| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अष्टक उवाच॥
कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् । उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव ॥१॥
कतरः तु एतयोः पूर्वम् देवानाम् एति सात्म्यताम् । उभयोः धावतः राजन् सूर्याचन्द्रमसोः इव ॥१॥
kataraḥ tu etayoḥ pūrvam devānām eti sātmyatām . ubhayoḥ dhāvataḥ rājan sūryācandramasoḥ iva ..1..
ययातिरुवाच॥
अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः । ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः ॥२॥
अनिकेतः गृहस्थेषु काम-वृत्तेषु संयतः । ग्रामे एव वसन् भिक्षुः तयोः पूर्वतरम् गतः ॥२॥
aniketaḥ gṛhastheṣu kāma-vṛtteṣu saṃyataḥ . grāme eva vasan bhikṣuḥ tayoḥ pūrvataram gataḥ ..2..
अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् । तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः ॥३॥
अ प्राप्य दीर्घम् आयुः तु यः प्राप्तः विकृतिम् चरेत् । तप्येत यदि तत् कृत्वा चरेत् सः अन्यत् ततस् तपः ॥३॥
a prāpya dīrgham āyuḥ tu yaḥ prāptaḥ vikṛtim caret . tapyeta yadi tat kṛtvā caret saḥ anyat tatas tapaḥ ..3..
यद्वै नृशंसं तदपथ्यमाहु; र्यः सेवते धर्ममनर्थबुद्धिः । अस्वोऽप्यनीशश्च तथैव राजं; स्तदार्जवं स समाधिस्तदार्यम् ॥४॥
यत् वै नृशंसम् तत् अपथ्यम् आहु; र्यः सेवते धर्मम् अनर्थ-बुद्धिः । अस्वः अपि अनीशः च तथा एव राजम्; स्तत् आर्जवम् स समाधिः तत् आर्यम् ॥४॥
yat vai nṛśaṃsam tat apathyam āhu; ryaḥ sevate dharmam anartha-buddhiḥ . asvaḥ api anīśaḥ ca tathā eva rājam; stat ārjavam sa samādhiḥ tat āryam ..4..
अष्टक उवाच॥
केनासि दूतः प्रहितोऽद्य राज; न्युवा स्रग्वी दर्शनीयः सुवर्चाः । कुत आगतः कतरस्यां दिशि त्व; मुताहो स्वित्पार्थिवं स्थानमस्ति ॥५॥
केन असि दूतः प्रहितः अद्य राज; न्युवा स्रग्वी दर्शनीयः सु वर्चाः । कुतस् आगतः कतरस्याम् दिशि त्व; मुत अहो स्विद् पार्थिवम् स्थानम् अस्ति ॥५॥
kena asi dūtaḥ prahitaḥ adya rāja; nyuvā sragvī darśanīyaḥ su varcāḥ . kutas āgataḥ katarasyām diśi tva; muta aho svid pārthivam sthānam asti ..5..
ययातिरुवाच॥
इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः । उक्त्वाहं वः प्रपतिष्याम्यनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः ॥६॥
इमम् भौमम् नरकम् क्षीण-पुण्यः; प्रवेष्टुम् उर्वीम् गगनात् विप्रकीर्णः । उक्त्वा अहम् वः प्रपतिष्यामि अनन्तरम्; त्वरन्ति माम् ब्राह्मणाः लोकपालाः ॥६॥
imam bhaumam narakam kṣīṇa-puṇyaḥ; praveṣṭum urvīm gaganāt viprakīrṇaḥ . uktvā aham vaḥ prapatiṣyāmi anantaram; tvaranti mām brāhmaṇāḥ lokapālāḥ ..6..
सतां सकाशे तु वृतः प्रपात; स्ते सङ्गता गुणवन्तश्च सर्वे । शक्राच्च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र ॥७॥
सताम् सकाशे तु वृतः प्रपात; स्ते सङ्गताः गुणवन्तः च सर्वे । शक्रात् च लब्धः हि वरः मया एष; पतिष्यता भूमि-तले नरेन्द्र ॥७॥
satām sakāśe tu vṛtaḥ prapāta; ste saṅgatāḥ guṇavantaḥ ca sarve . śakrāt ca labdhaḥ hi varaḥ mayā eṣa; patiṣyatā bhūmi-tale narendra ..7..
अष्टक उवाच॥
पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मेऽत्र । यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥८॥
पृच्छामि त्वाम् मा प्रपत प्रपातम्; यदि लोकाः पार्थिव सन्ति मे अत्र । यदि अन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञम् त्वाम् तस्य धर्मस्य मन्ये ॥८॥
pṛcchāmi tvām mā prapata prapātam; yadi lokāḥ pārthiva santi me atra . yadi antarikṣe yadi vā divi śritāḥ; kṣetrajñam tvām tasya dharmasya manye ..8..
ययातिरुवाच॥
यावत्पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश्च । तावल्लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह ॥९॥
यावत् पृथिव्याम् विहितम् गवाश्वम्; सह आरण्यैः पशुभिः पर्वतैः च । तावत् लोकाः दिवि ते संस्थिताः वै; तथा विजानीहि नरेन्द्र-सिंह ॥९॥
yāvat pṛthivyām vihitam gavāśvam; saha āraṇyaiḥ paśubhiḥ parvataiḥ ca . tāvat lokāḥ divi te saṃsthitāḥ vai; tathā vijānīhi narendra-siṃha ..9..
अष्टक उवाच॥
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति । यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रममित्रसाह ॥१०॥
तान् ते ददामि मा प्रपत प्रपातम्; ये मे लोकाः दिवि राज-इन्द्र सन्ति । यदि अन्तरिक्षे यदि वा दिवि श्रिता; स्तान् आक्रम क्षिप्रम् अमित्र-साह ॥१०॥
tān te dadāmi mā prapata prapātam; ye me lokāḥ divi rāja-indra santi . yadi antarikṣe yadi vā divi śritā; stān ākrama kṣipram amitra-sāha ..10..
ययातिरुवाच॥
नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च; प्रतिग्रहे वर्तते राजमुख्य । यथा प्रदेयं सततं द्विजेभ्य; स्तथाददं पूर्वमहं नरेन्द्र ॥११॥
न अस्मद्विधः अब्राह्मणः ब्रह्म-विद् च; प्रतिग्रहे वर्तते राजमुख्य । यथा प्रदेयम् सततम्; पूर्वम् अहम् नरेन्द्र ॥११॥
na asmadvidhaḥ abrāhmaṇaḥ brahma-vid ca; pratigrahe vartate rājamukhya . yathā pradeyam satatam; pūrvam aham narendra ..11..
नाब्राह्मणः कृपणो जातु जीवे; द्या चापि स्याद्ब्राह्मणी वीरपत्नी । सोऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किमु तत्र साधु ॥१२॥
न अब्राह्मणः कृपणः जातु जीवे; च अपि स्यात् ब्राह्मणी वीर-पत्नी । सः अहम् यदा एव अ कृत-पूर्वम् चरेयम्; विवित्समानः किमु तत्र साधु ॥१२॥
na abrāhmaṇaḥ kṛpaṇaḥ jātu jīve; ca api syāt brāhmaṇī vīra-patnī . saḥ aham yadā eva a kṛta-pūrvam careyam; vivitsamānaḥ kimu tatra sādhu ..12..
प्रतर्दन उवाच॥
पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनोऽहं यदि मे सन्ति लोकाः । यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥१३॥
पृच्छामि त्वाम् स्पृहणीय-रूप; प्रतर्दनः अहम् यदि मे सन्ति लोकाः । यदि अन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञम् त्वाम् तस्य धर्मस्य मन्ये ॥१३॥
pṛcchāmi tvām spṛhaṇīya-rūpa; pratardanaḥ aham yadi me santi lokāḥ . yadi antarikṣe yadi vā divi śritāḥ; kṣetrajñam tvām tasya dharmasya manye ..13..
ययातिरुवाच॥
सन्ति लोका बहवस्ते नरेन्द्र; अप्येकैकः सप्त सप्ताप्यहानि । मधुच्युतो घृतपृक्ता विशोका; स्ते नान्तवन्तः प्रतिपालयन्ति ॥१४॥
सन्ति लोकाः बहवः ते नरेन्द्र; अपि एकैकः सप्त सप्त अपि अहानि । मधु-च्युतः घृत-पृक्ता विशोका; स्ते न अन्तवन्तः प्रतिपालयन्ति ॥१४॥
santi lokāḥ bahavaḥ te narendra; api ekaikaḥ sapta sapta api ahāni . madhu-cyutaḥ ghṛta-pṛktā viśokā; ste na antavantaḥ pratipālayanti ..14..
प्रतर्दन उवाच॥
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोकास्तव ते वै भवन्तु । यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रमपेतमोहः ॥१५॥
तान् ते ददामि मा प्रपत प्रपातम्; ये मे लोकाः तव ते वै भवन्तु । यदि अन्तरिक्षे यदि वा दिवि श्रिता; स्तान-आक्रम क्षिप्रम् अपेत-मोहः ॥१५॥
tān te dadāmi mā prapata prapātam; ye me lokāḥ tava te vai bhavantu . yadi antarikṣe yadi vā divi śritā; stāna-ākrama kṣipram apeta-mohaḥ ..15..
ययातिरुवाच॥
न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन् । दैवादेशादापदं प्राप्य विद्वां; श्चरेन्नृशंसं न हि जातु राजा ॥१६॥
न तुल्य-तेजाः सुकृतम् कामयेत; योगक्षेमम् पार्थिव पार्थिवः सन् । दैव-आदेशात् आपदम् प्राप्य; श्चरेत् नृशंसम् न हि जातु राजा ॥१६॥
na tulya-tejāḥ sukṛtam kāmayeta; yogakṣemam pārthiva pārthivaḥ san . daiva-ādeśāt āpadam prāpya; ścaret nṛśaṃsam na hi jātu rājā ..16..
धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान्नृपो धर्ममवेक्षमाणः । न मद्विधो धर्मबुद्धिः प्रजान; न्कुर्यादेवं कृपणं मां यथात्थ ॥१७॥
धर्म्यम् मार्गम् चेतयानः यशस्यम्; कुर्यात् नृपः धर्मम् अवेक्षमाणः । न मद्विधः धर्म-बुद्धिः प्रजान; न् कुर्यात् एवम् कृपणम् माम् यथा आत्थ ॥१७॥
dharmyam mārgam cetayānaḥ yaśasyam; kuryāt nṛpaḥ dharmam avekṣamāṇaḥ . na madvidhaḥ dharma-buddhiḥ prajāna; n kuryāt evam kṛpaṇam mām yathā āttha ..17..
कुर्यामपूर्वं न कृतं यदन्यै; र्विवित्समानः किमु तत्र साधु । ब्रुवाणमेवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत्तम् ॥१८॥ 1.92.19
कुर्याम् अपूर्वम् न कृतम् यत् अन्यै; र्विवित्समानः किमु तत्र साधु । ब्रुवाणम् एवम् नृपतिम् ययातिम्; नृप-उत्तमः वसुमनाः ब्रवीत् तम् ॥१८॥ १।९२।१९
kuryām apūrvam na kṛtam yat anyai; rvivitsamānaḥ kimu tatra sādhu . bruvāṇam evam nṛpatim yayātim; nṛpa-uttamaḥ vasumanāḥ bravīt tam ..18.. 1.92.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In