ययातिरुवाच॥
अहं ययातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात् । प्रभ्रंशितः सुरसिद्धर्षिलोका; त्परिच्युतः प्रपताम्यल्पपुण्यः ॥१॥
ahaṃ yayātirnahuṣasya putraḥ; pūroḥ pitā sarvabhūtāvamānāt |prabhraṃśitaḥ surasiddharṣilokā; tparicyutaḥ prapatāmyalpapuṇyaḥ ||1||
अहं हि पूर्वो वयसा भवद्भ्य; स्तेनाभिवादं भवतां न प्रयुञ्जे । यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम् ॥२॥
ahaṃ hi pūrvo vayasā bhavadbhya; stenābhivādaṃ bhavatāṃ na prayuñje |yo vidyayā tapasā janmanā vā; vṛddhaḥ sa pūjyo bhavati dvijānām ||2||
अष्टक उवाच॥
अवादीश्चेद्वयसा यः स वृद्ध; इति राजन्नाभ्यवदः कथञ्चित् । यो वै विद्वान्वयसा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम् ॥३॥
avādīścedvayasā yaḥ sa vṛddha; iti rājannābhyavadaḥ kathañcit |yo vai vidvānvayasā sansma vṛddhaḥ; sa eva pūjyo bhavati dvijānām ||3||
ययातिरुवाच॥
प्रतिकूलं कर्मणां पापमाहु; स्तद्वर्ततेऽप्रवणे पापलोक्यम् । सन्तोऽसतां नानुवर्तन्ति चैत; द्यथा आत्मैषामनुकूलवादी ॥४॥
pratikūlaṃ karmaṇāṃ pāpamāhu; stadvartate'pravaṇe pāpalokyam |santo'satāṃ nānuvartanti caita; dyathā ātmaiṣāmanukūlavādī ||4||
अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मि । एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन् ॥५॥
abhūddhanaṃ me vipulaṃ mahadvai; viceṣṭamāno nādhigantā tadasmi |evaṃ pradhāryātmahite niviṣṭo; yo vartate sa vijānāti jīvan ||5||
नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः । तत्तत्प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या ॥६॥
nānābhāvā bahavo jīvaloke; daivādhīnā naṣṭaceṣṭādhikārāḥ |tattatprāpya na vihanyeta dhīro; diṣṭaṃ balīya iti matvātmabuddhyā ||6||
सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या । तस्माद्दिष्टं बलवन्मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ॥७॥
sukhaṃ hi janturyadi vāpi duḥkhaṃ; daivādhīnaṃ vindati nātmaśaktyā |tasmāddiṣṭaṃ balavanmanyamāno; na sañjvarennāpi hṛṣyetkadācit ||7||
दुःखे न तप्येन्न सुखेन हृष्ये; त्समेन वर्तेत सदैव धीरः । दिष्टं बलीय इति मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ॥८॥
duḥkhe na tapyenna sukhena hṛṣye; tsamena varteta sadaiva dhīraḥ |diṣṭaṃ balīya iti manyamāno; na sañjvarennāpi hṛṣyetkadācit ||8||
भये न मुह्याम्यष्टकाहं कदा चि; त्सन्तापो मे मानसो नास्ति कश्चित् । धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा ॥९॥
bhaye na muhyāmyaṣṭakāhaṃ kadā ci; tsantāpo me mānaso nāsti kaścit |dhātā yathā māṃ vidadhāti loke; dhruvaṃ tathāhaṃ bhaviteti matvā ||9||
संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमयोऽथाप्सु मत्स्याः । तथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते ॥१०॥
saṃsvedajā aṇḍajā udbhidāśca; sarīsṛpāḥ kṛmayo'thāpsu matsyāḥ |tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ; diṣṭakṣaye svāṃ prakṛtiṃ bhajante ||10||
अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात्सन्तापमष्टकाहं भजेयम् । किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्सन्तापं वर्जयाम्यप्रमत्तः ॥११॥
anityatāṃ sukhaduḥkhasya buddhvā; kasmātsantāpamaṣṭakāhaṃ bhajeyam |kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye; tasmātsantāpaṃ varjayāmyapramattaḥ ||11||
अष्टक उवाच॥
ये ये लोकाः पार्थिवेन्द्र प्रधाना; स्त्वया भुक्ता यं च कालं यथा च । तन्मे राजन्ब्रूहि सर्वं यथाव; त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ॥१२॥
ye ye lokāḥ pārthivendra pradhānā; stvayā bhuktā yaṃ ca kālaṃ yathā ca |tanme rājanbrūhi sarvaṃ yathāva; tkṣetrajñavadbhāṣase tvaṃ hi dharmān ||12||
ययातिरुवाच॥
राजाहमासमिह सार्वभौम; स्ततो लोकान्महतो अजयं वै । तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥१३॥
rājāhamāsamiha sārvabhauma; stato lokānmahato ajayaṃ vai |tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ paramasmyabhyupetaḥ ||13||
ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम् । अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥१४॥
tataḥ purīṃ puruhūtasya ramyāṃ; sahasradvārāṃ śatayojanāyatām |adhyāvasaṃ varṣasahasramātraṃ; tato lokaṃ paramasmyabhyupetaḥ ||14||
ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम् । तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥१५॥
tato divyamajaraṃ prāpya lokaṃ; prajāpaterlokapaterdurāpam |tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ paramasmyabhyupetaḥ ||15||
देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम् । सम्पूज्यमानस्त्रिदशैः समस्तै; स्तुल्यप्रभावद्युतिरीश्वराणाम् ॥१६॥
devasya devasya niveśane ca; vijitya lokānavasaṃ yatheṣṭam |sampūjyamānastridaśaiḥ samastai; stulyaprabhāvadyutirīśvarāṇām ||16||
तथावसं नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् । सहाप्सरोभिर्विहरन्पुण्यगन्धा; न्पश्यन्नगान्पुष्पितांश्चारुरूपान् ॥१७॥
tathāvasaṃ nandane kāmarūpī; saṃvatsarāṇāmayutaṃ śatānām |sahāpsarobhirviharanpuṇyagandhā; npaśyannagānpuṣpitāṃścārurūpān ||17||
तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम् । दूतो देवानामब्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥१८॥
tatrasthaṃ māṃ devasukheṣu saktaṃ; kāle'tīte mahati tato'timātram |dūto devānāmabravīdugrarūpo; dhvaṃsetyuccaistriḥ plutena svareṇa ||18||
एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः । वाचोऽश्रौषं चान्तरिक्षे सुराणा; मनुक्रोशाच्छोचतां मानवेन्द्र ॥१९॥
etāvanme viditaṃ rājasiṃha; tato bhraṣṭo'haṃ nandanātkṣīṇapuṇyaḥ |vāco'śrauṣaṃ cāntarikṣe surāṇā; manukrośācchocatāṃ mānavendra ||19||
अहो कष्टं क्षीणपुण्यो ययातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिः । तानब्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेयं कथं नु ॥२०॥
aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ; patatyasau puṇyakṛtpuṇyakīrtiḥ |tānabruvaṃ patamānastato'haṃ; satāṃ madhye nipateyaṃ kathaṃ nu ||20||
तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मि । हविर्गन्धं देशिकं यज्ञभूमे; र्धूमापाङ्गं प्रतिगृह्य प्रतीतः ॥२१॥ 1.89.23
tairākhyātā bhavatāṃ yajñabhūmiḥ; samīkṣya caināṃ tvaritamupāgato'smi |havirgandhaṃ deśikaṃ yajñabhūme; rdhūmāpāṅgaṃ pratigṛhya pratītaḥ ||21|| 1.89.23
ॐ श्री परमात्मने नमः