Mahabharatam

Adi Parva

Adhyaya - 91

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः । महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः ॥१॥
ikṣvākuvaṃśaprabhavo rājāsītpṛthivīpatiḥ |mahābhiṣa iti khyātaḥ satyavāksatyavikramaḥ ||1||

Adhyaya : 3304

Shloka :   1

सोऽश्वमेधसहस्रेण वाजपेयशतेन च । तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः ॥२॥
so'śvamedhasahasreṇa vājapeyaśatena ca |toṣayāmāsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ ||2||

Adhyaya : 3305

Shloka :   2

ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः । तत्र राजर्षयो आसन्स च राजा महाभिषः ॥३॥
tataḥ kadācidbrahmāṇamupāsāṃ cakrire surāḥ |tatra rājarṣayo āsansa ca rājā mahābhiṣaḥ ||3||

Adhyaya : 3306

Shloka :   3

अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् । तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥४॥
atha gaṅgā saricchreṣṭhā samupāyātpitāmaham |tasyā vāsaḥ samuddhūtaṃ mārutena śaśiprabham ||4||

Adhyaya : 3307

Shloka :   4

ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा । महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् ॥५॥
tato'bhavansuragaṇāḥ sahasāvāṅmukhāstadā |mahābhiṣastu rājarṣiraśaṅko dṛṣṭavānnadīm ||5||

Adhyaya : 3308

Shloka :   5

अपध्यातो भगवता ब्रह्मणा स महाभिषः । उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥६॥
apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ |uktaśca jāto martyeṣu punarlokānavāpsyasi ||6||

Adhyaya : 3309

Shloka :   6

स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् । प्रतीपं रोचयामास पितरं भूरिवर्चसम् ॥७॥
sa cintayitvā nṛpatirnṛpānsarvāṃstapodhanān |pratīpaṃ rocayāmāsa pitaraṃ bhūrivarcasam ||7||

Adhyaya : 3310

Shloka :   7

महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् । तमेव मनसाध्यायमुपावर्तत्सरिद्वरा ॥८॥
mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāccyutaṃ nṛpam |tameva manasādhyāyamupāvartatsaridvarā ||8||

Adhyaya : 3311

Shloka :   8

सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः । ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ॥९॥
sā tu vidhvastavapuṣaḥ kaśmalābhihataujasaḥ |dadarśa pathi gacchantī vasūndevāndivaukasaḥ ||9||

Adhyaya : 3312

Shloka :   9

तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा । किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ॥१०॥
tathārūpāṃśca tāndṛṣṭvā papraccha saritāṃ varā |kimidaṃ naṣṭarūpāḥ stha kaccitkṣemaṃ divaukasām ||10||

Adhyaya : 3313

Shloka :   10

तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि । अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ॥११॥
tāmūcurvasavo devāḥ śaptāḥ smo vai mahānadi |alpe'parādhe saṃrambhādvasiṣṭhena mahātmanā ||11||

Adhyaya : 3314

Shloka :   11

विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् । सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ॥१२॥
vimūḍhā hi vayaṃ sarve pracchannamṛṣisattamam |sandhyāṃ vasiṣṭhamāsīnaṃ tamatyabhisṛtāḥ purā ||12||

Adhyaya : 3315

Shloka :   12

तेन कोपाद्वयं शप्ता योनौ सम्भवतेति ह । न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना ॥१३॥
tena kopādvayaṃ śaptā yonau sambhavateti ha |na śakyamanyathā kartuṃ yaduktaṃ brahmavādinā ||13||

Adhyaya : 3316

Shloka :   13

त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि । न मानुषीणां जठरं प्रविशेमाशुभं वयम् ॥१४॥
tvaṃ tasmānmānuṣī bhūtvā sūṣva putrānvasūnbhuvi |na mānuṣīṇāṃ jaṭharaṃ praviśemāśubhaṃ vayam ||14||

Adhyaya : 3317

Shloka :   14

इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम् । मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ॥१५॥
ityuktā tānvasūngaṅgā tathetyuktvābravīdidam |martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati ||15||

Adhyaya : 3318

Shloka :   15

वसव ऊचुः॥
प्रतीपस्य सुतो राजा शन्तनुर्नाम धार्मिकः । भविता मानुषे लोके स नः कर्ता भविष्यति ॥१६॥
pratīpasya suto rājā śantanurnāma dhārmikaḥ |bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati ||16||

Adhyaya : 3319

Shloka :   16

गङ्गोवाच॥
ममाप्येवं मतं देवा यथावदत मानघाः । प्रियं तस्य करिष्यामि युष्माकं चैतदीप्शितम् ॥१७॥
mamāpyevaṃ mataṃ devā yathāvadata mānaghāḥ |priyaṃ tasya kariṣyāmi yuṣmākaṃ caitadīpśitam ||17||

Adhyaya : 3320

Shloka :   17

वसव ऊचुः॥
जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि । यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे ॥१८॥
jātānkumārānsvānapsu prakṣeptuṃ vai tvamarhasi |yathā nacirakālaṃ no niṣkṛtiḥ syāttrilokage ||18||

Adhyaya : 3321

Shloka :   18

गङ्गोवाच॥
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् । नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह ॥१९॥
evametatkariṣyāmi putrastasya vidhīyatām |nāsya moghaḥ saṅgamaḥ syātputrahetormayā saha ||19||

Adhyaya : 3322

Shloka :   19

वसव ऊचुः॥
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् । तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ॥२०॥
turīyārdhaṃ pradāsyāmo vīryasyaikaikaśo vayam |tena vīryeṇa putraste bhavitā tasya cepsitaḥ ||20||

Adhyaya : 3323

Shloka :   20

न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः । तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ॥२१॥
na sampatsyati martyeṣu punastasya tu santatiḥ |tasmādaputraḥ putraste bhaviṣyati sa vīryavān ||21||

Adhyaya : 3324

Shloka :   21

वैशम्पायन उवाच॥
एवं ते समयं कृत्वा गङ्गया वसवः सह । जग्मुः प्रहृष्टमनसो यथासङ्कल्पमञ्जसा ॥२२॥1.96.23
evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha |jagmuḥ prahṛṣṭamanaso yathāsaṅkalpamañjasā ||22||1.96.23

Adhyaya : 3325

Shloka :   22

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In