| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

चरन्गृहस्थः कथमेति देवा; न्कथं भिक्षुः कथमाचार्यकर्मा । वानप्रस्थः सत्पथे संनिविष्टो; बहून्यस्मिन्सम्प्रति वेदयन्ति ॥१॥
carangṛhasthaḥ kathameti devā; nkathaṃ bhikṣuḥ kathamācāryakarmā . vānaprasthaḥ satpathe saṃniviṣṭo; bahūnyasminsamprati vedayanti ..1..
ययातिरुवाच॥
आहूताध्यायी गुरुकर्मस्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी । मृदुर्दान्तो धृतिमानप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्मचारी ॥२॥
āhūtādhyāyī gurukarmasvacodyaḥ; pūrvotthāyī caramaṃ copaśāyī . mṛdurdānto dhṛtimānapramattaḥ; svādhyāyaśīlaḥ sidhyati brahmacārī ..2..
धर्मागतं प्राप्य धनं यजेत; दद्यात्सदैवातिथीन्भोजयेच्च । अनाददानश्च परैरदत्तं; सैषा गृहस्थोपनिषत्पुराणी ॥३॥
dharmāgataṃ prāpya dhanaṃ yajeta; dadyātsadaivātithīnbhojayecca . anādadānaśca parairadattaṃ; saiṣā gṛhasthopaniṣatpurāṇī ..3..
स्ववीर्यजीवी वृजिनान्निवृत्तो; दाता परेभ्यो न परोपतापी । तादृङ्मुनिः सिद्धिमुपैति मुख्यां; वसन्नरण्ये नियताहारचेष्टः ॥४॥
svavīryajīvī vṛjinānnivṛtto; dātā parebhyo na paropatāpī . tādṛṅmuniḥ siddhimupaiti mukhyāṃ; vasannaraṇye niyatāhāraceṣṭaḥ ..4..
अशिल्पजीवी नगृहश्च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः । अनोकसारी लघुरल्पचार; श्चरन्देशानेकचरः स भिक्षुः ॥५॥
aśilpajīvī nagṛhaśca nityaṃ; jitendriyaḥ sarvato vipramuktaḥ . anokasārī laghuralpacāra; ścarandeśānekacaraḥ sa bhikṣuḥ ..5..
रात्र्या यया चाभिजिताश्च लोका; भवन्ति कामा विजिताः सुखाश्च । तामेव रात्रिं प्रयतेत विद्वा; नरण्यसंस्थो भवितुं यतात्मा ॥६॥
rātryā yayā cābhijitāśca lokā; bhavanti kāmā vijitāḥ sukhāśca . tāmeva rātriṃ prayateta vidvā; naraṇyasaṃstho bhavituṃ yatātmā ..6..
दशैव पूर्वान्दश चापरांस्तु; ज्ञातीन्सहात्मानमथैकविंशम् । अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून् ॥७॥
daśaiva pūrvāndaśa cāparāṃstu; jñātīnsahātmānamathaikaviṃśam . araṇyavāsī sukṛte dadhāti; vimucyāraṇye svaśarīradhātūn ..7..
अष्टक उवाच॥
कति स्विदेव मुनयो मौनानि कति चाप्युत । भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ॥८॥
kati svideva munayo maunāni kati cāpyuta . bhavantīti tadācakṣva śrotumicchāmahe vayam ..8..
ययातिरुवाच॥
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः । ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ॥९॥
araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ . grāme vā vasato'raṇyaṃ sa muniḥ syājjanādhipa ..9..
अष्टक उवाच॥
कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः । ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ॥१०॥
kathaṃ svidvasato'raṇye grāmo bhavati pṛṣṭhataḥ . grāme vā vasato'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ ..10..
ययातिरुवाच॥
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् । तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ॥११॥
na grāmyamupayuñjīta ya āraṇyo munirbhavet . tathāsya vasato'raṇye grāmo bhavati pṛṣṭhataḥ ..11..
अनग्निरनिकेतश्च अगोत्रचरणो मुनिः । कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ॥१२॥
anagniraniketaśca agotracaraṇo muniḥ . kaupīnācchādanaṃ yāvattāvadicchecca cīvaram ..12..
यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् । तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥१३ - ग॥
yāvatprāṇābhisandhānaṃ tāvadicchecca bhojanam . tathāsya vasato grāme'raṇyaṃ bhavati pṛṣṭhataḥ ..13 - ga..
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः । आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ॥१४॥
yastu kāmānparityajya tyaktakarmā jitendriyaḥ . ātiṣṭheta munirmaunaṃ sa loke siddhimāpnuyāt ..14..
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् । असितं सितकर्मस्थं कस्तं नार्चितुमर्हति ॥१५॥
dhautadantaṃ kṛttanakhaṃ sadā snātamalaṅkṛtam . asitaṃ sitakarmasthaṃ kastaṃ nārcitumarhati ..15..
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः । यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः ॥१६॥
tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ . yadā bhavati nirdvandvo munirmaunaṃ samāsthitaḥ ..16..
अथ लोकमिमं जित्वा लोकं विजयते परम् ॥१६॥
आस्येन तु यदाहारं गोवन्मृगयते मुनिः । अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते ॥१७॥1.91.18
āsyena tu yadāhāraṃ govanmṛgayate muniḥ . athāsya lokaḥ pūrvo yaḥ so'mṛtatvāya kalpate ..17..1.91.18

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In