| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

रुरुरुवाच॥
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह । तत्र मे समयो घोर आत्मनोरग वै कृतः ॥१॥
mama prāṇasamā bhāryā daṣṭāsīdbhujagena ha . tatra me samayo ghora ātmanoraga vai kṛtaḥ ..1..
हन्यां सदैव भुजगं यं यं पश्येयमित्युत । ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे ॥२॥
hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyamityuta . tato'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase ..2..
डुण्डुभ उवाच॥
अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् । डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ॥३॥
anye te bhujagā vipra ye daśantīha mānavān . ḍuṇḍubhānahigandhena na tvaṃ hiṃsitumarhasi ..3..
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् । डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ॥४॥
ekānarthānpṛthagarthānekaduḥkhānpṛthaksukhān . ḍuṇḍubhāndharmavidbhūtvā na tvaṃ hiṃsitumarhasi ..4..
सूत उवाच॥
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा । नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् ॥५॥
iti śrutvā vacastasya bhujagasya rurustadā . nāvadhīdbhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham ..5..
उवाच चैनं भगवान्रुरुः संशमयन्निव । कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः ॥६॥
uvāca cainaṃ bhagavānruruḥ saṃśamayanniva . kāmayā bhujaga brūhi ko'sīmāṃ vikriyāṃ gataḥ ..6..
डुण्डुभ उवाच॥
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् । सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ॥७॥
ahaṃ purā ruro nāmnā ṛṣirāsaṃ sahasrapāt . so'haṃ śāpena viprasya bhujagatvamupāgataḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In