Mahabharatam

Adi Parva

Adhyaya - 92

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
ततः प्रतीपो राजा स सर्वभूतहिते रतः । निषसाद समा बह्वीर्गङ्गातीरगतो जपन् ॥१॥
tataḥ pratīpo rājā sa sarvabhūtahite rataḥ |niṣasāda samā bahvīrgaṅgātīragato japan ||1||

Adhyaya : 3327

Shloka :   1

तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी । उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ॥२॥
tasya rūpaguṇopetā gaṅgā śrīriva rūpiṇī |uttīrya salilāttasmāllobhanīyatamākṛtiḥ ||2||

Adhyaya : 3328

Shloka :   2

अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी । दक्षिणं शालसङ्काशमूरुं भेजे शुभानना ॥३॥
adhīyānasya rājarṣerdivyarūpā manasvinī |dakṣiṇaṃ śālasaṅkāśamūruṃ bheje śubhānanā ||3||

Adhyaya : 3329

Shloka :   3

प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् । करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ॥४॥
pratīpastu mahīpālastāmuvāca manasvinīm |karavāṇi kiṃ te kalyāṇi priyaṃ yatte'bhikāṅkṣitam ||4||

Adhyaya : 3330

Shloka :   4

स्त्र्युवाच॥
त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम् । त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ॥५॥
tvāmahaṃ kāmaye rājankuruśreṣṭha bhajasva mām |tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhirvigarhitaḥ ||5||

Adhyaya : 3331

Shloka :   5

प्रतीप उवाच॥
नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि । न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् ॥६॥
nāhaṃ parastriyaṃ kāmādgaccheyaṃ varavarṇini |na cāsavarṇāṃ kalyāṇi dharmyaṃ tadviddhi me vratam ||6||

Adhyaya : 3332

Shloka :   6

स्त्र्युवाच॥
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् । भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् ॥७॥
nāśreyasyasmi nāgamyā na vaktavyā ca karhicit |bhaja māṃ bhajamānāṃ tvaṃ rājankanyāṃ varastriyam ||7||

Adhyaya : 3333

Shloka :   7

प्रतीप उवाच॥
मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम् । अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ॥८॥
mayātivṛttametatte yanmāṃ codayasi priyam |anyathā pratipannaṃ māṃ nāśayeddharmaviplavaḥ ||8||

Adhyaya : 3334

Shloka :   8

प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने । अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ॥९॥
prāpya dakṣiṇamūruṃ me tvamāśliṣṭā varāṅgane |apatyānāṃ snuṣāṇāṃ ca bhīru viddhyetadāsanam ||9||

Adhyaya : 3335

Shloka :   9

सव्यतः कामिनीभागस्त्वया स च विवर्जितः । तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ॥१०॥
savyataḥ kāminībhāgastvayā sa ca vivarjitaḥ |tasmādahaṃ nācariṣye tvayi kāmaṃ varāṅgane ||10||

Adhyaya : 3336

Shloka :   10

स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम् । स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ॥११॥
snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomyaham |snuṣāpakṣaṃ hi vāmoru tvamāgamya samāśritā ||11||

Adhyaya : 3337

Shloka :   11

स्त्र्युवाच॥
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते । त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् ॥१२॥
evamapyastu dharmajña saṃyujyeyaṃ sutena te |tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam ||12||

Adhyaya : 3338

Shloka :   12

पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् । गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ॥१३॥ ( कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् ॥१३॥ )
pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam |guṇā na hi mayā śakyā vaktuṃ varṣaśatairapi ||13|| ( kulasya ye vaḥ prasthitāstatsādhutvamanuttamam ||13|| )

Adhyaya : 3339

Shloka :   13

स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो । तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ॥१४॥
sa me nābhijanajñaḥ syādācareyaṃ ca yadvibho |tatsarvameva putraste na mīmāṃseta karhicit ||14||

Adhyaya : 3340

Shloka :   14

वैशम्पायन उवाच॥
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम् । पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः ॥१५॥
evaṃ vasantī putre te vardhayiṣyāmyahaṃ priyam |putraiḥ puṇyaiḥ priyaiścāpi svargaṃ prāpsyati te sutaḥ ||15||

Adhyaya : 3341

Shloka :   15

तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत । पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत् ॥१६॥
tathetyuktvā tu sā rājaṃstatraivāntaradhīyata |putrajanma pratīkṣaṃstu sa rājā tadadhārayat ||16||

Adhyaya : 3342

Shloka :   16

एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः । तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ॥१७॥
etasminneva kāle tu pratīpaḥ kṣatriyarṣabhaḥ |tapastepe sutasyārthe sabhāryaḥ kurunandana ||17||

Adhyaya : 3343

Shloka :   17

तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः । शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शन्तनुः ॥१८॥
tayoḥ samabhavatputro vṛddhayoḥ sa mahābhiṣaḥ |śāntasya jajñe santānastasmādāsītsa śantanuḥ ||18||

Adhyaya : 3344

Shloka :   18

संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा । पुण्यकर्मकृदेवासीच्छन्तनुः कुरुसत्तम ॥१९॥
saṃsmaraṃścākṣayāँllokānvijitānsvena karmaṇā |puṇyakarmakṛdevāsīcchantanuḥ kurusattama ||19||

Adhyaya : 3345

Shloka :   19

प्रतीपः शन्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् । पुरा मां स्त्री समभ्यागाच्छन्तनो भूतये तव ॥२०॥
pratīpaḥ śantanuṃ putraṃ yauvanasthaṃ tato'nvaśāt |purā māṃ strī samabhyāgācchantano bhūtaye tava ||20||

Adhyaya : 3346

Shloka :   20

त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी । कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया ॥२१॥ ( सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने ॥२१॥ )
tvāmāvrajedyadi rahaḥ sā putra varavarṇinī |kāmayānābhirūpāḍhyā divyā strī putrakāmyayā ||21|| ( sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane ||21|| )

Adhyaya : 3347

Shloka :   21

यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ । मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ॥२२॥
yacca kuryānna tatkāryaṃ praṣṭavyā sā tvayānagha |manniyogādbhajantīṃ tāṃ bhajethā ityuvāca tam ||22||

Adhyaya : 3348

Shloka :   22

एवं संदिश्य तनयं प्रतीपः शन्तनुं तदा । स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ॥२३॥
evaṃ saṃdiśya tanayaṃ pratīpaḥ śantanuṃ tadā |sve ca rājye'bhiṣicyainaṃ vanaṃ rājā viveśa ha ||23||

Adhyaya : 3349

Shloka :   23

स राजा शन्तनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः । बभूव मृगयाशीलः सततं वनगोचरः ॥२४॥
sa rājā śantanurdhīmānkhyātaḥ pṛthvyāṃ dhanurdharaḥ |babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ ||24||

Adhyaya : 3350

Shloka :   24

स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः । गङ्गामनुचचारैकः सिद्धचारणसेविताम् ॥२५॥
sa mṛgānmahiṣāṃścaiva vinighnanrājasattamaḥ |gaṅgāmanucacāraikaḥ siddhacāraṇasevitām ||25||

Adhyaya : 3351

Shloka :   25

स कदाचिन्महाराज ददर्श परमस्त्रियम् । जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम् ॥२६॥
sa kadācinmahārāja dadarśa paramastriyam |jājvalyamānāṃ vapuṣā sākṣātpadmāmiva śriyam ||26||

Adhyaya : 3352

Shloka :   26

सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् । सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् ॥२७॥
sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām |sūkṣmāmbaradharāmekāṃ padmodarasamaprabhām ||27||

Adhyaya : 3353

Shloka :   27

तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसम्पदा । पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ॥२८॥
tāṃ dṛṣṭvā hṛṣṭaromābhūdvismito rūpasampadā |pibanniva ca netrābhyāṃ nātṛpyata narādhipaḥ ||28||

Adhyaya : 3354

Shloka :   28

सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् । स्नेहादागतसौहार्दा नातृप्यत विलासिनी ॥२९॥
sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim |snehādāgatasauhārdā nātṛpyata vilāsinī ||29||

Adhyaya : 3355

Shloka :   29

तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा । देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः ॥३०॥
tāmuvāca tato rājā sāntvayañślakṣṇayā girā |devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ ||30||

Adhyaya : 3356

Shloka :   30

यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे । या वा त्वं सुरगर्भाभे भार्या मे भव शोभने ॥३१॥
yakṣī vā pannagī vāpi mānuṣī vā sumadhyame |yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane ||31||

Adhyaya : 3357

Shloka :   31

एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च । वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता ॥३२॥1.98.1
etacchrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca |vasūnāṃ samayaṃ smṛtvā abhyagacchadaninditā ||32||1.98.1

Adhyaya : 3358

Shloka :   32

उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा । भविष्यामि महीपाल महिषी ते वशानुगा ॥३३॥
uvāca caiva rājñaḥ sā hlādayantī mano girā |bhaviṣyāmi mahīpāla mahiṣī te vaśānugā ||33||

Adhyaya : 3359

Shloka :   33

यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् । न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् ॥३४॥
yattu kuryāmahaṃ rājañśubhaṃ vā yadi vāśubham |na tadvārayitavyāsmi na vaktavyā tathāpriyam ||34||

Adhyaya : 3360

Shloka :   34

एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव । वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ॥३५॥
evaṃ hi vartamāne'haṃ tvayi vatsyāmi pārthiva |vāritā vipriyaṃ coktā tyajeyaṃ tvāmasaṃśayam ||35||

Adhyaya : 3361

Shloka :   35

तथेति राज्ञा सा तूक्ता तदा भरतसत्तम । प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ॥३६॥
tatheti rājñā sā tūktā tadā bharatasattama |praharṣamatulaṃ lebhe prāpya taṃ pārthivottamam ||36||

Adhyaya : 3362

Shloka :   36

आसाद्य शन्तनुस्तां च बुभुजे कामतो वशी । न प्रष्टव्येति मन्वानो न स तां किञ्चिदूचिवान् ॥३७॥
āsādya śantanustāṃ ca bubhuje kāmato vaśī |na praṣṭavyeti manvāno na sa tāṃ kiñcidūcivān ||37||

Adhyaya : 3363

Shloka :   37

स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च । उपचारेण च रहस्तुतोष जगतीपतिः ॥३८॥
sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca |upacāreṇa ca rahastutoṣa jagatīpatiḥ ||38||

Adhyaya : 3364

Shloka :   38

दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी । मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी ॥३९॥
divyarūpā hi sā devī gaṅgā tripathagā nadī |mānuṣaṃ vigrahaṃ śrīmatkṛtvā sā varavarṇinī ||39||

Adhyaya : 3365

Shloka :   39

भाग्योपनतकामस्य भार्येवोपस्थिताभवत् । शन्तनो राजसिंहस्य देवराजसमद्युतेः ॥४०॥
bhāgyopanatakāmasya bhāryevopasthitābhavat |śantano rājasiṃhasya devarājasamadyuteḥ ||40||

Adhyaya : 3366

Shloka :   40

सम्भोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः । राजानं रमयामास यथा रेमे तथैव सः ॥४१॥
sambhogasnehacāturyairhāvalāsyairmanoharaiḥ |rājānaṃ ramayāmāsa yathā reme tathaiva saḥ ||41||

Adhyaya : 3367

Shloka :   41

स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः । संवत्सरानृतून्मासान्न बुबोध बहून्गतान् ॥४२॥
sa rājā ratisaktatvāduttamastrīguṇairhṛtaḥ |saṃvatsarānṛtūnmāsānna bubodha bahūngatān ||42||

Adhyaya : 3368

Shloka :   42

रममाणस्तया सार्धं यथाकामं जनेश्वरः । अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः ॥४३॥
ramamāṇastayā sārdhaṃ yathākāmaṃ janeśvaraḥ |aṣṭāvajanayatputrāṃstasyāmamaravarṇinaḥ ||43||

Adhyaya : 3369

Shloka :   43

जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत । प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत् ॥४४॥
jātaṃ jātaṃ ca sā putraṃ kṣipatyambhasi bhārata |prīṇāmi tvāhamityuktvā gaṅgāsrotasyamajjayat ||44||

Adhyaya : 3370

Shloka :   44

तस्य तन्न प्रियं राज्ञः शन्तनोरभवत्तदा । न च तां किञ्चनोवाच त्यागाद्भीतो महीपतिः ॥४५॥
tasya tanna priyaṃ rājñaḥ śantanorabhavattadā |na ca tāṃ kiñcanovāca tyāgādbhīto mahīpatiḥ ||45||

Adhyaya : 3371

Shloka :   45

अथ तामष्टमे पुत्रे जाते प्रहसितामिव । उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ॥४६॥
atha tāmaṣṭame putre jāte prahasitāmiva |uvāca rājā duḥkhārtaḥ parīpsanputramātmanaḥ ||46||

Adhyaya : 3372

Shloka :   46

मा वधीः कासि कस्यासि किं हिंससि सुतानिति । पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते ॥४७॥
mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutāniti |putraghni sumahatpāpaṃ mā prāpastiṣṭha garhite ||47||

Adhyaya : 3373

Shloka :   47

स्त्र्युवाच॥
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर । जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥४८॥
putrakāma na te hanmi putraṃ putravatāṃ vara |jīrṇastu mama vāso'yaṃ yathā sa samayaḥ kṛtaḥ ||48||

Adhyaya : 3374

Shloka :   48

अहं गङ्गा जह्नुसुता महर्षिगणसेविता । देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वया सह ॥४९॥
ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā |devakāryārthasiddhyarthamuṣiṭāhaṃ tvayā saha ||49||

Adhyaya : 3375

Shloka :   49

अष्टेमे वसवो देवा महाभागा महौजसः । वसिष्ठशापदोषेण मानुषत्वमुपागताः ॥५०॥
aṣṭeme vasavo devā mahābhāgā mahaujasaḥ |vasiṣṭhaśāpadoṣeṇa mānuṣatvamupāgatāḥ ||50||

Adhyaya : 3376

Shloka :   50

तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते । मद्विधा मानुषी धात्री न चैवास्तीह काचन ॥५१॥
teṣāṃ janayitā nānyastvadṛte bhuvi vidyate |madvidhā mānuṣī dhātrī na caivāstīha kācana ||51||

Adhyaya : 3377

Shloka :   51

तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता । जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः ॥५२॥
tasmāttajjananīhetormānuṣatvamupāgatā |janayitvā vasūnaṣṭau jitā lokāstvayākṣayāḥ ||52||

Adhyaya : 3378

Shloka :   52

देवानां समयस्त्वेष वसूनां संश्रुतो मया । जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ॥५३॥
devānāṃ samayastveṣa vasūnāṃ saṃśruto mayā |jātaṃ jātaṃ mokṣayiṣye janmato mānuṣāditi ||53||

Adhyaya : 3379

Shloka :   53

तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः । स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥५४॥
tatte śāpādvinirmuktā āpavasya mahātmanaḥ |svasti te'stu gamiṣyāmi putraṃ pāhi mahāvratam ||54||

Adhyaya : 3380

Shloka :   54

एष पर्यायवासो मे वसूनां संनिधौ कृतः । मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् ॥५५॥1.98.24
eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ |matprasūtaṃ vijānīhi gaṅgādattamimaṃ sutam ||55||1.98.24

Adhyaya : 3381

Shloka :   55

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In