चरन्गृहस्थः कथमेति देवा; न्कथं भिक्षुः कथमाचार्यकर्मा । वानप्रस्थः सत्पथे संनिविष्टो; बहून्यस्मिन्सम्प्रति वेदयन्ति ॥१॥
carangṛhasthaḥ kathameti devā; nkathaṃ bhikṣuḥ kathamācāryakarmā |vānaprasthaḥ satpathe saṃniviṣṭo; bahūnyasminsamprati vedayanti ||1||
ययातिरुवाच॥
आहूताध्यायी गुरुकर्मस्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी । मृदुर्दान्तो धृतिमानप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्मचारी ॥२॥
āhūtādhyāyī gurukarmasvacodyaḥ; pūrvotthāyī caramaṃ copaśāyī |mṛdurdānto dhṛtimānapramattaḥ; svādhyāyaśīlaḥ sidhyati brahmacārī ||2||
धर्मागतं प्राप्य धनं यजेत; दद्यात्सदैवातिथीन्भोजयेच्च । अनाददानश्च परैरदत्तं; सैषा गृहस्थोपनिषत्पुराणी ॥३॥
dharmāgataṃ prāpya dhanaṃ yajeta; dadyātsadaivātithīnbhojayecca |anādadānaśca parairadattaṃ; saiṣā gṛhasthopaniṣatpurāṇī ||3||
स्ववीर्यजीवी वृजिनान्निवृत्तो; दाता परेभ्यो न परोपतापी । तादृङ्मुनिः सिद्धिमुपैति मुख्यां; वसन्नरण्ये नियताहारचेष्टः ॥४॥
svavīryajīvī vṛjinānnivṛtto; dātā parebhyo na paropatāpī |tādṛṅmuniḥ siddhimupaiti mukhyāṃ; vasannaraṇye niyatāhāraceṣṭaḥ ||4||
अशिल्पजीवी नगृहश्च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः । अनोकसारी लघुरल्पचार; श्चरन्देशानेकचरः स भिक्षुः ॥५॥
aśilpajīvī nagṛhaśca nityaṃ; jitendriyaḥ sarvato vipramuktaḥ |anokasārī laghuralpacāra; ścarandeśānekacaraḥ sa bhikṣuḥ ||5||
रात्र्या यया चाभिजिताश्च लोका; भवन्ति कामा विजिताः सुखाश्च । तामेव रात्रिं प्रयतेत विद्वा; नरण्यसंस्थो भवितुं यतात्मा ॥६॥
rātryā yayā cābhijitāśca lokā; bhavanti kāmā vijitāḥ sukhāśca |tāmeva rātriṃ prayateta vidvā; naraṇyasaṃstho bhavituṃ yatātmā ||6||
दशैव पूर्वान्दश चापरांस्तु; ज्ञातीन्सहात्मानमथैकविंशम् । अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून् ॥७॥
daśaiva pūrvāndaśa cāparāṃstu; jñātīnsahātmānamathaikaviṃśam |araṇyavāsī sukṛte dadhāti; vimucyāraṇye svaśarīradhātūn ||7||
अष्टक उवाच॥
कति स्विदेव मुनयो मौनानि कति चाप्युत । भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ॥८॥
kati svideva munayo maunāni kati cāpyuta |bhavantīti tadācakṣva śrotumicchāmahe vayam ||8||
ययातिरुवाच॥
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः । ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ॥९॥
araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ |grāme vā vasato'raṇyaṃ sa muniḥ syājjanādhipa ||9||
अष्टक उवाच॥
कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः । ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ॥१०॥
kathaṃ svidvasato'raṇye grāmo bhavati pṛṣṭhataḥ |grāme vā vasato'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ ||10||
ययातिरुवाच॥
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् । तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ॥११॥
na grāmyamupayuñjīta ya āraṇyo munirbhavet |tathāsya vasato'raṇye grāmo bhavati pṛṣṭhataḥ ||11||
अनग्निरनिकेतश्च अगोत्रचरणो मुनिः । कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ॥१२॥
anagniraniketaśca agotracaraṇo muniḥ |kaupīnācchādanaṃ yāvattāvadicchecca cīvaram ||12||
यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् । तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥१३ - ग॥
yāvatprāṇābhisandhānaṃ tāvadicchecca bhojanam |tathāsya vasato grāme'raṇyaṃ bhavati pṛṣṭhataḥ ||13||
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः । आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ॥१४॥
yastu kāmānparityajya tyaktakarmā jitendriyaḥ |ātiṣṭheta munirmaunaṃ sa loke siddhimāpnuyāt ||14||
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् । असितं सितकर्मस्थं कस्तं नार्चितुमर्हति ॥१५॥
dhautadantaṃ kṛttanakhaṃ sadā snātamalaṅkṛtam |asitaṃ sitakarmasthaṃ kastaṃ nārcitumarhati ||15||
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः । यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः ॥१६॥
tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ |yadā bhavati nirdvandvo munirmaunaṃ samāsthitaḥ ||16||
अथ लोकमिमं जित्वा लोकं विजयते परम् ॥१६॥
आस्येन तु यदाहारं गोवन्मृगयते मुनिः । अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते ॥१७॥1.91.18
āsyena tu yadāhāraṃ govanmṛgayate muniḥ |athāsya lokaḥ pūrvo yaḥ so'mṛtatvāya kalpate ||17||1.91.18
ॐ श्री परमात्मने नमः