Mahabharatam

Adi Parva

Adhyaya - 85

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
अष्टक उवाच॥
यदावसो नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् । किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधामन्वपद्यः ॥१॥
yadāvaso nandane kāmarūpī; saṃvatsarāṇāmayutaṃ śatānām |kiṃ kāraṇaṃ kārtayugapradhāna; hitvā tattvaṃ vasudhāmanvapadyaḥ ||1||

Adhyaya : 3063

Shloka :   1

ययातिरुवाच॥
ज्ञातिः सुहृत्स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर्हि । तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसङ्घाः ॥२॥
jñātiḥ suhṛtsvajano yo yatheha; kṣīṇe vitte tyajyate mānavairhi |tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ; tyajanti sadyaḥ seśvarā devasaṅghāḥ ||2||

Adhyaya : 3064

Shloka :   2

अष्टक उवाच॥
कथं तस्मिन्क्षीणपुण्या भवन्ति; संमुह्यते मेऽत्र मनोऽतिमात्रम् । किंविशिष्टाः कस्य धामोपयान्ति; तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥३॥
kathaṃ tasminkṣīṇapuṇyā bhavanti; saṃmuhyate me'tra mano'timātram |kiṃviśiṣṭāḥ kasya dhāmopayānti; tadvai brūhi kṣetravittvaṃ mato me ||3||

Adhyaya : 3065

Shloka :   3

ययातिरुवाच॥
इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे । ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति ॥४॥
imaṃ bhaumaṃ narakaṃ te patanti; lālapyamānā naradeva sarve |te kaṅkagomāyubalāśanārthaṃ; kṣīṇā vivṛddhiṃ bahudhā vrajanti ||4||

Adhyaya : 3066

Shloka :   4

तस्मादेतद्वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म । आख्यातं ते पार्थिव सर्वमेत; द्भूयश्चेदानीं वद किं ते वदामि ॥५॥
tasmādetadvarjanīyaṃ nareṇa; duṣṭaṃ loke garhaṇīyaṃ ca karma |ākhyātaṃ te pārthiva sarvameta; dbhūyaścedānīṃ vada kiṃ te vadāmi ||5||

Adhyaya : 3067

Shloka :   5

अष्टक उवाच॥
यदा तु तान्वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतङ्गाः । कथं भवन्ति कथमाभवन्ति; न भौममन्यं नरकं शृणोमि ॥६॥
yadā tu tānvitudante vayāṃsi; tathā gṛdhrāḥ śitikaṇṭhāḥ pataṅgāḥ |kathaṃ bhavanti kathamābhavanti; na bhaumamanyaṃ narakaṃ śṛṇomi ||6||

Adhyaya : 3068

Shloka :   6

ययातिरुवाच॥
ऊर्ध्वं देहात्कर्मणो जृम्भमाणा; द्व्यक्तं पृथिव्यामनुसञ्चरन्ति । इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगाननेकान् ॥७॥
ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇā; dvyaktaṃ pṛthivyāmanusañcaranti |imaṃ bhaumaṃ narakaṃ te patanti; nāvekṣante varṣapūgānanekān ||7||

Adhyaya : 3069

Shloka :   7

षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि । तान्वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥८॥
ṣaṣṭiṃ sahasrāṇi patanti vyomni; tathā aśītiṃ parivatsarāṇi |tānvai tudanti prapatataḥ prapātaṃ; bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ ||8||

Adhyaya : 3070

Shloka :   8

अष्टक उवाच॥
यदेनसस्ते पततस्तुदन्ति; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः । कथं भवन्ति कथमाभवन्ति; कथम्भूता गर्भभूता भवन्ति ॥९॥
yadenasaste patatastudanti; bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ |kathaṃ bhavanti kathamābhavanti; kathambhūtā garbhabhūtā bhavanti ||9||

Adhyaya : 3071

Shloka :   9

ययातिरुवाच॥
अस्रं रेतः पुष्पफलानुपृक्त; मन्वेति तद्वै पुरुषेण सृष्टम् । स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र ॥१०॥
asraṃ retaḥ puṣpaphalānupṛkta; manveti tadvai puruṣeṇa sṛṣṭam |sa vai tasyā raja āpadyate vai; sa garbhabhūtaḥ samupaiti tatra ||10||

Adhyaya : 3072

Shloka :   10

वनस्पतींश्चौषधीश्चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम् । चतुष्पदं द्विपदं चापि सर्व; मेवम्भूता गर्भभूता भवन्ति ॥११॥
vanaspatīṃścauṣadhīścāviśanti; apo vāyuṃ pṛthivīṃ cāntarikṣam |catuṣpadaṃ dvipadaṃ cāpi sarva; mevambhūtā garbhabhūtā bhavanti ||11||

Adhyaya : 3073

Shloka :   11

अष्टक उवाच॥
अन्यद्वपुर्विदधातीह गर्भ; उताहो स्वित्स्वेन कामेन याति । आपद्यमानो नरयोनिमेता; माचक्ष्व मे संशयात्प्रब्रवीमि ॥१२॥
anyadvapurvidadhātīha garbha; utāho svitsvena kāmena yāti |āpadyamāno narayonimetā; mācakṣva me saṃśayātprabravīmi ||12||

Adhyaya : 3074

Shloka :   12

शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन सञ्ज्ञाम् । एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे ॥१३॥
śarīradehādisamucchrayaṃ ca; cakṣuḥśrotre labhate kena sañjñām |etattattvaṃ sarvamācakṣva pṛṣṭaḥ; kṣetrajñaṃ tvāṃ tāta manyāma sarve ||13||

Adhyaya : 3075

Shloka :   13

ययातिरुवाच॥
वायुः समुत्कर्षति गर्भयोनि; मृतौ रेतः पुष्परसानुपृक्तम् । स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम् ॥१४॥
vāyuḥ samutkarṣati garbhayoni; mṛtau retaḥ puṣparasānupṛktam |sa tatra tanmātrakṛtādhikāraḥ; krameṇa saṃvardhayatīha garbham ||14||

Adhyaya : 3076

Shloka :   14

स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः । स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च ॥१५॥
sa jāyamāno vigṛhītagātraḥ; ṣaḍjñānaniṣṭhāyatano manuṣyaḥ |sa śrotrābhyāṃ vedayatīha śabdaṃ; sarvaṃ rūpaṃ paśyati cakṣuṣā ca ||15||

Adhyaya : 3077

Shloka :   15

घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम् । इत्यष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे ॥१६॥
ghrāṇena gandhaṃ jihvayātho rasaṃ ca; tvacā sparśaṃ manasā veda bhāvam |ityaṣṭakehopacitiṃ ca viddhi; mahātmanaḥ prāṇabhṛtaḥ śarīre ||16||

Adhyaya : 3078

Shloka :   16

अष्टक उवाच॥
यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा । अभावभूतः स विनाशमेत्य; केनात्मानं चेतयते पुरस्तात् ॥१७॥
yaḥ saṃsthitaḥ puruṣo dahyate vā; nikhanyate vāpi nighṛṣyate vā |abhāvabhūtaḥ sa vināśametya; kenātmānaṃ cetayate purastāt ||17||

Adhyaya : 3079

Shloka :   17

ययातिरुवाच॥
हित्वा सोऽसून्सुप्तवन्निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च । अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह ॥१८॥
hitvā so'sūnsuptavanniṣṭanitvā; purodhāya sukṛtaṃ duṣkṛtaṃ ca |anyāṃ yoniṃ pavanāgrānusārī; hitvā dehaṃ bhajate rājasiṃha ||18||

Adhyaya : 3080

Shloka :   18

पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति । कीटाः पतङ्गाश्च भवन्ति पापा; न मे विवक्षास्ति महानुभाव ॥१९॥
puṇyāṃ yoniṃ puṇyakṛto vrajanti; pāpāṃ yoniṃ pāpakṛto vrajanti |kīṭāḥ pataṅgāśca bhavanti pāpā; na me vivakṣāsti mahānubhāva ||19||

Adhyaya : 3081

Shloka :   19

चतुष्पदा द्विपदाः षट्पदाश्च; तथाभूता गर्भभूता भवन्ति । आख्यातमेतन्निखिलेन सर्वं; भूयस्तु किं पृच्छसि राजसिंह ॥२०॥
catuṣpadā dvipadāḥ ṣaṭpadāśca; tathābhūtā garbhabhūtā bhavanti |ākhyātametannikhilena sarvaṃ; bhūyastu kiṃ pṛcchasi rājasiṃha ||20||

Adhyaya : 3082

Shloka :   20

अष्टक उवाच॥
किं स्वित्कृत्वा लभते तात लोका; न्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा । तन्मे पृष्टः शंस सर्वं यथाव; च्छुभाँल्लोकान्येन गच्छेत्क्रमेण ॥२१॥
kiṃ svitkṛtvā labhate tāta lokā; nmartyaḥ śreṣṭhāṃstapasā vidyayā vā |tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāva; cchubhāँllokānyena gacchetkrameṇa ||21||

Adhyaya : 3083

Shloka :   21

ययातिरुवाच॥
तपश्च दानं च शमो दमश्च; ह्रीरार्जवं सर्वभूतानुकम्पा । नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः ॥२२॥
tapaśca dānaṃ ca śamo damaśca; hrīrārjavaṃ sarvabhūtānukampā |naśyanti mānena tamo'bhibhūtāḥ; puṃsaḥ sadaiveti vadanti santaḥ ||22||

Adhyaya : 3084

Shloka :   22

अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् । तस्यान्तवन्तश्च भवन्ति लोका; न चास्य तद्ब्रह्म फलं ददाति ॥२३॥
adhīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaśaḥ pareṣām |tasyāntavantaśca bhavanti lokā; na cāsya tadbrahma phalaṃ dadāti ||23||

Adhyaya : 3085

Shloka :   23

चत्वारि कर्माण्यभयङ्कराणि; भयं प्रयच्छन्त्ययथाकृतानि । मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः ॥२४॥
catvāri karmāṇyabhayaṅkarāṇi; bhayaṃ prayacchantyayathākṛtāni |mānāgnihotramuta mānamaunaṃ; mānenādhītamuta mānayajñaḥ ||24||

Adhyaya : 3086

Shloka :   24

न मान्यमानो मुदमाददीत; न सन्तापं प्राप्नुयाच्चावमानात् । सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते ॥२५॥
na mānyamāno mudamādadīta; na santāpaṃ prāpnuyāccāvamānāt |santaḥ sataḥ pūjayantīha loke; nāsādhavaḥ sādhubuddhiṃ labhante ||25||

Adhyaya : 3087

Shloka :   25

इति दद्यादिति यजेदित्यधीयीत मे व्रतम् । इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः ॥२६॥
iti dadyāditi yajedityadhīyīta me vratam |ityasminnabhayānyāhustāni varjyāni nityaśaḥ ||26||

Adhyaya : 3088

Shloka :   26

येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम् । तन्निःश्रेयस्तैजसं रूपमेत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह ॥२७॥ 1.90.27
yenāśrayaṃ vedayante purāṇaṃ; manīṣiṇo mānasamānabhaktam |tanniḥśreyastaijasaṃ rūpametya; parāṃ śāntiṃ prāpnuyuḥ pretya ceha ||27|| 1.90.27

Adhyaya : 3089

Shloka :   27

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In