Mahabharatam

Adi Parva

Adhyaya - 90

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
जनमेजय उवाच॥
श्रुतस्त्वत्तो मया विप्र पूर्वेषां सम्भवो महान् । उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः ॥१॥
śrutastvatto mayā vipra pūrveṣāṃ sambhavo mahān |udārāścāpi vaṃśe'sminrājāno me pariśrutāḥ ||1||

Adhyaya : 3212

Shloka :   1

किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति । प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे ॥२॥
kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na māmati |prīṇātyato bhavānbhūyo vistareṇa bravītu me ||2||

Adhyaya : 3213

Shloka :   2

एतामेव कथां दिव्यामा प्रजापतितो मनोः । तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् ॥३॥
etāmeva kathāṃ divyāmā prajāpatito manoḥ |teṣāmājananaṃ puṇyaṃ kasya na prītimāvahet ||3||

Adhyaya : 3214

Shloka :   3

सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् । विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् ॥४॥
saddharmaguṇamāhātmyairabhivardhitamuttamam |viṣṭabhya lokāṃstrīneṣāṃ yaśaḥ sphītamavasthitam ||4||

Adhyaya : 3215

Shloka :   4

गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम् । न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् ॥५॥
guṇaprabhāvavīryaujaḥsattvotsāhavatāmaham |na tṛpyāmi kathāṃ śṛṇvannamṛtāsvādasaṃmitām ||5||

Adhyaya : 3216

Shloka :   5

वैशम्पायन उवाच॥
शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् । प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् ॥६॥
śṛṇu rājanpurā samyaṅmayā dvaipāyanācchrutam |procyamānamidaṃ kṛtsnaṃ svavaṃśajananaṃ śubham ||6||

Adhyaya : 3217

Shloka :   6

दक्षस्यादितिः । अदितेर्विवस्वान् । विवस्वतो मनुः । मनोरिला । इलायाः पुरूरवाः । पुरूरवस आयुः । आयुषो नहुषः । नहुषस्य ययातिः । ००७ । ययातेर्द्वे भार्ये बभूवतुः । उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम । अत्रानुवंशो भवति । ००८ ।
dakṣasyāditiḥ |aditervivasvān |vivasvato manuḥ |manorilā |ilāyāḥ purūravāḥ |purūravasa āyuḥ |āyuṣo nahuṣaḥ |nahuṣasya yayātiḥ | 007 |yayāterdve bhārye babhūvatuḥ |uśanaso duhitā devayānī vṛṣaparvaṇaśca duhitā śarmiṣṭhā nāma |atrānuvaṃśo bhavati | 008 |

Adhyaya : 3218

Shloka :   7

यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥९॥
yaduṃ ca turvasuṃ caiva devayānī vyajāyata |druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī ||9||

Adhyaya : 3219

Shloka :   8

तत्र यदोर्यादवाः । पूरोः पौरवाः । ०१० ।
tatra yadoryādavāḥ |pūroḥ pauravāḥ | 010 |

Adhyaya : 3220

Shloka :   9

यस्त्रीनश्वमेधानाजहार । विश्वजिता चेष्ट्वा वनं प्रविवेश । ०११ ।
yastrīnaśvamedhānājahāra |viśvajitā ceṣṭvā vanaṃ praviveśa | 011 |

Adhyaya : 3221

Shloka :   10

जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् । तस्यामस्य जज्ञे प्राचिन्वान् । यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् । ततस्तस्य प्राचिन्वत्वम् । ०१२ ।
janamejayaḥ khalvanantāṃ nāmopayeme mādhavīm |tasyāmasya jajñe prācinvān |yaḥ prācīṃ diśaṃ jigāya yāvatsūryodayāt |tatastasya prācinvatvam | 012 |

Adhyaya : 3222

Shloka :   11

प्राचिन्वान्खल्वश्मकीमुपयेमे । तस्यामस्य जज्ञे संयातिः । ०१३ ।
prācinvānkhalvaśmakīmupayeme |tasyāmasya jajñe saṃyātiḥ | 013 |

Adhyaya : 3223

Shloka :   12

संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे । तस्यामस्य जज्ञे अहम्पातिः । ०१४ ।
saṃyātiḥ khalu dṛṣadvato duhitaraṃ varāṅgīṃ nāmopayeme |tasyāmasya jajñe ahampātiḥ | 014 |

Adhyaya : 3224

Shloka :   13

अहम्पातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम । तस्यामस्य जज्ञे सार्वभौमः । ०१५ ।
ahampātistu khalu kṛtavīryaduhitaramupayeme bhānumatīṃ nāma |tasyāmasya jajñe sārvabhaumaḥ | 015 |

Adhyaya : 3225

Shloka :   14

सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम । तस्यामस्य जज्ञे जयत्सेनः । ०१६ ।
sārvabhaumaḥ khalu jitvājahāra kaikeyīṃ sunandāṃ nāma |tasyāmasya jajñe jayatsenaḥ | 016 |

Adhyaya : 3226

Shloka :   15

जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम । तस्यामस्य जज्ञे अराचीनः । ०१७ ।
jayatsenaḥ khalu vaidarbhīmupayeme suṣuvāṃ nāma |tasyāmasya jajñe arācīnaḥ | 017 |

Adhyaya : 3227

Shloka :   16

अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम । तस्यामस्य जज्ञे महाभौमः । ०१८ ।
arācīno'pi vaidarbhīmevāparāmupayeme maryādāṃ nāma |tasyāmasya jajñe mahābhaumaḥ | 018 |

Adhyaya : 3228

Shloka :   17

महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम । तस्यामस्य जज्ञे अयुतनायी । यः पुरुषमेधानामयुतमानयत् । तदस्यायुतनायित्वम् । ०१९ ।
mahābhaumaḥ khalu prāsenajitīmupayeme suyajñāṃ nāma |tasyāmasya jajñe ayutanāyī |yaḥ puruṣamedhānāmayutamānayat |tadasyāyutanāyitvam | 019 |

Adhyaya : 3229

Shloka :   18

अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम । तस्यामस्य जज्ञे अक्रोधनः । ०२० ।
ayutanāyī khalu pṛthuśravaso duhitaramupayeme bhāsāṃ nāma |tasyāmasya jajñe akrodhanaḥ | 020 |

Adhyaya : 3230

Shloka :   19

अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे । तस्यामस्य जज्ञे देवातिथिः । ०२१ ।
akrodhanaḥ khalu kāliṅgīṃ karaṇḍuṃ nāmopayeme |tasyāmasya jajñe devātithiḥ | 021 |

Adhyaya : 3231

Shloka :   20

देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम । तस्यामस्य जज्ञे ऋचः । ०२२ ।
devātithiḥ khalu vaidehīmupayeme maryādāṃ nāma |tasyāmasya jajñe ṛcaḥ | 022 |

Adhyaya : 3232

Shloka :   21

ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम । तस्यां पुत्रमजनयदृक्षम् । ०२३ ।
ṛcaḥ khalvāṅgeyīmupayeme sudevāṃ nāma |tasyāṃ putramajanayadṛkṣam | 023 |

Adhyaya : 3233

Shloka :   22

ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम । तस्यां पुत्रं मतिनारं नामोत्पादयामास । ०२४ ।
ṛkṣaḥ khalu takṣakaduhitaramupayeme jvālāṃ nāma |tasyāṃ putraṃ matināraṃ nāmotpādayāmāsa | 024 |

Adhyaya : 3234

Shloka :   23

निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास । तस्यां पुत्रमजनयत्तंसुं नाम । ०२६ ।
nivṛtte ca satre sarasvatyabhigamya taṃ bhartāraṃ varayāmāsa |tasyāṃ putramajanayattaṃsuṃ nāma | 026 |

Adhyaya : 3235

Shloka :   24

अत्रानुवंशो भवति । ०२७ ।
atrānuvaṃśo bhavati | 027 |

Adhyaya : 3236

Shloka :   25

तंसुं सरस्वती पुत्रं मतिनारादजीजनत् । इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् ॥२८॥
taṃsuṃ sarasvatī putraṃ matinārādajījanat |ilinaṃ janayāmāsa kālindyāṃ taṃsurātmajam ||28||

Adhyaya : 3237

Shloka :   26

इलिनस्तु रथन्तर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् । ०२९ ।
ilinastu rathantaryāṃ duḥṣantādyānpañca putrānajanayat | 029 |

Adhyaya : 3238

Shloka :   27

दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे । तस्यामस्य जज्ञे भरतः । तत्र श्लोकौ भवतः । ०३० ।
duḥṣantaḥ khalu viśvāmitraduhitaraṃ śakuntalāṃ nāmopayeme |tasyāmasya jajñe bharataḥ |tatra ślokau bhavataḥ | 030 |

Adhyaya : 3239

Shloka :   28

माता भस्त्रा पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥३१॥
mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ |bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām ||31||

Adhyaya : 3240

Shloka :   29

रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥३२॥
retodhāḥ putra unnayati naradeva yamakṣayāt |tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā ||32||

Adhyaya : 3241

Shloka :   30

ततोऽस्य भरतत्वम् । ०३३ ।
tato'sya bharatatvam | 033 |

Adhyaya : 3242

Shloka :   31

भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम । तस्यामस्य जज्ञे भुमन्युः । ०३४ ।
bharataḥ khalu kāśeyīmupayeme sārvasenīṃ sunandāṃ nāma |tasyāmasya jajñe bhumanyuḥ | 034 |

Adhyaya : 3243

Shloka :   32

भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम । तस्यामस्य जज्ञे सुहोत्रः । ०३५ ।
bhumanyuḥ khalu dāśārhīmupayeme jayāṃ nāma |tasyāmasya jajñe suhotraḥ | 035 |

Adhyaya : 3244

Shloka :   33

सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम । तस्यामस्य जज्ञे हस्ती । य इदं हास्तिनपुरं मापयामास । एतदस्य हास्तिनपुरत्वम् । ०३६ ।
suhotraḥ khalvikṣvākukanyāmupayeme suvarṇāṃ nāma |tasyāmasya jajñe hastī |ya idaṃ hāstinapuraṃ māpayāmāsa |etadasya hāstinapuratvam | 036 |

Adhyaya : 3245

Shloka :   34

हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम । तस्यामस्य जज्ञे विकुण्ठनः । ०३७ ।
hastī khalu traigartīmupayeme yaśodharāṃ nāma |tasyāmasya jajñe vikuṇṭhanaḥ | 037 |

Adhyaya : 3246

Shloka :   35

विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम । तस्यामस्य जज्ञेऽजमीढः । ०३८ ।
vikuṇṭhanaḥ khalu dāśārhīmupayeme sudevāṃ nāma |tasyāmasya jajñe'jamīḍhaḥ | 038 |

Adhyaya : 3247

Shloka :   36

अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति । पृथक्पृथग्वंशकरा नृपतयः । तत्र वंशकरः संवरणः । ०३९ ।
ajamīḍhasya caturviṃśaṃ putraśataṃ babhūva kaikeyyāṃ nāgāyāṃ gāndhāryāṃ vimalāyāmṛkṣāyāṃ ceti |pṛthakpṛthagvaṃśakarā nṛpatayaḥ |tatra vaṃśakaraḥ saṃvaraṇaḥ | 039 |

Adhyaya : 3248

Shloka :   37

संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे । तस्यामस्य जज्ञे कुरुः । ०४० ।
saṃvaraṇaḥ khalu vaivasvatīṃ tapatīṃ nāmopayeme |tasyāmasya jajñe kuruḥ | 040 |

Adhyaya : 3249

Shloka :   38

कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम । तस्यामस्य जज्ञे विडूरथः । ०४१ ।
kuruḥ khalu dāśārhīmupayeme śubhāṅgīṃ nāma |tasyāmasya jajñe viḍūrathaḥ | 041 |

Adhyaya : 3250

Shloka :   39

विडूरथस्तु मागधीमुपयेमे सम्प्रियां नाम । तस्यामस्य जज्ञेऽरुग्वान्नाम । ०४२ ।
viḍūrathastu māgadhīmupayeme sampriyāṃ nāma |tasyāmasya jajñe'rugvānnāma | 042 |

Adhyaya : 3251

Shloka :   40

अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम । तस्यामस्य जज्ञे परिक्षित् । ०४३ ।
arugvānkhalu māgadhīmupayeme'mṛtāṃ nāma |tasyāmasya jajñe parikṣit | 043 |

Adhyaya : 3252

Shloka :   41

परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम । तस्यामस्य जज्ञे भीमसेनः । ०४४ ।
parikṣitkhalu bāhudāmupayeme suyaśāṃ nāma |tasyāmasya jajñe bhīmasenaḥ | 044 |

Adhyaya : 3253

Shloka :   42

भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम । तस्यामस्य जज्ञे पर्यश्रवाः ।
bhīmasenaḥ khalu kaikeyīmupayeme sukumārīṃ nāma |tasyāmasya jajñe paryaśravāḥ |

Adhyaya : 3254

Shloka :   43

प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम । तस्यां पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति । ०४६ ।
pratīpaḥ khalu śaibyāmupayeme sunandāṃ nāma |tasyāṃ putrānutpādayāmāsa devāpiṃ śantanuṃ bāhlīkaṃ ceti | 046 |

Adhyaya : 3255

Shloka :   44

देवापिः खलु बाल एवारण्यं प्रविवेश । शन्तनुस्तु महीपालोऽभवत् । अत्रानुवंशो भवति । ०४७ ।
devāpiḥ khalu bāla evāraṇyaṃ praviveśa |śantanustu mahīpālo'bhavat |atrānuvaṃśo bhavati | 047 |

Adhyaya : 3256

Shloka :   45

यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते । पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ॥४८॥
yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ sa sukhamaśnute |punaryuvā ca bhavati tasmāttaṃ śantanuṃ viduḥ ||48||

Adhyaya : 3257

Shloka :   46

तदस्य शन्तनुत्वम् । ०४९ ।
tadasya śantanutvam | 049 |

Adhyaya : 3258

Shloka :   47

शन्तनुः खलु गङ्गां भागीरथीमुपयेमे । तस्यामस्य जज्ञे देवव्रतः । यमाहुर्भीष्म इति । ०५० ।
śantanuḥ khalu gaṅgāṃ bhāgīrathīmupayeme |tasyāmasya jajñe devavrataḥ |yamāhurbhīṣma iti | 050 |

Adhyaya : 3259

Shloka :   48

भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् । यामाहुर्गन्धकालीति । ०५१ ।
bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīmudavahanmātaram |yāmāhurgandhakālīti | 051 |

Adhyaya : 3260

Shloka :   49

तस्यां कानीनो गर्भः पराशराद्द्वैपायनः । तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः । चित्राङ्गदो विचित्रवीर्यश्च । ०५२ ।
tasyāṃ kānīno garbhaḥ parāśarāddvaipāyanaḥ |tasyāmeva śantanordvau putrau babhūvatuḥ |citrāṅgado vicitravīryaśca | 052 |

Adhyaya : 3261

Shloka :   50

तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः । विचित्रवीर्यस्तु राजा समभवत् । ०५३ ।
tayoraprāptayauvana eva citrāṅgado gandharveṇa hataḥ |vicitravīryastu rājā samabhavat | 053 |

Adhyaya : 3262

Shloka :   51

विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे । ०५४ । विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः । ०५५ ।
vicitravīryaḥ khalu kausalyātmaje'mbikāmbālike kāśirājaduhitarāvupayeme | 054 |vicitravīryastvanapatya eva videhatvaṃ prāptaḥ | 055 |

Adhyaya : 3263

Shloka :   52

ततः सत्यवती चिन्तयामास । दौःषन्तो वंश उच्छिद्यते इति । ०५६ ।
tataḥ satyavatī cintayāmāsa |dauḥṣanto vaṃśa ucchidyate iti | 056 |

Adhyaya : 3264

Shloka :   53

सा द्वैपायनमृषिं चिन्तयामास । ०५७ । स तस्याः पुरतः स्थितः किं करवाणीति । ०५८ ।
sā dvaipāyanamṛṣiṃ cintayāmāsa | 057 |sa tasyāḥ purataḥ sthitaḥ kiṃ karavāṇīti | 058 |

Adhyaya : 3265

Shloka :   54

सा तमुवाच । भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः । साध्वपत्यं तस्योत्पादयेति । ०५९ ।
sā tamuvāca |bhrātā tavānapatya eva svaryāto vicitravīryaḥ |sādhvapatyaṃ tasyotpādayeti | 059 |

Adhyaya : 3266

Shloka :   55

स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति । ०६० ।
sa paramityuktvā trīnputrānutpādayāmāsa dhṛtarāṣṭraṃ pāṇḍuṃ viduraṃ ceti | 060 |

Adhyaya : 3267

Shloka :   56

तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य । ०६१ ।
tatra dhṛtarāṣṭrasya rājñaḥ putraśataṃ babhūva gāndhāryāṃ varadānāddvaipāyanasya | 061 |

Adhyaya : 3268

Shloka :   57

तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति । ०६२ ।
teṣāṃ dhṛtarāṣṭrasya putrāṇāṃ catvāraḥ pradhānā babhūvurduryodhano duḥśāsano vikarṇaścitrasena iti | 062 |

Adhyaya : 3269

Shloka :   58

पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने । ०६३ ।
pāṇḍostu dve bhārye babhūvatuḥ kuntī mādrī cetyubhe strīratne | 063 |

Adhyaya : 3270

Shloka :   59

अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम् । तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान । ०६४ ।
atha pāṇḍurmṛgayāṃ caranmaithunagatamṛṣimapaśyanmṛgyāṃ vartamānam |tathaivāplutamanāsāditakāmarasamatṛptaṃ bāṇenābhijaghāna | 064 |

Adhyaya : 3271

Shloka :   60

स बाणविद्ध उवाच पाण्डुम् । चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति । ०६५ । स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये । ०६६ ।
sa bāṇaviddha uvāca pāṇḍum |caratā dharmamimaṃ yena tvayābhijñena kāmarasasyāhamanavāptakāmaraso'bhihatastasmāttvamapyetāmavasthāmāsādyānavāptakāmarasaḥ pañcatvamāpsyasi kṣiprameveti | 065 |sa vivarṇarūpaḥ pāṇḍuḥ śāpaṃ pariharamāṇo nopāsarpata bhārye | 066 |

Adhyaya : 3272

Shloka :   61

वाक्यं चोवाच । स्वचापल्यादिदं प्राप्तवानहम् । शृणोमि च नानपत्यस्य लोका सन्तीति । ०६७ ।
vākyaṃ covāca |svacāpalyādidaṃ prāptavānaham |śṛṇomi ca nānapatyasya lokā santīti | 067 |

Adhyaya : 3273

Shloka :   62

सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच । ०६८ ।
sā tvaṃ madarthe putrānutpādayeti kuntīmuvāca | 068 |

Adhyaya : 3274

Shloka :   63

सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति । ०६९ ।
sā tatra putrānutpādayāmāsa dharmādyudhiṣṭhiraṃ mārutādbhīmasenaṃ śakrādarjunamiti | 069 |

Adhyaya : 3275

Shloka :   64

स तां हृष्टरूपः पाण्डुरुवाच । इयं ते सपत्न्यनपत्या । साध्वस्यामपत्यमुत्पाद्यतामिति । ०७० ।
sa tāṃ hṛṣṭarūpaḥ pāṇḍuruvāca |iyaṃ te sapatnyanapatyā |sādhvasyāmapatyamutpādyatāmiti | 070 |

Adhyaya : 3276

Shloka :   65

स एवमस्त्वित्युक्तः कुन्त्या । ०७१ ।
sa evamastvityuktaḥ kuntyā | 071 |

Adhyaya : 3277

Shloka :   66

ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ । ०७२ ।
tato mādryāmaśvibhyāṃ nakulasahadevāvutpāditau | 072 |

Adhyaya : 3278

Shloka :   67

माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे । ०७३ ।
mādrīṃ khalvalaṅkṛtāṃ dṛṣṭvā pāṇḍurbhāvaṃ cakre | 073 |

Adhyaya : 3279

Shloka :   68

स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः । ०७४ ।
sa tāṃ spṛṣṭvaiva videhatvaṃ prāptaḥ | 074 |

Adhyaya : 3280

Shloka :   69

तत्रैनं चितास्थं माद्री समन्वारुरोह । ०७५ ।
tatrainaṃ citāsthaṃ mādrī samanvāruroha | 075 |

Adhyaya : 3281

Shloka :   70

उवाच कुन्तीम् । यमयोरार्ययाप्रमत्तया भवितव्यमिति । ०७६ ।
uvāca kuntīm |yamayorāryayāpramattayā bhavitavyamiti | 076 |

Adhyaya : 3282

Shloka :   71

ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः । ०७७ ।
tataste pañca pāṇḍavāḥ kuntyā sahitā hāstinapuramānīya tāpasairbhīṣmasya vidurasya ca niveditāḥ | 077 |

Adhyaya : 3283

Shloka :   72

तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन । ०७८ ।
tatrāpi jatugṛhe dagdhuṃ samārabdhā na śakitā viduramantritena | 078 |

Adhyaya : 3284

Shloka :   73

ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः । ०७९ ।
tataśca hiḍimbamantarā hatvā ekacakrāṃ gatāḥ | 079 |

Adhyaya : 3285

Shloka :   74

तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः । ०८० ।
tasyāmapyekacakrāyāṃ bakaṃ nāma rākṣasaṃ hatvā pāñcālanagaramabhigatāḥ | 080 |

Adhyaya : 3286

Shloka :   75

तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः । ०८१ ।
tasmāddraupadīṃ bhāryāmavindansvaviṣayaṃ cājagmuḥ kuśalinaḥ | 081 |

Adhyaya : 3287

Shloka :   76

पुत्रांश्चोत्पादयामासुः । प्रतिविन्ध्यं युधिष्ठिरः । सुतसोमं वृकोदरः । श्रुतकीर्तिमर्जुनः । शतानीकं नकुलः । श्रुतकर्माणं सहदेव इति । ०८२ ।
putrāṃścotpādayāmāsuḥ |prativindhyaṃ yudhiṣṭhiraḥ |sutasomaṃ vṛkodaraḥ |śrutakīrtimarjunaḥ |śatānīkaṃ nakulaḥ |śrutakarmāṇaṃ sahadeva iti | 082 |

Adhyaya : 3288

Shloka :   77

युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे । तस्यां पुत्रं जनयामास यौधेयं नाम । ०८३ ।
yudhiṣṭhirastu govāsanasya śaibyasya devikāṃ nāma kanyāṃ svayaṃvare lebhe |tasyāṃ putraṃ janayāmāsa yaudheyaṃ nāma | 083 |

Adhyaya : 3289

Shloka :   78

भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् । तस्यां पुत्रं सर्वगं नामोत्पादयामास । ०८४ ।
bhīmaseno'pi kāśyāṃ baladharāṃ nāmopayeme vīryaśulkām |tasyāṃ putraṃ sarvagaṃ nāmotpādayāmāsa | 084 |

Adhyaya : 3290

Shloka :   79

अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत् । तस्यां पुत्रमभिमन्युं नाम जनयामास । ०८५ ।
arjunaḥ khalu dvāravatīṃ gatvā bhaginīṃ vāsudevasya subhadrāṃ nāma bhāryāmudavahat |tasyāṃ putramabhimanyuṃ nāma janayāmāsa | 085 |

Adhyaya : 3291

Shloka :   80

नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत् । तस्यां पुत्रं निरमित्रं नामाजनयत् । ०८६ ।
nakulastu caidyāṃ kareṇuvatīṃ nāma bhāryāmudavahat |tasyāṃ putraṃ niramitraṃ nāmājanayat | 086 |

Adhyaya : 3292

Shloka :   81

सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे । तस्यां पुत्रमजनयत्सुहोत्रं नाम । ०८७ ।
sahadevo'pi mādrīmeva svayaṃvare vijayāṃ nāmopayeme |tasyāṃ putramajanayatsuhotraṃ nāma | 087 |

Adhyaya : 3293

Shloka :   82

भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास । ०८८ ।
bhīmasenastu pūrvameva hiḍimbāyāṃ rākṣasyāṃ ghaṭotkacaṃ nāma putraṃ janayāmāsa | 088 |

Adhyaya : 3294

Shloka :   83

इत्येते एकादश पाण्डवानां पुत्राः । ०८९ ।
ityete ekādaśa pāṇḍavānāṃ putrāḥ | 089 |

Adhyaya : 3295

Shloka :   84

विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे । तस्यामस्य परासुर्गर्भोऽजायत । ०९० ।
virāṭasya duhitaramuttarāṃ nāmābhimanyurupayeme |tasyāmasya parāsurgarbho'jāyata | 090 |

Adhyaya : 3296

Shloka :   85

तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य । षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति । ०९१ ।
tamutsaṅgena pratijagrāha pṛthā niyogātpuruṣottamasya vāsudevasya |ṣāṇmāsikaṃ garbhamahamenaṃ jīvayiṣyāmīti | 091 |

Adhyaya : 3297

Shloka :   86

सञ्जीवयित्वा चैनमुवाच । परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति । ०९२ ।
sañjīvayitvā cainamuvāca |parikṣīṇe kule jāto bhavatvayaṃ parikṣinnāmeti | 092 |

Adhyaya : 3298

Shloka :   87

परिक्षित्तु खलु माद्रवतीं नामोपयेमे । तस्यामस्य जनमेजयः । ०९३ ।
parikṣittu khalu mādravatīṃ nāmopayeme |tasyāmasya janamejayaḥ | 093 |

Adhyaya : 3299

Shloka :   88

जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च । ०९४ ।
janamejayāttu vapuṣṭamāyāṃ dvau putrau śatānīkaḥ śaṅkuśca | 094 |

Adhyaya : 3300

Shloka :   89

शतानीकस्तु खलु वैदेहीमुपयेमे । तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः । ०९५ ।
śatānīkastu khalu vaidehīmupayeme |tasyāmasya jajñe putro'śvamedhadattaḥ | 095 |

Adhyaya : 3301

Shloka :   90

इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः । पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ॥९६॥ 1.95.87
ityeṣa pūrorvaṃśastu pāṇḍavānāṃ ca kīrtitaḥ |pūrorvaṃśamimaṃ śrutvā sarvapāpaiḥ pramucyate ||96|| 1.95.87

Adhyaya : 3302

Shloka :   91

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In