Mahabharatam

Adi Parva

Adhyaya - 93

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
शन्तनुरुवाच॥
आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् । यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ॥१॥
āpavo nāma ko nveṣa vasūnāṃ kiṃ ca duṣkṛtam |yasyābhiśāpātte sarve mānuṣīṃ tanumāgatāḥ ||1||

Adhyaya : 3383

Shloka :   1

अनेन च कुमारेण गङ्गादत्तेन किं कृतम् । यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥२॥
anena ca kumāreṇa gaṅgādattena kiṃ kṛtam |yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati ||2||

Adhyaya : 3384

Shloka :   2

ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् । मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ॥३॥
īśānāḥ sarvalokasya vasavaste ca vai katham |mānuṣeṣūdapadyanta tanmamācakṣva jāhnavi ||3||

Adhyaya : 3385

Shloka :   3

वैशम्पायन उवाच॥
सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् । भर्तारं जाह्नवी देवी शन्तनुं पुरुषर्षभम् ॥४॥
saivamuktā tato gaṅgā rājānamidamabravīt |bhartāraṃ jāhnavī devī śantanuṃ puruṣarṣabham ||4||

Adhyaya : 3386

Shloka :   4

यं लेभे वरुणः पुत्रं पुरा भरतसत्तम । वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ॥५॥
yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama |vasiṣṭho nāma sa muniḥ khyāta āpava ityuta ||5||

Adhyaya : 3387

Shloka :   5

तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् । मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ॥६॥
tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam |meroḥ pārśve nagendrasya sarvartukusumāvṛtam ||6||

Adhyaya : 3388

Shloka :   6

स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम । वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥७॥
sa vāruṇistapastepe tasminbharatasattama |vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake ||7||

Adhyaya : 3389

Shloka :   7

दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता । गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ॥८॥
dakṣasya duhitā yā tu surabhītyatigarvitā |gāṃ prajātā tu sā devī kaśyapādbharatarṣabha ||8||

Adhyaya : 3390

Shloka :   8

अनुग्रहार्थं जगतः सर्वकामदुघां वराम् । तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ॥९॥
anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām |tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ ||9||

Adhyaya : 3391

Shloka :   9

सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते । चचार रम्ये धर्म्ये च गौरपेतभया तदा ॥१०॥
sā tasmiṃstāpasāraṇye vasantī munisevite |cacāra ramye dharmye ca gaurapetabhayā tadā ||10||

Adhyaya : 3392

Shloka :   10

अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ । पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ॥११॥
atha tadvanamājagmuḥ kadācidbharatarṣabha |pṛthvādyā vasavaḥ sarve devadevarṣisevitam ||11||

Adhyaya : 3393

Shloka :   11

ते सदारा वनं तच्च व्यचरन्त समन्ततः । रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥१२॥
te sadārā vanaṃ tacca vyacaranta samantataḥ |remire ramaṇīyeṣu parvateṣu vaneṣu ca ||12||

Adhyaya : 3394

Shloka :   12

तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम । सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ॥१३॥ ( या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ॥१३॥ )
tatraikasya tu bhāryā vai vasorvāsavavikrama |sā carantī vane tasmingāṃ dadarśa sumadhyamā ||13|| ( yā sā vasiṣṭhasya muneḥ sarvakāmadhuguttamā ||13|| )

Adhyaya : 3395

Shloka :   13

सा विस्मयसमाविष्टा शीलद्रविणसम्पदा । दिवे वै दर्शयामास तां गां गोवृषभेक्षण ॥१४॥
sā vismayasamāviṣṭā śīladraviṇasampadā |dive vai darśayāmāsa tāṃ gāṃ govṛṣabhekṣaṇa ||14||

Adhyaya : 3396

Shloka :   14

स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् । उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ॥१५॥
svāpīnāṃ ca sudogdhrīṃ ca suvāladhimukhāṃ śubhām |upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca ||15||

Adhyaya : 3397

Shloka :   15

एवङ्गुणसमायुक्तां वसवे वसुनन्दिनी । दर्शयामास राजेन्द्र पुरा पौरवनन्दन ॥१६॥
evaṅguṇasamāyuktāṃ vasave vasunandinī |darśayāmāsa rājendra purā pauravanandana ||16||

Adhyaya : 3398

Shloka :   16

द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम । उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ॥१७॥
dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama |uvāca rājaṃstāṃ devīṃ tasyā rūpaguṇānvadan ||17||

Adhyaya : 3399

Shloka :   17

एषा गौरुत्तमा देवि वारुणेरसितेक्षणे । ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ॥१८॥
eṣā gauruttamā devi vāruṇerasitekṣaṇe |ṛṣestasya varārohe yasyedaṃ vanamuttamam ||18||

Adhyaya : 3400

Shloka :   18

अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे । दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ॥१९॥
asyāḥ kṣīraṃ pibenmartyaḥ svādu yo vai sumadhyame |daśa varṣasahasrāṇi sa jīvetsthirayauvanaḥ ||19||

Adhyaya : 3401

Shloka :   19

एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा । तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ॥२०॥
etacchrutvā tu sā devī nṛpottama sumadhyamā |tamuvācānavadyāṅgī bhartāraṃ dīptatejasam ||20||

Adhyaya : 3402

Shloka :   20

अस्ति मे मानुषे लोके नरदेवात्मजा सखी । नाम्ना जिनवती नाम रूपयौवनशालिनी ॥२१॥
asti me mānuṣe loke naradevātmajā sakhī |nāmnā jinavatī nāma rūpayauvanaśālinī ||21||

Adhyaya : 3403

Shloka :   21

उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः । दुहिता प्रथिता लोके मानुषे रूपसम्पदा ॥२२॥
uśīnarasya rājarṣeḥ satyasandhasya dhīmataḥ |duhitā prathitā loke mānuṣe rūpasampadā ||22||

Adhyaya : 3404

Shloka :   22

तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् । आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ॥२३॥
tasyā hetormahābhāga savatsāṃ gāṃ mamepsitām |ānayasvāmaraśreṣṭha tvaritaṃ puṇyavardhana ||23||

Adhyaya : 3405

Shloka :   23

यावदस्याः पयः पीत्वा सा सखी मम मानद । मानुषेषु भवत्वेका जरारोगविवर्जिता ॥२४॥
yāvadasyāḥ payaḥ pītvā sā sakhī mama mānada |mānuṣeṣu bhavatvekā jarārogavivarjitā ||24||

Adhyaya : 3406

Shloka :   24

एतन्मम महाभाग कर्तुमर्हस्यनिन्दित । प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथञ्चन ॥२५॥
etanmama mahābhāga kartumarhasyanindita |priyaṃ priyataraṃ hyasmānnāsti me'nyatkathañcana ||25||

Adhyaya : 3407

Shloka :   25

एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया । पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ॥२६॥
etacchrutvā vacastasyā devyāḥ priyacikīrṣayā |pṛthvādyairbhrātṛbhiḥ sārdhaṃ dyaustadā tāṃ jahāra gām ||26||

Adhyaya : 3408

Shloka :   26

तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप । ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् ॥२७॥ ( हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥२७॥ )
tayā kamalapatrākṣyā niyukto dyaustadā nṛpa |ṛṣestasya tapastīvraṃ na śaśāka nirīkṣitum ||27|| ( hṛtā gauḥ sā tadā tena prapātastu na tarkitaḥ ||27|| )

Adhyaya : 3409

Shloka :   27

अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः । न चापश्यत गां तत्र सवत्सां काननोत्तमे ॥२८॥
athāśramapadaṃ prāptaḥ phalānyādāya vāruṇiḥ |na cāpaśyata gāṃ tatra savatsāṃ kānanottame ||28||

Adhyaya : 3410

Shloka :   28

ततः स मृगयामास वने तस्मिंस्तपोधनः । नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ॥२९॥
tataḥ sa mṛgayāmāsa vane tasmiṃstapodhanaḥ |nādhyagacchacca mṛgayaṃstāṃ gāṃ munirudāradhīḥ ||29||

Adhyaya : 3411

Shloka :   29

ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः । ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ॥३०॥
jñātvā tathāpanītāṃ tāṃ vasubhirdivyadarśanaḥ |yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃstadā ||30||

Adhyaya : 3412

Shloka :   30

यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् । तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ॥३१॥
yasmānme vasavo jahrurgāṃ vai dogdhrīṃ suvāladhim |tasmātsarve janiṣyanti mānuṣeṣu na saṃśayaḥ ||31||

Adhyaya : 3413

Shloka :   31

एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः । वशं कोपस्य सम्प्राप्त आपवो भरतर्षभ ॥३२॥
evaṃ śaśāpa bhagavānvasūṃstānmunisattamaḥ |vaśaṃ kopasya samprāpta āpavo bharatarṣabha ||32||

Adhyaya : 3414

Shloka :   32

शप्त्वा च तान्महाभागस्तपस्येव मनो दधे । एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः ॥३३॥ ( महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः ॥३३॥ )
śaptvā ca tānmahābhāgastapasyeva mano dadhe |evaṃ sa śaptavānrājanvasūnaṣṭau tapodhanaḥ ||33|| ( mahāprabhāvo brahmarṣirdevānroṣasamanvitaḥ ||33|| )

Adhyaya : 3415

Shloka :   33

अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः । शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ॥३४॥
athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ |śaptāḥ sma iti jānanta ṛṣiṃ tamupacakramuḥ ||34||

Adhyaya : 3416

Shloka :   34

प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ । न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् ॥३५॥ ( आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ॥३५॥ )
prasādayantastamṛṣiṃ vasavaḥ pārthivarṣabha |na lebhire ca tasmātte prasādamṛṣisattamāt ||35|| ( āpavātpuruṣavyāghra sarvadharmaviśāradāt ||35|| )

Adhyaya : 3417

Shloka :   35

उवाच च स धर्मात्मा सप्त यूयं धरादयः । अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ॥३६॥
uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ |anu saṃvatsarācchāpamokṣaṃ vai samavāpsyatha ||36||

Adhyaya : 3418

Shloka :   36

अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति । द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ॥३७॥
ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati |dyaustadā mānuṣe loke dīrghakālaṃ svakarmaṇā ||37||

Adhyaya : 3419

Shloka :   37

नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् । न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥३८॥
nānṛtaṃ taccikīrṣāmi yuṣmānkruddho yadabruvam |na prajāsyati cāpyeṣa mānuṣeṣu mahāmanāḥ ||38||

Adhyaya : 3420

Shloka :   38

भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः । पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ॥३९॥ ( एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ॥३९॥ )
bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ |pituḥ priyahite yuktaḥ strībhogānvarjayiṣyati ||39|| ( evamuktvā vasūnsarvāñjagāma bhagavānṛṣiḥ ||39|| )

Adhyaya : 3421

Shloka :   39

ततो मामुपजग्मुस्ते समस्ता वसवस्तदा । अयाचन्त च मां राजन्वरं स च मया कृतः ॥४०॥ ( जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ॥४०॥ )
tato māmupajagmuste samastā vasavastadā |ayācanta ca māṃ rājanvaraṃ sa ca mayā kṛtaḥ ||40|| ( jātāñjātānprakṣipāsmānsvayaṃ gaṅge tvamambhasi ||40|| )

Adhyaya : 3422

Shloka :   40

एवं तेषामहं सम्यक्षप्तानां राजसत्तम । मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ॥४१॥
evaṃ teṣāmahaṃ samyakṣaptānāṃ rājasattama |mokṣārthaṃ mānuṣāllokādyathāvatkṛtavatyaham ||41||

Adhyaya : 3423

Shloka :   41

अयं शापादृषेस्तस्य एक एव नृपोत्तम । द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ॥४२॥
ayaṃ śāpādṛṣestasya eka eva nṛpottama |dyau rājanmānuṣe loke ciraṃ vatsyati bhārata ||42||

Adhyaya : 3424

Shloka :   42

एतदाख्याय सा देवी तत्रैवान्तरधीयत । आदाय च कुमारं तं जगामाथ यथेप्सितम् ॥४३॥
etadākhyāya sā devī tatraivāntaradhīyata |ādāya ca kumāraṃ taṃ jagāmātha yathepsitam ||43||

Adhyaya : 3425

Shloka :   43

स तु देवव्रतो नाम गाङ्गेय इति चाभवत् । द्विनामा शन्तनोः पुत्रः शन्तनोरधिको गुणैः ॥४४॥
sa tu devavrato nāma gāṅgeya iti cābhavat |dvināmā śantanoḥ putraḥ śantanoradhiko guṇaiḥ ||44||

Adhyaya : 3426

Shloka :   44

शन्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः । तस्याहं कीर्तयिष्यामि शन्तनोरमितान्गुणान् ॥४५॥
śantanuścāpi śokārto jagāma svapuraṃ tataḥ |tasyāhaṃ kīrtayiṣyāmi śantanoramitānguṇān ||45||

Adhyaya : 3427

Shloka :   45

महाभाग्यं च नृपतेर्भारतस्य यशस्विनः । यस्येतिहासो द्युतिमान्महाभारतमुच्यते ॥४६॥1.99.49
mahābhāgyaṃ ca nṛpaterbhāratasya yaśasvinaḥ |yasyetihāso dyutimānmahābhāratamucyate ||46||1.99.49

Adhyaya : 3428

Shloka :   46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In