Mahabharatam

Adi Parva

Adhyaya - 88

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वसुमना उवाच॥
पृच्छामि त्वां वसुमना रौशदश्वि; र्यद्यस्ति लोको दिवि मह्यं नरेन्द्र । यद्यन्तरिक्षे प्रथितो महात्म; न्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥१॥
pṛcchāmi tvāṃ vasumanā rauśadaśvi; ryadyasti loko divi mahyaṃ narendra |yadyantarikṣe prathito mahātma; nkṣetrajñaṃ tvāṃ tasya dharmasya manye ||1||

Adhyaya : 3128

Shloka :   1

ययातिरुवाच॥
यदन्तरिक्षं पृथिवी दिशश्च; यत्तेजसा तपते भानुमांश्च । लोकास्तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति ॥२॥
yadantarikṣaṃ pṛthivī diśaśca; yattejasā tapate bhānumāṃśca |lokāstāvanto divi saṃsthitā vai; te nāntavantaḥ pratipālayanti ||2||

Adhyaya : 3129

Shloka :   2

वसुमना उवाच॥
तांस्ते ददामि पत मा प्रपातं; ये मे लोकास्तव ते वै भवन्तु । क्रीणीष्वैनांस्तृणकेनापि राज; न्प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः ॥३॥
tāṃste dadāmi pata mā prapātaṃ; ye me lokāstava te vai bhavantu |krīṇīṣvaināṃstṛṇakenāpi rāja; npratigrahaste yadi samyakpraduṣṭaḥ ||3||

Adhyaya : 3130

Shloka :   3

ययातिरुवाच॥
न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच्छङ्कमानः । कुर्यां न चैवाकृतपूर्वमन्यै; र्विवित्समानः किमु तत्र साधु ॥४॥
na mithyāhaṃ vikrayaṃ vai smarāmi; vṛthā gṛhītaṃ śiśukācchaṅkamānaḥ |kuryāṃ na caivākṛtapūrvamanyai; rvivitsamānaḥ kimu tatra sādhu ||4||

Adhyaya : 3131

Shloka :   4

वसुमना उवाच॥
तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मया दत्तान्यदि नेष्टः क्रयस्ते । अहं न तान्वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास्तव ते वै भवन्तु ॥५॥
tāṃstvaṃ lokānpratipadyasva rāja; nmayā dattānyadi neṣṭaḥ krayaste |ahaṃ na tānvai pratigantā narendra; sarve lokāstava te vai bhavantu ||5||

Adhyaya : 3132

Shloka :   5

शिबिरुवाच॥
पृच्छामि त्वां शिबिरौशीनरोऽहं; ममापि लोका यदि सन्तीह तात । यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥६॥
pṛcchāmi tvāṃ śibirauśīnaro'haṃ; mamāpi lokā yadi santīha tāta |yadyantarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye ||6||

Adhyaya : 3133

Shloka :   6

ययातिरुवाच॥
न त्वं वाचा हृदयेनापि विद्व; न्परीप्समानान्नावमंस्था नरेन्द्र । तेनानन्ता दिवि लोकाः श्रितास्ते; विद्युद्रूपाः स्वनवन्तो महान्तः ॥७॥
na tvaṃ vācā hṛdayenāpi vidva; nparīpsamānānnāvamaṃsthā narendra |tenānantā divi lokāḥ śritāste; vidyudrūpāḥ svanavanto mahāntaḥ ||7||

Adhyaya : 3134

Shloka :   7

शिबिरुवाच॥
तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मया दत्तान्यदि नेष्टः क्रयस्ते । न चाहं तान्प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वमुपास्से ह लोकान् ॥८॥
tāṃstvaṃ lokānpratipadyasva rāja; nmayā dattānyadi neṣṭaḥ krayaste |na cāhaṃ tānpratipatsyeha dattvā; yatra gatvā tvamupāsse ha lokān ||8||

Adhyaya : 3135

Shloka :   8

ययातिरुवाच॥
यथा त्वमिन्द्रप्रतिमप्रभाव; स्ते चाप्यनन्ता नरदेव लोकाः । तथाद्य लोके न रमेऽन्यदत्ते; तस्माच्छिबे नाभिनन्दामि दायम् ॥९॥
yathā tvamindrapratimaprabhāva; ste cāpyanantā naradeva lokāḥ |tathādya loke na rame'nyadatte; tasmācchibe nābhinandāmi dāyam ||9||

Adhyaya : 3136

Shloka :   9

अष्टक उवाच॥
न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि । सर्वे प्रदाय भवते गन्तारो नरकं वयम् ॥१०॥
na cedekaikaśo rājaँllokānnaḥ pratinandasi |sarve pradāya bhavate gantāro narakaṃ vayam ||10||

Adhyaya : 3137

Shloka :   10

ययातिरुवाच॥
यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः । अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा ॥११॥
yadarhāya dadadhvaṃ tatsantaḥ satyānṛśaṃsyataḥ |ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā ||11||

Adhyaya : 3138

Shloka :   11

अष्टक उवाच॥
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः । उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥१२॥
kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ |uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva ||12||

Adhyaya : 3139

Shloka :   12

ययातिरुवाच॥
युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः । उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥१३॥
yuṣmānete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ |uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva ||13||

Adhyaya : 3140

Shloka :   13

अष्टक उवाच॥
आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा । वयमप्यनुयास्यामो यदा कालो भविष्यति ॥१४॥
ātiṣṭhasva rathaṃ rājanvikramasva vihāyasā |vayamapyanuyāsyāmo yadā kālo bhaviṣyati ||14||

Adhyaya : 3141

Shloka :   14

ययातिरुवाच॥
सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम् । एष नो विरजाः पन्था दृश्यते देवसद्मनः ॥१५॥
sarvairidānīṃ gantavyaṃ sahasvargajito vayam |eṣa no virajāḥ panthā dṛśyate devasadmanaḥ ||15||

Adhyaya : 3142

Shloka :   15

वैशम्पायन उवाच॥
तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः । आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ॥१६॥
te'dhiruhya rathānsarve prayātā nṛpasattamāḥ |ākramanto divaṃ bhābhirdharmeṇāvṛtya rodasī ||16||

Adhyaya : 3143

Shloka :   16

अष्टक उवाच॥
अहं मन्ये पूर्वमेकोऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा । कस्मादेवं शिबिरौशीनरोऽय; मेकोऽत्यगात्सर्ववेगेन वाहान् ॥१७॥
ahaṃ manye pūrvameko'smi gantā; sakhā cendraḥ sarvathā me mahātmā |kasmādevaṃ śibirauśīnaro'ya; meko'tyagātsarvavegena vāhān ||17||

Adhyaya : 3144

Shloka :   17

ययातिरुवाच॥
अददाद्देवयानाय यावद्वित्तमविन्दत । उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः ॥१८॥
adadāddevayānāya yāvadvittamavindata |uśīnarasya putro'yaṃ tasmācchreṣṭho hi naḥ śibiḥ ||18||

Adhyaya : 3145

Shloka :   18

दानं तपः सत्यमथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा । राजन्नेतान्यप्रतिमस्य राज्ञः; शिबेः स्थितान्यनृशंसस्य बुद्ध्या ॥१९॥ ( एवंवृत्तो ह्रीनिषेधश्च यस्मा; त्तस्माच्छिबिरत्यगाद्वै रथेन ॥१९॥ )
dānaṃ tapaḥ satyamathāpi dharmo; hrīḥ śrīḥ kṣamā saumya tathā titikṣā |rājannetānyapratimasya rājñaḥ; śibeḥ sthitānyanṛśaṃsasya buddhyā ||19|| ( evaṃvṛtto hrīniṣedhaśca yasmā; ttasmācchibiratyagādvai rathena ||19|| )

Adhyaya : 3146

Shloka :   19

वैशम्पायन उवाच॥
अथाष्टकः पुनरेवान्वपृच्छ; न्मातामहं कौतुकादिन्द्रकल्पम् । पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश्च कस्यासि सुतश्च कस्य ॥२०॥ ( कृतं त्वया यद्धि न तस्य कर्ता; लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ॥२०॥ )
athāṣṭakaḥ punarevānvapṛccha; nmātāmahaṃ kautukādindrakalpam |pṛcchāmi tvāṃ nṛpate brūhi satyaṃ; kutaśca kasyāsi sutaśca kasya ||20|| ( kṛtaṃ tvayā yaddhi na tasya kartā; loke tvadanyaḥ kṣatriyo brāhmaṇo vā ||20|| )

Adhyaya : 3147

Shloka :   20

ययातिरुवाच॥
ययातिरस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस्त्विहासम् । गुह्यमर्थं मामकेभ्यो ब्रवीमि; मातामहोऽहं भवतां प्रकाशः ॥२१॥
yayātirasmi nahuṣasya putraḥ; pūroḥ pitā sārvabhaumastvihāsam |guhyamarthaṃ māmakebhyo bravīmi; mātāmaho'haṃ bhavatāṃ prakāśaḥ ||21||

Adhyaya : 3148

Shloka :   21

सर्वामिमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः । मेध्यानश्वानेकशफान्सुरूपां; स्तदा देवाः पुण्यभाजो भवन्ति ॥२२॥
sarvāmimāṃ pṛthivīṃ nirjigāya; prasthe baddhvā hyadadaṃ brāhmaṇebhyaḥ |medhyānaśvānekaśaphānsurūpāṃ; stadā devāḥ puṇyabhājo bhavanti ||22||

Adhyaya : 3149

Shloka :   22

अदामहं पृथिवीं ब्राह्मणेभ्यः; पूर्णामिमामखिलां वाहनस्य । गोभिः सुवर्णेन धनैश्च मुख्यै; स्तत्रासन्गाः शतमर्बुदानि ॥२३॥
adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ; pūrṇāmimāmakhilāṃ vāhanasya |gobhiḥ suvarṇena dhanaiśca mukhyai; statrāsangāḥ śatamarbudāni ||23||

Adhyaya : 3150

Shloka :   23

सत्येन मे द्यौश्च वसुन्धरा च; तथैवाग्निर्ज्वलते मानुषेषु । न मे वृथा व्याहृतमेव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति ॥२४॥ ( सर्वे च देवा मुनयश्च लोकाः; सत्येन पूज्या इति मे मनोगतम् ॥२४॥ )
satyena me dyauśca vasundharā ca; tathaivāgnirjvalate mānuṣeṣu |na me vṛthā vyāhṛtameva vākyaṃ; satyaṃ hi santaḥ pratipūjayanti ||24|| ( sarve ca devā munayaśca lokāḥ; satyena pūjyā iti me manogatam ||24|| )

Adhyaya : 3151

Shloka :   24

यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् । अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् ॥२५॥
yo naḥ svargajitaḥ sarvānyathāvṛttaṃ nivedayet |anasūyurdvijāgrebhyaḥ sa labhennaḥ salokatām ||25||

Adhyaya : 3152

Shloka :   25

वैशम्पायन उवाच॥
एवं राजा स महात्मा ह्यतीव; स्वैर्दौहित्रैस्तारितोऽमित्रसाहः । त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥२६॥ 1.93.28
evaṃ rājā sa mahātmā hyatīva; svairdauhitraistārito'mitrasāhaḥ |tyaktvā mahīṃ paramodārakarmā; svargaṃ gataḥ karmabhirvyāpya pṛthvīm ||26|| 1.93.28

Adhyaya : 3153

Shloka :   26

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In