Mahabharatam

Adi Parva

Adhyaya - 9

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
रुरुरुवाच॥
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह । तत्र मे समयो घोर आत्मनोरग वै कृतः ॥१॥
mama prāṇasamā bhāryā daṣṭāsīdbhujagena ha |tatra me samayo ghora ātmanoraga vai kṛtaḥ ||1||

Adhyaya : 779

Shloka :   1

हन्यां सदैव भुजगं यं यं पश्येयमित्युत । ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे ॥२॥
hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyamityuta |tato'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase ||2||

Adhyaya : 780

Shloka :   2

डुण्डुभ उवाच॥
अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् । डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ॥३॥
anye te bhujagā vipra ye daśantīha mānavān |ḍuṇḍubhānahigandhena na tvaṃ hiṃsitumarhasi ||3||

Adhyaya : 781

Shloka :   3

एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् । डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ॥४॥
ekānarthānpṛthagarthānekaduḥkhānpṛthaksukhān |ḍuṇḍubhāndharmavidbhūtvā na tvaṃ hiṃsitumarhasi ||4||

Adhyaya : 782

Shloka :   4

सूत उवाच॥
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा । नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् ॥५॥
iti śrutvā vacastasya bhujagasya rurustadā |nāvadhīdbhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham ||5||

Adhyaya : 783

Shloka :   5

उवाच चैनं भगवान्रुरुः संशमयन्निव । कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः ॥६॥
uvāca cainaṃ bhagavānruruḥ saṃśamayanniva |kāmayā bhujaga brūhi ko'sīmāṃ vikriyāṃ gataḥ ||6||

Adhyaya : 784

Shloka :   6

डुण्डुभ उवाच॥
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् । सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ॥७॥
ahaṃ purā ruro nāmnā ṛṣirāsaṃ sahasrapāt |so'haṃ śāpena viprasya bhujagatvamupāgataḥ ||7||

Adhyaya : 785

Shloka :   7

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In