पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् । गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ॥१३॥ ( कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् ॥१३॥ )
PADACHEDA
पृथिव्याम् पार्थिवाः ये च तेषाम् यूयम् परायणम् । गुणाः न हि मया शक्याः वक्तुम् वर्ष-शतैः अपि ॥१३॥ ( कुलस्य ये वः प्रस्थिताः तत् साधु-त्वम् अनुत्तमम् ॥१३॥ )
TRANSLITERATION
pṛthivyām pārthivāḥ ye ca teṣām yūyam parāyaṇam . guṇāḥ na hi mayā śakyāḥ vaktum varṣa-śataiḥ api ..13.. ( kulasya ye vaḥ prasthitāḥ tat sādhu-tvam anuttamam ..13.. )
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी । कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया ॥२१॥ ( सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने ॥२१॥ )
PADACHEDA
त्वाम् आव्रजेत् यदि रहः सा पुत्र वरवर्णिनी । कामयान-अभिरूप-आढ्या दिव्या स्त्री पुत्र-काम्यया ॥२१॥ ( सा त्वया न अनुयोक्तव्या का असि कस्य असि वा अङ्गने ॥२१॥ )
TRANSLITERATION
tvām āvrajet yadi rahaḥ sā putra varavarṇinī . kāmayāna-abhirūpa-āḍhyā divyā strī putra-kāmyayā ..21.. ( sā tvayā na anuyoktavyā kā asi kasya asi vā aṅgane ..21.. )