| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः प्रतीपो राजा स सर्वभूतहिते रतः । निषसाद समा बह्वीर्गङ्गातीरगतो जपन् ॥१॥
tataḥ pratīpo rājā sa sarvabhūtahite rataḥ . niṣasāda samā bahvīrgaṅgātīragato japan ..1..
तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी । उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ॥२॥
tasya rūpaguṇopetā gaṅgā śrīriva rūpiṇī . uttīrya salilāttasmāllobhanīyatamākṛtiḥ ..2..
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी । दक्षिणं शालसङ्काशमूरुं भेजे शुभानना ॥३॥
adhīyānasya rājarṣerdivyarūpā manasvinī . dakṣiṇaṃ śālasaṅkāśamūruṃ bheje śubhānanā ..3..
प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् । करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ॥४॥
pratīpastu mahīpālastāmuvāca manasvinīm . karavāṇi kiṃ te kalyāṇi priyaṃ yatte'bhikāṅkṣitam ..4..
स्त्र्युवाच॥
त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम् । त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ॥५॥
tvāmahaṃ kāmaye rājankuruśreṣṭha bhajasva mām . tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhirvigarhitaḥ ..5..
प्रतीप उवाच॥
नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि । न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् ॥६॥
nāhaṃ parastriyaṃ kāmādgaccheyaṃ varavarṇini . na cāsavarṇāṃ kalyāṇi dharmyaṃ tadviddhi me vratam ..6..
स्त्र्युवाच॥
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् । भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् ॥७॥
nāśreyasyasmi nāgamyā na vaktavyā ca karhicit . bhaja māṃ bhajamānāṃ tvaṃ rājankanyāṃ varastriyam ..7..
प्रतीप उवाच॥
मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम् । अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ॥८॥
mayātivṛttametatte yanmāṃ codayasi priyam . anyathā pratipannaṃ māṃ nāśayeddharmaviplavaḥ ..8..
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने । अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ॥९॥
prāpya dakṣiṇamūruṃ me tvamāśliṣṭā varāṅgane . apatyānāṃ snuṣāṇāṃ ca bhīru viddhyetadāsanam ..9..
सव्यतः कामिनीभागस्त्वया स च विवर्जितः । तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ॥१०॥
savyataḥ kāminībhāgastvayā sa ca vivarjitaḥ . tasmādahaṃ nācariṣye tvayi kāmaṃ varāṅgane ..10..
स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम् । स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ॥११॥
snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomyaham . snuṣāpakṣaṃ hi vāmoru tvamāgamya samāśritā ..11..
स्त्र्युवाच॥
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते । त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् ॥१२॥
evamapyastu dharmajña saṃyujyeyaṃ sutena te . tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam ..12..
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् । गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ॥१३॥ ( कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् ॥१३॥ )
pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam . guṇā na hi mayā śakyā vaktuṃ varṣaśatairapi ..13.. ( kulasya ye vaḥ prasthitāstatsādhutvamanuttamam ..13.. )
स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो । तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ॥१४॥
sa me nābhijanajñaḥ syādācareyaṃ ca yadvibho . tatsarvameva putraste na mīmāṃseta karhicit ..14..
वैशम्पायन उवाच॥
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम् । पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः ॥१५॥
evaṃ vasantī putre te vardhayiṣyāmyahaṃ priyam . putraiḥ puṇyaiḥ priyaiścāpi svargaṃ prāpsyati te sutaḥ ..15..
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत । पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत् ॥१६॥
tathetyuktvā tu sā rājaṃstatraivāntaradhīyata . putrajanma pratīkṣaṃstu sa rājā tadadhārayat ..16..
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः । तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ॥१७॥
etasminneva kāle tu pratīpaḥ kṣatriyarṣabhaḥ . tapastepe sutasyārthe sabhāryaḥ kurunandana ..17..
तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः । शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शन्तनुः ॥१८॥
tayoḥ samabhavatputro vṛddhayoḥ sa mahābhiṣaḥ . śāntasya jajñe santānastasmādāsītsa śantanuḥ ..18..
संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा । पुण्यकर्मकृदेवासीच्छन्तनुः कुरुसत्तम ॥१९॥
saṃsmaraṃścākṣayām̐llokānvijitānsvena karmaṇā . puṇyakarmakṛdevāsīcchantanuḥ kurusattama ..19..
प्रतीपः शन्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् । पुरा मां स्त्री समभ्यागाच्छन्तनो भूतये तव ॥२०॥
pratīpaḥ śantanuṃ putraṃ yauvanasthaṃ tato'nvaśāt . purā māṃ strī samabhyāgācchantano bhūtaye tava ..20..
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी । कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया ॥२१॥ ( सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने ॥२१॥ )
tvāmāvrajedyadi rahaḥ sā putra varavarṇinī . kāmayānābhirūpāḍhyā divyā strī putrakāmyayā ..21.. ( sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane ..21.. )
यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ । मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ॥२२॥
yacca kuryānna tatkāryaṃ praṣṭavyā sā tvayānagha . manniyogādbhajantīṃ tāṃ bhajethā ityuvāca tam ..22..
एवं संदिश्य तनयं प्रतीपः शन्तनुं तदा । स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ॥२३॥
evaṃ saṃdiśya tanayaṃ pratīpaḥ śantanuṃ tadā . sve ca rājye'bhiṣicyainaṃ vanaṃ rājā viveśa ha ..23..
स राजा शन्तनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः । बभूव मृगयाशीलः सततं वनगोचरः ॥२४॥
sa rājā śantanurdhīmānkhyātaḥ pṛthvyāṃ dhanurdharaḥ . babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ ..24..
स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः । गङ्गामनुचचारैकः सिद्धचारणसेविताम् ॥२५॥
sa mṛgānmahiṣāṃścaiva vinighnanrājasattamaḥ . gaṅgāmanucacāraikaḥ siddhacāraṇasevitām ..25..
स कदाचिन्महाराज ददर्श परमस्त्रियम् । जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम् ॥२६॥
sa kadācinmahārāja dadarśa paramastriyam . jājvalyamānāṃ vapuṣā sākṣātpadmāmiva śriyam ..26..
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् । सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् ॥२७॥
sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām . sūkṣmāmbaradharāmekāṃ padmodarasamaprabhām ..27..
तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसम्पदा । पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ॥२८॥
tāṃ dṛṣṭvā hṛṣṭaromābhūdvismito rūpasampadā . pibanniva ca netrābhyāṃ nātṛpyata narādhipaḥ ..28..
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् । स्नेहादागतसौहार्दा नातृप्यत विलासिनी ॥२९॥
sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim . snehādāgatasauhārdā nātṛpyata vilāsinī ..29..
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा । देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः ॥३०॥
tāmuvāca tato rājā sāntvayañślakṣṇayā girā . devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ ..30..
यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे । या वा त्वं सुरगर्भाभे भार्या मे भव शोभने ॥३१॥
yakṣī vā pannagī vāpi mānuṣī vā sumadhyame . yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane ..31..
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च । वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता ॥३२॥1.98.1
etacchrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca . vasūnāṃ samayaṃ smṛtvā abhyagacchadaninditā ..32..1.98.1
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा । भविष्यामि महीपाल महिषी ते वशानुगा ॥३३॥
uvāca caiva rājñaḥ sā hlādayantī mano girā . bhaviṣyāmi mahīpāla mahiṣī te vaśānugā ..33..
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् । न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् ॥३४॥
yattu kuryāmahaṃ rājañśubhaṃ vā yadi vāśubham . na tadvārayitavyāsmi na vaktavyā tathāpriyam ..34..
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव । वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ॥३५॥
evaṃ hi vartamāne'haṃ tvayi vatsyāmi pārthiva . vāritā vipriyaṃ coktā tyajeyaṃ tvāmasaṃśayam ..35..
तथेति राज्ञा सा तूक्ता तदा भरतसत्तम । प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ॥३६॥
tatheti rājñā sā tūktā tadā bharatasattama . praharṣamatulaṃ lebhe prāpya taṃ pārthivottamam ..36..
आसाद्य शन्तनुस्तां च बुभुजे कामतो वशी । न प्रष्टव्येति मन्वानो न स तां किञ्चिदूचिवान् ॥३७॥
āsādya śantanustāṃ ca bubhuje kāmato vaśī . na praṣṭavyeti manvāno na sa tāṃ kiñcidūcivān ..37..
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च । उपचारेण च रहस्तुतोष जगतीपतिः ॥३८॥
sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca . upacāreṇa ca rahastutoṣa jagatīpatiḥ ..38..
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी । मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी ॥३९॥
divyarūpā hi sā devī gaṅgā tripathagā nadī . mānuṣaṃ vigrahaṃ śrīmatkṛtvā sā varavarṇinī ..39..
भाग्योपनतकामस्य भार्येवोपस्थिताभवत् । शन्तनो राजसिंहस्य देवराजसमद्युतेः ॥४०॥
bhāgyopanatakāmasya bhāryevopasthitābhavat . śantano rājasiṃhasya devarājasamadyuteḥ ..40..
सम्भोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः । राजानं रमयामास यथा रेमे तथैव सः ॥४१॥
sambhogasnehacāturyairhāvalāsyairmanoharaiḥ . rājānaṃ ramayāmāsa yathā reme tathaiva saḥ ..41..
स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः । संवत्सरानृतून्मासान्न बुबोध बहून्गतान् ॥४२॥
sa rājā ratisaktatvāduttamastrīguṇairhṛtaḥ . saṃvatsarānṛtūnmāsānna bubodha bahūngatān ..42..
रममाणस्तया सार्धं यथाकामं जनेश्वरः । अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः ॥४३॥
ramamāṇastayā sārdhaṃ yathākāmaṃ janeśvaraḥ . aṣṭāvajanayatputrāṃstasyāmamaravarṇinaḥ ..43..
जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत । प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत् ॥४४॥
jātaṃ jātaṃ ca sā putraṃ kṣipatyambhasi bhārata . prīṇāmi tvāhamityuktvā gaṅgāsrotasyamajjayat ..44..
तस्य तन्न प्रियं राज्ञः शन्तनोरभवत्तदा । न च तां किञ्चनोवाच त्यागाद्भीतो महीपतिः ॥४५॥
tasya tanna priyaṃ rājñaḥ śantanorabhavattadā . na ca tāṃ kiñcanovāca tyāgādbhīto mahīpatiḥ ..45..
अथ तामष्टमे पुत्रे जाते प्रहसितामिव । उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ॥४६॥
atha tāmaṣṭame putre jāte prahasitāmiva . uvāca rājā duḥkhārtaḥ parīpsanputramātmanaḥ ..46..
मा वधीः कासि कस्यासि किं हिंससि सुतानिति । पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते ॥४७॥
mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutāniti . putraghni sumahatpāpaṃ mā prāpastiṣṭha garhite ..47..
स्त्र्युवाच॥
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर । जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥४८॥
putrakāma na te hanmi putraṃ putravatāṃ vara . jīrṇastu mama vāso'yaṃ yathā sa samayaḥ kṛtaḥ ..48..
अहं गङ्गा जह्नुसुता महर्षिगणसेविता । देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वया सह ॥४९॥
ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā . devakāryārthasiddhyarthamuṣiṭāhaṃ tvayā saha ..49..
अष्टेमे वसवो देवा महाभागा महौजसः । वसिष्ठशापदोषेण मानुषत्वमुपागताः ॥५०॥
aṣṭeme vasavo devā mahābhāgā mahaujasaḥ . vasiṣṭhaśāpadoṣeṇa mānuṣatvamupāgatāḥ ..50..
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते । मद्विधा मानुषी धात्री न चैवास्तीह काचन ॥५१॥
teṣāṃ janayitā nānyastvadṛte bhuvi vidyate . madvidhā mānuṣī dhātrī na caivāstīha kācana ..51..
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता । जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः ॥५२॥
tasmāttajjananīhetormānuṣatvamupāgatā . janayitvā vasūnaṣṭau jitā lokāstvayākṣayāḥ ..52..
देवानां समयस्त्वेष वसूनां संश्रुतो मया । जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ॥५३॥
devānāṃ samayastveṣa vasūnāṃ saṃśruto mayā . jātaṃ jātaṃ mokṣayiṣye janmato mānuṣāditi ..53..
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः । स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥५४॥
tatte śāpādvinirmuktā āpavasya mahātmanaḥ . svasti te'stu gamiṣyāmi putraṃ pāhi mahāvratam ..54..
एष पर्यायवासो मे वसूनां संनिधौ कृतः । मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् ॥५५॥1.98.24
eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ . matprasūtaṃ vijānīhi gaṅgādattamimaṃ sutam ..55..1.98.24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In