सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या । तस्माद्दिष्टं बलवन्मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ॥७॥
PADACHEDA
सुखम् हि जन्तुः यदि वा अपि दुःखम्; दैव-अधीनम् विन्दति न आत्म-शक्त्या । तस्मात् दिष्टम् बलवत् मन्यमानः; न सञ्ज्वरेत् ना अपि हृष्येत् कदाचिद् ॥७॥
TRANSLITERATION
sukham hi jantuḥ yadi vā api duḥkham; daiva-adhīnam vindati na ātma-śaktyā . tasmāt diṣṭam balavat manyamānaḥ; na sañjvaret nā api hṛṣyet kadācid ..7..
anitya-tām sukha-duḥkhasya buddhvā; kasmāt santāpam aṣṭaka aham bhajeyam . kim kuryām vai kim ca kṛtvā na tapye; tasmāt santāpam varjayāmi apramattaḥ ..11..
ये ये लोकाः पार्थिवेन्द्र प्रधाना; स्त्वया भुक्ता यं च कालं यथा च । तन्मे राजन्ब्रूहि सर्वं यथाव; त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ॥१२॥
PADACHEDA
ये ये लोकाः पार्थिव-इन्द्र-प्रधाना; स् त्वया भुक्ताः यम् च कालम् यथा च । तत् मे राजन् ब्रूहि सर्वम् यथाव; त् क्षेत्रज्ञ-वत् भाषसे त्वम् हि धर्मान् ॥१२॥
TRANSLITERATION
ye ye lokāḥ pārthiva-indra-pradhānā; s tvayā bhuktāḥ yam ca kālam yathā ca . tat me rājan brūhi sarvam yathāva; t kṣetrajña-vat bhāṣase tvam hi dharmān ..12..