तान् त्वम् लोकान् प्रतिपद्यस्व राज; न् मया दत्तान् यदि न इष्टः क्रयः ते । न च अहम् तान् प्रतिपत्स्ये इह दत्त्वा; यत्र गत्वा त्वम् उपास्से ह लोकान् ॥८॥
TRANSLITERATION
tān tvam lokān pratipadyasva rāja; n mayā dattān yadi na iṣṭaḥ krayaḥ te . na ca aham tān pratipatsye iha dattvā; yatra gatvā tvam upāsse ha lokān ..8..
सत्येन मे द्यौश्च वसुन्धरा च; तथैवाग्निर्ज्वलते मानुषेषु । न मे वृथा व्याहृतमेव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति ॥२४॥ ( सर्वे च देवा मुनयश्च लोकाः; सत्येन पूज्या इति मे मनोगतम् ॥२४॥ )
PADACHEDA
सत्येन मे द्यौः च वसुन्धरा च; तथा एव अग्निः ज्वलते मानुषेषु । न मे वृथा व्याहृतम् एव वाक्यम्; सत्यम् हि सन्तः प्रतिपूजयन्ति ॥२४॥ ( सर्वे च देवाः मुनयः च लोकाः; सत्येन पूज्याः इति मे मनोगतम् ॥२४॥ )
TRANSLITERATION
satyena me dyauḥ ca vasundharā ca; tathā eva agniḥ jvalate mānuṣeṣu . na me vṛthā vyāhṛtam eva vākyam; satyam hi santaḥ pratipūjayanti ..24.. ( sarve ca devāḥ munayaḥ ca lokāḥ; satyena pūjyāḥ iti me manogatam ..24.. )