| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः । महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः ॥१॥
ikṣvākuvaṃśaprabhavo rājāsītpṛthivīpatiḥ . mahābhiṣa iti khyātaḥ satyavāksatyavikramaḥ ..1..
सोऽश्वमेधसहस्रेण वाजपेयशतेन च । तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः ॥२॥
so'śvamedhasahasreṇa vājapeyaśatena ca . toṣayāmāsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ ..2..
ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः । तत्र राजर्षयो आसन्स च राजा महाभिषः ॥३॥
tataḥ kadācidbrahmāṇamupāsāṃ cakrire surāḥ . tatra rājarṣayo āsansa ca rājā mahābhiṣaḥ ..3..
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् । तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥४॥
atha gaṅgā saricchreṣṭhā samupāyātpitāmaham . tasyā vāsaḥ samuddhūtaṃ mārutena śaśiprabham ..4..
ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा । महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् ॥५॥
tato'bhavansuragaṇāḥ sahasāvāṅmukhāstadā . mahābhiṣastu rājarṣiraśaṅko dṛṣṭavānnadīm ..5..
अपध्यातो भगवता ब्रह्मणा स महाभिषः । उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥६॥
apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ . uktaśca jāto martyeṣu punarlokānavāpsyasi ..6..
स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् । प्रतीपं रोचयामास पितरं भूरिवर्चसम् ॥७॥
sa cintayitvā nṛpatirnṛpānsarvāṃstapodhanān . pratīpaṃ rocayāmāsa pitaraṃ bhūrivarcasam ..7..
महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् । तमेव मनसाध्यायमुपावर्तत्सरिद्वरा ॥८॥
mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāccyutaṃ nṛpam . tameva manasādhyāyamupāvartatsaridvarā ..8..
सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः । ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ॥९॥
sā tu vidhvastavapuṣaḥ kaśmalābhihataujasaḥ . dadarśa pathi gacchantī vasūndevāndivaukasaḥ ..9..
तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा । किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ॥१०॥
tathārūpāṃśca tāndṛṣṭvā papraccha saritāṃ varā . kimidaṃ naṣṭarūpāḥ stha kaccitkṣemaṃ divaukasām ..10..
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि । अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ॥११॥
tāmūcurvasavo devāḥ śaptāḥ smo vai mahānadi . alpe'parādhe saṃrambhādvasiṣṭhena mahātmanā ..11..
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् । सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ॥१२॥
vimūḍhā hi vayaṃ sarve pracchannamṛṣisattamam . sandhyāṃ vasiṣṭhamāsīnaṃ tamatyabhisṛtāḥ purā ..12..
तेन कोपाद्वयं शप्ता योनौ सम्भवतेति ह । न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना ॥१३॥
tena kopādvayaṃ śaptā yonau sambhavateti ha . na śakyamanyathā kartuṃ yaduktaṃ brahmavādinā ..13..
त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि । न मानुषीणां जठरं प्रविशेमाशुभं वयम् ॥१४॥
tvaṃ tasmānmānuṣī bhūtvā sūṣva putrānvasūnbhuvi . na mānuṣīṇāṃ jaṭharaṃ praviśemāśubhaṃ vayam ..14..
इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम् । मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ॥१५॥
ityuktā tānvasūngaṅgā tathetyuktvābravīdidam . martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati ..15..
वसव ऊचुः॥
प्रतीपस्य सुतो राजा शन्तनुर्नाम धार्मिकः । भविता मानुषे लोके स नः कर्ता भविष्यति ॥१६॥
pratīpasya suto rājā śantanurnāma dhārmikaḥ . bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati ..16..
गङ्गोवाच॥
ममाप्येवं मतं देवा यथावदत मानघाः । प्रियं तस्य करिष्यामि युष्माकं चैतदीप्शितम् ॥१७॥
mamāpyevaṃ mataṃ devā yathāvadata mānaghāḥ . priyaṃ tasya kariṣyāmi yuṣmākaṃ caitadīpśitam ..17..
वसव ऊचुः॥
जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि । यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे ॥१८॥
jātānkumārānsvānapsu prakṣeptuṃ vai tvamarhasi . yathā nacirakālaṃ no niṣkṛtiḥ syāttrilokage ..18..
गङ्गोवाच॥
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् । नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह ॥१९॥
evametatkariṣyāmi putrastasya vidhīyatām . nāsya moghaḥ saṅgamaḥ syātputrahetormayā saha ..19..
वसव ऊचुः॥
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् । तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ॥२०॥
turīyārdhaṃ pradāsyāmo vīryasyaikaikaśo vayam . tena vīryeṇa putraste bhavitā tasya cepsitaḥ ..20..
न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः । तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ॥२१॥
na sampatsyati martyeṣu punastasya tu santatiḥ . tasmādaputraḥ putraste bhaviṣyati sa vīryavān ..21..
वैशम्पायन उवाच॥
एवं ते समयं कृत्वा गङ्गया वसवः सह । जग्मुः प्रहृष्टमनसो यथासङ्कल्पमञ्जसा ॥२२॥1.96.23
evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha . jagmuḥ prahṛṣṭamanaso yathāsaṅkalpamañjasā ..22..1.96.23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In