Mahabharatam

Adi Parva

Adhyaya - 87

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
अष्टक उवाच॥
कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् । उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव ॥१॥
katarastvetayoḥ pūrvaṃ devānāmeti sātmyatām |ubhayordhāvato rājansūryācandramasoriva ||1||

Adhyaya : 3109

Shloka :   1

ययातिरुवाच॥
अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः । ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः ॥२॥
aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ |grāma eva vasanbhikṣustayoḥ pūrvataraṃ gataḥ ||2||

Adhyaya : 3110

Shloka :   2

अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् । तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः ॥३॥
aprāpya dīrghamāyustu yaḥ prāpto vikṛtiṃ caret |tapyeta yadi tatkṛtvā caretso'nyattatastapaḥ ||3||

Adhyaya : 3111

Shloka :   3

यद्वै नृशंसं तदपथ्यमाहु; र्यः सेवते धर्ममनर्थबुद्धिः । अस्वोऽप्यनीशश्च तथैव राजं; स्तदार्जवं स समाधिस्तदार्यम् ॥४॥
yadvai nṛśaṃsaṃ tadapathyamāhu; ryaḥ sevate dharmamanarthabuddhiḥ |asvo'pyanīśaśca tathaiva rājaṃ; stadārjavaṃ sa samādhistadāryam ||4||

Adhyaya : 3112

Shloka :   4

अष्टक उवाच॥
केनासि दूतः प्रहितोऽद्य राज; न्युवा स्रग्वी दर्शनीयः सुवर्चाः । कुत आगतः कतरस्यां दिशि त्व; मुताहो स्वित्पार्थिवं स्थानमस्ति ॥५॥
kenāsi dūtaḥ prahito'dya rāja; nyuvā sragvī darśanīyaḥ suvarcāḥ |kuta āgataḥ katarasyāṃ diśi tva; mutāho svitpārthivaṃ sthānamasti ||5||

Adhyaya : 3113

Shloka :   5

ययातिरुवाच॥
इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः । उक्त्वाहं वः प्रपतिष्याम्यनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः ॥६॥
imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ; praveṣṭumurvīṃ gaganādviprakīrṇaḥ |uktvāhaṃ vaḥ prapatiṣyāmyanantaraṃ; tvaranti māṃ brāhmaṇā lokapālāḥ ||6||

Adhyaya : 3114

Shloka :   6

सतां सकाशे तु वृतः प्रपात; स्ते सङ्गता गुणवन्तश्च सर्वे । शक्राच्च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र ॥७॥
satāṃ sakāśe tu vṛtaḥ prapāta; ste saṅgatā guṇavantaśca sarve |śakrācca labdho hi varo mayaiṣa; patiṣyatā bhūmitale narendra ||7||

Adhyaya : 3115

Shloka :   7

अष्टक उवाच॥
पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मेऽत्र । यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥८॥
pṛcchāmi tvāṃ mā prapata prapātaṃ; yadi lokāḥ pārthiva santi me'tra |yadyantarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye ||8||

Adhyaya : 3116

Shloka :   8

ययातिरुवाच॥
यावत्पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश्च । तावल्लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह ॥९॥
yāvatpṛthivyāṃ vihitaṃ gavāśvaṃ; sahāraṇyaiḥ paśubhiḥ parvataiśca |tāvallokā divi te saṃsthitā vai; tathā vijānīhi narendrasiṃha ||9||

Adhyaya : 3117

Shloka :   9

अष्टक उवाच॥
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति । यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रममित्रसाह ॥१०॥
tāṃste dadāmi mā prapata prapātaṃ; ye me lokā divi rājendra santi |yadyantarikṣe yadi vā divi śritā; stānākrama kṣipramamitrasāha ||10||

Adhyaya : 3118

Shloka :   10

ययातिरुवाच॥
नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च; प्रतिग्रहे वर्तते राजमुख्य । यथा प्रदेयं सततं द्विजेभ्य; स्तथाददं पूर्वमहं नरेन्द्र ॥११॥
nāsmadvidho'brāhmaṇo brahmavicca; pratigrahe vartate rājamukhya |yathā pradeyaṃ satataṃ dvijebhya; stathādadaṃ pūrvamahaṃ narendra ||11||

Adhyaya : 3119

Shloka :   11

नाब्राह्मणः कृपणो जातु जीवे; द्या चापि स्याद्ब्राह्मणी वीरपत्नी । सोऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किमु तत्र साधु ॥१२॥
nābrāhmaṇaḥ kṛpaṇo jātu jīve; dyā cāpi syādbrāhmaṇī vīrapatnī |so'haṃ yadaivākṛtapūrvaṃ careyaṃ; vivitsamānaḥ kimu tatra sādhu ||12||

Adhyaya : 3120

Shloka :   12

प्रतर्दन उवाच॥
पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनोऽहं यदि मे सन्ति लोकाः । यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥१३॥
pṛcchāmi tvāṃ spṛhaṇīyarūpa; pratardano'haṃ yadi me santi lokāḥ |yadyantarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye ||13||

Adhyaya : 3121

Shloka :   13

ययातिरुवाच॥
सन्ति लोका बहवस्ते नरेन्द्र; अप्येकैकः सप्त सप्ताप्यहानि । मधुच्युतो घृतपृक्ता विशोका; स्ते नान्तवन्तः प्रतिपालयन्ति ॥१४॥
santi lokā bahavaste narendra; apyekaikaḥ sapta saptāpyahāni |madhucyuto ghṛtapṛktā viśokā; ste nāntavantaḥ pratipālayanti ||14||

Adhyaya : 3122

Shloka :   14

प्रतर्दन उवाच॥
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोकास्तव ते वै भवन्तु । यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रमपेतमोहः ॥१५॥
tāṃste dadāmi mā prapata prapātaṃ; ye me lokāstava te vai bhavantu |yadyantarikṣe yadi vā divi śritā; stānākrama kṣipramapetamohaḥ ||15||

Adhyaya : 3123

Shloka :   15

ययातिरुवाच॥
न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन् । दैवादेशादापदं प्राप्य विद्वां; श्चरेन्नृशंसं न हि जातु राजा ॥१६॥
na tulyatejāḥ sukṛtaṃ kāmayeta; yogakṣemaṃ pārthiva pārthivaḥ san |daivādeśādāpadaṃ prāpya vidvāṃ; ścarennṛśaṃsaṃ na hi jātu rājā ||16||

Adhyaya : 3124

Shloka :   16

धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान्नृपो धर्ममवेक्षमाणः । न मद्विधो धर्मबुद्धिः प्रजान; न्कुर्यादेवं कृपणं मां यथात्थ ॥१७॥
dharmyaṃ mārgaṃ cetayāno yaśasyaṃ; kuryānnṛpo dharmamavekṣamāṇaḥ |na madvidho dharmabuddhiḥ prajāna; nkuryādevaṃ kṛpaṇaṃ māṃ yathāttha ||17||

Adhyaya : 3125

Shloka :   17

कुर्यामपूर्वं न कृतं यदन्यै; र्विवित्समानः किमु तत्र साधु । ब्रुवाणमेवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत्तम् ॥१८॥ 1.92.19
kuryāmapūrvaṃ na kṛtaṃ yadanyai; rvivitsamānaḥ kimu tatra sādhu |bruvāṇamevaṃ nṛpatiṃ yayātiṃ; nṛpottamo vasumanābravīttam ||18|| 1.92.19

Adhyaya : 3126

Shloka :   18

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In