| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शन्तनुरुवाच॥
आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् । यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ॥१॥
āpavo nāma ko nveṣa vasūnāṃ kiṃ ca duṣkṛtam . yasyābhiśāpātte sarve mānuṣīṃ tanumāgatāḥ ..1..
अनेन च कुमारेण गङ्गादत्तेन किं कृतम् । यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥२॥
anena ca kumāreṇa gaṅgādattena kiṃ kṛtam . yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati ..2..
ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् । मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ॥३॥
īśānāḥ sarvalokasya vasavaste ca vai katham . mānuṣeṣūdapadyanta tanmamācakṣva jāhnavi ..3..
वैशम्पायन उवाच॥
सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् । भर्तारं जाह्नवी देवी शन्तनुं पुरुषर्षभम् ॥४॥
saivamuktā tato gaṅgā rājānamidamabravīt . bhartāraṃ jāhnavī devī śantanuṃ puruṣarṣabham ..4..
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम । वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ॥५॥
yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama . vasiṣṭho nāma sa muniḥ khyāta āpava ityuta ..5..
तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् । मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ॥६॥
tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam . meroḥ pārśve nagendrasya sarvartukusumāvṛtam ..6..
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम । वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥७॥
sa vāruṇistapastepe tasminbharatasattama . vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake ..7..
दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता । गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ॥८॥
dakṣasya duhitā yā tu surabhītyatigarvitā . gāṃ prajātā tu sā devī kaśyapādbharatarṣabha ..8..
अनुग्रहार्थं जगतः सर्वकामदुघां वराम् । तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ॥९॥
anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām . tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ ..9..
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते । चचार रम्ये धर्म्ये च गौरपेतभया तदा ॥१०॥
sā tasmiṃstāpasāraṇye vasantī munisevite . cacāra ramye dharmye ca gaurapetabhayā tadā ..10..
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ । पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ॥११॥
atha tadvanamājagmuḥ kadācidbharatarṣabha . pṛthvādyā vasavaḥ sarve devadevarṣisevitam ..11..
ते सदारा वनं तच्च व्यचरन्त समन्ततः । रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥१२॥
te sadārā vanaṃ tacca vyacaranta samantataḥ . remire ramaṇīyeṣu parvateṣu vaneṣu ca ..12..
तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम । सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ॥१३॥ ( या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ॥१३॥ )
tatraikasya tu bhāryā vai vasorvāsavavikrama . sā carantī vane tasmingāṃ dadarśa sumadhyamā ..13.. ( yā sā vasiṣṭhasya muneḥ sarvakāmadhuguttamā ..13.. )
सा विस्मयसमाविष्टा शीलद्रविणसम्पदा । दिवे वै दर्शयामास तां गां गोवृषभेक्षण ॥१४॥
sā vismayasamāviṣṭā śīladraviṇasampadā . dive vai darśayāmāsa tāṃ gāṃ govṛṣabhekṣaṇa ..14..
स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् । उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ॥१५॥
svāpīnāṃ ca sudogdhrīṃ ca suvāladhimukhāṃ śubhām . upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca ..15..
एवङ्गुणसमायुक्तां वसवे वसुनन्दिनी । दर्शयामास राजेन्द्र पुरा पौरवनन्दन ॥१६॥
evaṅguṇasamāyuktāṃ vasave vasunandinī . darśayāmāsa rājendra purā pauravanandana ..16..
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम । उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ॥१७॥
dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama . uvāca rājaṃstāṃ devīṃ tasyā rūpaguṇānvadan ..17..
एषा गौरुत्तमा देवि वारुणेरसितेक्षणे । ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ॥१८॥
eṣā gauruttamā devi vāruṇerasitekṣaṇe . ṛṣestasya varārohe yasyedaṃ vanamuttamam ..18..
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे । दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ॥१९॥
asyāḥ kṣīraṃ pibenmartyaḥ svādu yo vai sumadhyame . daśa varṣasahasrāṇi sa jīvetsthirayauvanaḥ ..19..
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा । तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ॥२०॥
etacchrutvā tu sā devī nṛpottama sumadhyamā . tamuvācānavadyāṅgī bhartāraṃ dīptatejasam ..20..
अस्ति मे मानुषे लोके नरदेवात्मजा सखी । नाम्ना जिनवती नाम रूपयौवनशालिनी ॥२१॥
asti me mānuṣe loke naradevātmajā sakhī . nāmnā jinavatī nāma rūpayauvanaśālinī ..21..
उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः । दुहिता प्रथिता लोके मानुषे रूपसम्पदा ॥२२॥
uśīnarasya rājarṣeḥ satyasandhasya dhīmataḥ . duhitā prathitā loke mānuṣe rūpasampadā ..22..
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् । आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ॥२३॥
tasyā hetormahābhāga savatsāṃ gāṃ mamepsitām . ānayasvāmaraśreṣṭha tvaritaṃ puṇyavardhana ..23..
यावदस्याः पयः पीत्वा सा सखी मम मानद । मानुषेषु भवत्वेका जरारोगविवर्जिता ॥२४॥
yāvadasyāḥ payaḥ pītvā sā sakhī mama mānada . mānuṣeṣu bhavatvekā jarārogavivarjitā ..24..
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित । प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथञ्चन ॥२५॥
etanmama mahābhāga kartumarhasyanindita . priyaṃ priyataraṃ hyasmānnāsti me'nyatkathañcana ..25..
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया । पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ॥२६॥
etacchrutvā vacastasyā devyāḥ priyacikīrṣayā . pṛthvādyairbhrātṛbhiḥ sārdhaṃ dyaustadā tāṃ jahāra gām ..26..
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप । ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् ॥२७॥ ( हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥२७॥ )
tayā kamalapatrākṣyā niyukto dyaustadā nṛpa . ṛṣestasya tapastīvraṃ na śaśāka nirīkṣitum ..27.. ( hṛtā gauḥ sā tadā tena prapātastu na tarkitaḥ ..27.. )
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः । न चापश्यत गां तत्र सवत्सां काननोत्तमे ॥२८॥
athāśramapadaṃ prāptaḥ phalānyādāya vāruṇiḥ . na cāpaśyata gāṃ tatra savatsāṃ kānanottame ..28..
ततः स मृगयामास वने तस्मिंस्तपोधनः । नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ॥२९॥
tataḥ sa mṛgayāmāsa vane tasmiṃstapodhanaḥ . nādhyagacchacca mṛgayaṃstāṃ gāṃ munirudāradhīḥ ..29..
ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः । ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ॥३०॥
jñātvā tathāpanītāṃ tāṃ vasubhirdivyadarśanaḥ . yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃstadā ..30..
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् । तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ॥३१॥
yasmānme vasavo jahrurgāṃ vai dogdhrīṃ suvāladhim . tasmātsarve janiṣyanti mānuṣeṣu na saṃśayaḥ ..31..
एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः । वशं कोपस्य सम्प्राप्त आपवो भरतर्षभ ॥३२॥
evaṃ śaśāpa bhagavānvasūṃstānmunisattamaḥ . vaśaṃ kopasya samprāpta āpavo bharatarṣabha ..32..
शप्त्वा च तान्महाभागस्तपस्येव मनो दधे । एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः ॥३३॥ ( महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः ॥३३॥ )
śaptvā ca tānmahābhāgastapasyeva mano dadhe . evaṃ sa śaptavānrājanvasūnaṣṭau tapodhanaḥ ..33.. ( mahāprabhāvo brahmarṣirdevānroṣasamanvitaḥ ..33.. )
अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः । शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ॥३४॥
athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ . śaptāḥ sma iti jānanta ṛṣiṃ tamupacakramuḥ ..34..
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ । न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् ॥३५॥ ( आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ॥३५॥ )
prasādayantastamṛṣiṃ vasavaḥ pārthivarṣabha . na lebhire ca tasmātte prasādamṛṣisattamāt ..35.. ( āpavātpuruṣavyāghra sarvadharmaviśāradāt ..35.. )
उवाच च स धर्मात्मा सप्त यूयं धरादयः । अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ॥३६॥
uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ . anu saṃvatsarācchāpamokṣaṃ vai samavāpsyatha ..36..
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति । द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ॥३७॥
ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati . dyaustadā mānuṣe loke dīrghakālaṃ svakarmaṇā ..37..
नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् । न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥३८॥
nānṛtaṃ taccikīrṣāmi yuṣmānkruddho yadabruvam . na prajāsyati cāpyeṣa mānuṣeṣu mahāmanāḥ ..38..
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः । पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ॥३९॥ ( एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ॥३९॥ )
bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ . pituḥ priyahite yuktaḥ strībhogānvarjayiṣyati ..39.. ( evamuktvā vasūnsarvāñjagāma bhagavānṛṣiḥ ..39.. )
ततो मामुपजग्मुस्ते समस्ता वसवस्तदा । अयाचन्त च मां राजन्वरं स च मया कृतः ॥४०॥ ( जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ॥४०॥ )
tato māmupajagmuste samastā vasavastadā . ayācanta ca māṃ rājanvaraṃ sa ca mayā kṛtaḥ ..40.. ( jātāñjātānprakṣipāsmānsvayaṃ gaṅge tvamambhasi ..40.. )
एवं तेषामहं सम्यक्षप्तानां राजसत्तम । मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ॥४१॥
evaṃ teṣāmahaṃ samyakṣaptānāṃ rājasattama . mokṣārthaṃ mānuṣāllokādyathāvatkṛtavatyaham ..41..
अयं शापादृषेस्तस्य एक एव नृपोत्तम । द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ॥४२॥
ayaṃ śāpādṛṣestasya eka eva nṛpottama . dyau rājanmānuṣe loke ciraṃ vatsyati bhārata ..42..
एतदाख्याय सा देवी तत्रैवान्तरधीयत । आदाय च कुमारं तं जगामाथ यथेप्सितम् ॥४३॥
etadākhyāya sā devī tatraivāntaradhīyata . ādāya ca kumāraṃ taṃ jagāmātha yathepsitam ..43..
स तु देवव्रतो नाम गाङ्गेय इति चाभवत् । द्विनामा शन्तनोः पुत्रः शन्तनोरधिको गुणैः ॥४४॥
sa tu devavrato nāma gāṅgeya iti cābhavat . dvināmā śantanoḥ putraḥ śantanoradhiko guṇaiḥ ..44..
शन्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः । तस्याहं कीर्तयिष्यामि शन्तनोरमितान्गुणान् ॥४५॥
śantanuścāpi śokārto jagāma svapuraṃ tataḥ . tasyāhaṃ kīrtayiṣyāmi śantanoramitānguṇān ..45..
महाभाग्यं च नृपतेर्भारतस्य यशस्विनः । यस्येतिहासो द्युतिमान्महाभारतमुच्यते ॥४६॥1.99.49
mahābhāgyaṃ ca nṛpaterbhāratasya yaśasvinaḥ . yasyetihāso dyutimānmahābhāratamucyate ..46..1.99.49

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In