Mahabharatam

Adi Parva

Adhyaya - 89

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
जनमेजय उवाच॥
भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् । यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः ॥१॥
bhagavañśrotumicchāmi pūrorvaṃśakarānnṛpān |yadvīryā yādṛśāścaiva yāvanto yatparākramāḥ ||1||

Adhyaya : 3156

Shloka :   1

न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः । प्रजाविरहितो वापि भूतपूर्वः कदाचन ॥२॥
na hyasmiñśīlahīno vā nirvīryo vā narādhipaḥ |prajāvirahito vāpi bhūtapūrvaḥ kadācana ||2||

Adhyaya : 3157

Shloka :   2

तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् । चरितं श्रोतुमिच्छामि विस्तरेण तपोधन ॥३॥
teṣāṃ prathitavṛttānāṃ rājñāṃ vijñānaśālinām |caritaṃ śrotumicchāmi vistareṇa tapodhana ||3||

Adhyaya : 3158

Shloka :   3

वैशम्पायन उवाच॥
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि । पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः ॥४॥
hanta te kathayiṣyāmi yanmāṃ tvaṃ paripṛcchasi |pūrorvaṃśadharānvīrāñśakrapratimatejasaḥ ||4||

Adhyaya : 3159

Shloka :   4

प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः । पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत् ॥५॥
pravīreśvararaudrāśvāstrayaḥ putrā mahārathāḥ |pūroḥ pauṣṭyāmajāyanta pravīrastatra vaṃśakṛt ||5||

Adhyaya : 3160

Shloka :   5

मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः । पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः ॥६॥
manasyurabhavattasmācchūraḥ śyenīsutaḥ prabhuḥ |pṛthivyāścaturantāyā goptā rājīvalocanaḥ ||6||

Adhyaya : 3161

Shloka :   6

सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः । मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ॥७॥
subhrūḥ saṃhanano vāgmī sauvīrītanayāstrayaḥ |manasyorabhavanputrāḥ śūrāḥ sarve mahārathāḥ ||7||

Adhyaya : 3162

Shloka :   7

रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः । यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः ॥८॥ ( सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः ॥८॥ )
raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ |yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ ||8|| ( sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ ||8|| )

Adhyaya : 3163

Shloka :   8

ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् । स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः ॥९॥
ṛcepuratha kakṣepuḥ kṛkaṇepuśca vīryavān |sthaṇḍilepurvanepuśca sthalepuśca mahārathaḥ ||9||

Adhyaya : 3164

Shloka :   9

तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः । धर्मेपुः संनतेपुश्च दशमो देवविक्रमः ॥१०॥ ( अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः ॥१०॥ )
tejepurbalavāndhīmānsatyepuścendravikramaḥ |dharmepuḥ saṃnatepuśca daśamo devavikramaḥ ||10|| ( anādhṛṣṭisutāstāta rājasūyāśvamedhinaḥ ||10|| )

Adhyaya : 3165

Shloka :   10

मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत् । मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः ॥११॥ ( तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ॥११॥ )
matinārastato rājā vidvāṃścarceputo'bhavat |matinārasutā rājaṃścatvāro'mitavikramāḥ ||11|| ( taṃsurmahānatiratho druhyuścāpratimadyutiḥ ||11|| )

Adhyaya : 3166

Shloka :   11

तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् । आजहार यशो दीप्तं जिगाय च वसुन्धराम् ॥१२॥
teṣāṃ taṃsurmahāvīryaḥ pauravaṃ vaṃśamudvahan |ājahāra yaśo dīptaṃ jigāya ca vasundharām ||12||

Adhyaya : 3167

Shloka :   12

इलिनं तु सुतं तंसुर्जनयामास वीर्यवान् । सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ॥१३॥
ilinaṃ tu sutaṃ taṃsurjanayāmāsa vīryavān |so'pi kṛtsnāmimāṃ bhūmiṃ vijigye jayatāṃ varaḥ ||13||

Adhyaya : 3168

Shloka :   13

रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः । इलिनो जनयामास दुःषन्तप्रभृतीन्नृप ॥१४॥
rathantaryāṃ sutānpañca pañcabhūtopamāṃstataḥ |ilino janayāmāsa duḥṣantaprabhṛtīnnṛpa ||14||

Adhyaya : 3169

Shloka :   14

दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च । तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय ॥१५॥
duḥṣantaṃ śūrabhīmau ca prapūrvaṃ vasumeva ca |teṣāṃ jyeṣṭho'bhavadrājā duḥṣanto janamejaya ||15||

Adhyaya : 3170

Shloka :   15

दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः । तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥१६॥
duḥṣantādbharato jajñe vidvāñśākuntalo nṛpaḥ |tasmādbharatavaṃśasya vipratasthe mahadyaśaḥ ||16||

Adhyaya : 3171

Shloka :   16

भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् । नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत ॥१७॥
bharatastisṛṣu strīṣu nava putrānajījanat |nābhyanandanta tānrājā nānurūpā mametyuta ||17||

Adhyaya : 3172

Shloka :   17

ततो महद्भिः क्रतुभिरीजानो भरतस्तदा । लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत ॥१८॥
tato mahadbhiḥ kratubhirījāno bharatastadā |lebhe putraṃ bharadvājādbhumanyuṃ nāma bhārata ||18||

Adhyaya : 3173

Shloka :   18

ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः । भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ॥१९॥
tataḥ putriṇamātmānaṃ jñātvā pauravanandanaḥ |bhumanyuṃ bharataśreṣṭha yauvarājye'bhyaṣecayat ||19||

Adhyaya : 3174

Shloka :   19

ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् । ततः स वितथो नाम भुमन्योरभवत्सुतः ॥२०॥
tatastasya mahīndrasya vitathaḥ putrako'bhavat |tataḥ sa vitatho nāma bhumanyorabhavatsutaḥ ||20||

Adhyaya : 3175

Shloka :   20

सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा । पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः ॥२१॥
suhotraśca suhotā ca suhaviḥ suyajustathā |puṣkariṇyāmṛcīkasya bhumanyorabhavansutāḥ ||21||

Adhyaya : 3176

Shloka :   21

तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् । राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः ॥२२॥
teṣāṃ jyeṣṭhaḥ suhotrastu rājyamāpa mahīkṣitām |rājasūyāśvamedhādyaiḥ so'yajadbahubhiḥ savaiḥ ||22||

Adhyaya : 3177

Shloka :   22

सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् । पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् ॥२३॥
suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām |pūrṇāṃ hastigavāśvasya bahuratnasamākulām ||23||

Adhyaya : 3178

Shloka :   23

ममज्जेव मही तस्य भूरिभारावपीडिता । हस्त्यश्वरथसम्पूर्णा मनुष्यकलिला भृशम् ॥२४॥
mamajjeva mahī tasya bhūribhārāvapīḍitā |hastyaśvarathasampūrṇā manuṣyakalilā bhṛśam ||24||

Adhyaya : 3179

Shloka :   24

सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः । चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः ॥२५॥ ( प्रवृद्धजनसस्या च सहदेवा व्यरोचत ॥२५॥ )
suhotre rājani tadā dharmataḥ śāsati prajāḥ |caityayūpāṅkitā cāsīdbhūmiḥ śatasahasraśaḥ ||25|| ( pravṛddhajanasasyā ca sahadevā vyarocata ||25|| )

Adhyaya : 3180

Shloka :   25

ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः । अजमीढं सुमीढं च पुरुमीढं च भारत ॥२६॥
aikṣvākī janayāmāsa suhotrātpṛthivīpateḥ |ajamīḍhaṃ sumīḍhaṃ ca purumīḍhaṃ ca bhārata ||26||

Adhyaya : 3181

Shloka :   26

अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः । षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत ॥२७॥
ajamīḍho varasteṣāṃ tasminvaṃśaḥ pratiṣṭhitaḥ |ṣaṭputrānso'pyajanayattisṛṣu strīṣu bhārata ||27||

Adhyaya : 3182

Shloka :   27

ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ । केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ ॥२८॥
ṛkṣaṃ dhūminyatho nīlī duḥṣantaparameṣṭhinau |keśinyajanayajjahnumubhau ca janarūpiṇau ||28||

Adhyaya : 3183

Shloka :   28

तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः । अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः ॥२९॥
tatheme sarvapāñcālā duḥṣantaparameṣṭhinoḥ |anvayāḥ kuśikā rājañjahnoramitatejasaḥ ||29||

Adhyaya : 3184

Shloka :   29

जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् । ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ॥३०॥
janarūpiṇayorjyeṣṭhamṛkṣamāhurjanādhipam |ṛkṣātsaṃvaraṇo jajñe rājanvaṃśakarastava ||30||

Adhyaya : 3185

Shloka :   30

आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम् । सङ्क्षयः सुमहानासीत्प्रजानामिति शुश्रुमः ॥३१॥
ārkṣe saṃvaraṇe rājanpraśāsati vasundharām |saṅkṣayaḥ sumahānāsītprajānāmiti śuśrumaḥ ||31||

Adhyaya : 3186

Shloka :   31

व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा । क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ॥३२॥ ( अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च ॥३२॥ )
vyaśīryata tato rāṣṭraṃ kṣayairnānāvidhaistathā |kṣunmṛtyubhyāmanāvṛṣṭyā vyādhibhiśca samāhatam ||32|| ( abhyaghnanbhāratāṃścaiva sapatnānāṃ balāni ca ||32|| )

Adhyaya : 3187

Shloka :   32

चालयन्वसुधां चैव बलेन चतुरङ्गिणा । अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् ॥३३॥ ( अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ॥३३॥ )
cālayanvasudhāṃ caiva balena caturaṅgiṇā |abhyayāttaṃ ca pāñcālyo vijitya tarasā mahīm ||33|| ( akṣauhiṇībhirdaśabhiḥ sa enaṃ samare'jayat ||33|| )

Adhyaya : 3188

Shloka :   33

ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः । राजा संवरणस्तस्मात्पलायत महाभयात् ॥३४॥
tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ |rājā saṃvaraṇastasmātpalāyata mahābhayāt ||34||

Adhyaya : 3189

Shloka :   34

सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा । नदीविषयपर्यन्ते पर्वतस्य समीपतः ॥३५॥ ( तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः ॥३५॥ )
sindhornadasya mahato nikuñje nyavasattadā |nadīviṣayaparyante parvatasya samīpataḥ ||35|| ( tatrāvasanbahūnkālānbhāratā durgamāśritāḥ ||35|| )

Adhyaya : 3190

Shloka :   35

तेषां निवसतां तत्र सहस्रं परिवत्सरान् । अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ॥३६॥
teṣāṃ nivasatāṃ tatra sahasraṃ parivatsarān |athābhyagacchadbharatānvasiṣṭho bhagavānṛṣiḥ ||36||

Adhyaya : 3191

Shloka :   36

तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च । अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा ॥३७॥ ( निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ॥३७॥ )
tamāgataṃ prayatnena pratyudgamyābhivādya ca |arghyamabhyāharaṃstasmai te sarve bhāratāstadā ||37|| ( nivedya sarvamṛṣaye satkāreṇa suvarcase ||37|| )

Adhyaya : 3192

Shloka :   37

तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा । पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे ॥३८॥ ( ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ॥३८॥ )
taṃ samāmaṣṭamīmuṣṭaṃ rājā vavre svayaṃ tadā |purohito bhavānno'stu rājyāya prayatāmahe ||38|| ( omityevaṃ vasiṣṭho'pi bhāratānpratyapadyata ||38|| )

Adhyaya : 3193

Shloka :   38

अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् । विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ॥३९॥
athābhyaṣiñcatsāmrājye sarvakṣatrasya pauravam |viṣāṇabhūtaṃ sarvasyāṃ pṛthivyāmiti naḥ śrutam ||39||

Adhyaya : 3194

Shloka :   39

भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् । पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः ॥४०॥
bharatādhyuṣitaṃ pūrvaṃ so'dhyatiṣṭhatpurottamam |punarbalibhṛtaścaiva cakre sarvamahīkṣitaḥ ||40||

Adhyaya : 3195

Shloka :   40

ततः स पृथिवीं प्राप्य पुनरीजे महाबलः । आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः ॥४१॥
tataḥ sa pṛthivīṃ prāpya punarīje mahābalaḥ |ājamīḍho mahāyajñairbahubhirbhūridakṣiṇaiḥ ||41||

Adhyaya : 3196

Shloka :   41

ततः संवरणात्सौरी सुषुवे तपती कुरुम् । राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे ॥४२॥
tataḥ saṃvaraṇātsaurī suṣuve tapatī kurum |rājatve taṃ prajāḥ sarvā dharmajña iti vavrire ||42||

Adhyaya : 3197

Shloka :   42

तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् । कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ॥४३॥
tasya nāmnābhivikhyātaṃ pṛthivyāṃ kurujāṅgalam |kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ ||43||

Adhyaya : 3198

Shloka :   43

अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् । जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः ॥४४॥ ( पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ॥४४॥ )
aśvavantamabhiṣvantaṃ tathā citrarathaṃ munim |janamejayaṃ ca vikhyātaṃ putrāṃścāsyānuśuśrumaḥ ||44|| ( pañcaitānvāhinī putrānvyajāyata manasvinī ||44|| )

Adhyaya : 3199

Shloka :   44

अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् । अभिराजो विराजश्च शल्मलश्च महाबलः ॥४५॥
abhiṣvataḥ parikṣittu śabalāśvaśca vīryavān |abhirājo virājaśca śalmalaśca mahābalaḥ ||45||

Adhyaya : 3200

Shloka :   45

उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः । एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः ॥४६॥
uccaiḥśravā bhadrakāro jitāriścāṣṭamaḥ smṛtaḥ |eteṣāmanvavāye tu khyātāste karmajairguṇaiḥ ||46||

Adhyaya : 3201

Shloka :   46

जनमेजयादयः सप्त तथैवान्ये महाबलाः । परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ॥४७॥
janamejayādayaḥ sapta tathaivānye mahābalāḥ |parikṣito'bhavanputrāḥ sarve dharmārthakovidāḥ ||47||

Adhyaya : 3202

Shloka :   47

कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् । इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ॥४८॥
kakṣasenograsenau ca citrasenaśca vīryavān |indrasenaḥ suṣeṇaśca bhīmasenaśca nāmataḥ ||48||

Adhyaya : 3203

Shloka :   48

जनमेजयस्य तनया भुवि ख्याता महाबलाः । धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च ॥४९॥
janamejayasya tanayā bhuvi khyātā mahābalāḥ |dhṛtarāṣṭraḥ prathamajaḥ pāṇḍurbāhlīka eva ca ||49||

Adhyaya : 3204

Shloka :   49

निषधश्च महातेजास्तथा जाम्बूनदो बली । कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः ॥५०॥ ( सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः ॥५०॥ )
niṣadhaśca mahātejāstathā jāmbūnado balī |kuṇḍodaraḥ padātiśca vasātiścāṣṭamaḥ smṛtaḥ ||50|| ( sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ ||50|| )

Adhyaya : 3205

Shloka :   50

धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः । हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः ॥५१॥ ( हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः ॥५१॥ )
dhṛtarāṣṭro'tha rājāsīttasya putro'tha kuṇḍikaḥ |hastī vitarkaḥ krāthaśca kuṇḍalaścāpi pañcamaḥ ||51|| ( haviḥśravāstathendrābhaḥ sumanyuścāparājitaḥ ||51|| )

Adhyaya : 3206

Shloka :   51

प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ । देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः ॥५२॥
pratīpasya trayaḥ putrā jajñire bharatarṣabha |devāpiḥ śantanuścaiva bāhlīkaśca mahārathaḥ ||52||

Adhyaya : 3207

Shloka :   52

देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया । शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः ॥५३॥
devāpistu pravavrāja teṣāṃ dharmaparīpsayā |śantanuśca mahīṃ lebhe bāhlīkaśca mahārathaḥ ||53||

Adhyaya : 3208

Shloka :   53

भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः । देवर्षिकल्पा नृपते बहवो राजसत्तमाः ॥५४॥
bharatasyānvaye jātāḥ sattvavanto mahārathāḥ |devarṣikalpā nṛpate bahavo rājasattamāḥ ||54||

Adhyaya : 3209

Shloka :   54

एवंविधाश्चाप्यपरे देवकल्पा महारथाः । जाता मनोरन्ववाये ऐलवंशविवर्धनाः ॥५५॥ 1.94.64
evaṃvidhāścāpyapare devakalpā mahārathāḥ |jātā manoranvavāye ailavaṃśavivardhanāḥ ||55|| 1.94.64

Adhyaya : 3210

Shloka :   55

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In