प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ । न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् ॥३५॥ ( आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ॥३५॥ )
PADACHEDA
प्रसादयन्तः तम् ऋषिम् वसवः पार्थिव-ऋषभ । न लेभिरे च तस्मात् ते प्रसादम् ऋषि-सत्तमात् ॥३५॥ ( आपवात् पुरुष-व्याघ्र सर्व-धर्म-विशारदात् ॥३५॥ )
TRANSLITERATION
prasādayantaḥ tam ṛṣim vasavaḥ pārthiva-ṛṣabha . na lebhire ca tasmāt te prasādam ṛṣi-sattamāt ..35.. ( āpavāt puruṣa-vyāghra sarva-dharma-viśāradāt ..35.. )
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.