वैशम्पायन उवाच॥
स एवं शन्तनुर्धीमान्देवराजर्षिसत्कृतः । धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ॥१॥
sa evaṃ śantanurdhīmāndevarājarṣisatkṛtaḥ |dharmātmā sarvalokeṣu satyavāgiti viśrutaḥ ||1||
दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् । नित्यान्यासन्महासत्त्वे शन्तनौ पुरुषर्षभे ॥२॥
damo dānaṃ kṣamā buddhirhrīrdhṛtisteja uttamam |nityānyāsanmahāsattve śantanau puruṣarṣabhe ||2||
एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः । आसीद्भरतवंशस्य गोप्ता साधुजनस्य च ॥३॥
evaṃ sa guṇasampanno dharmārthakuśalo nṛpaḥ |āsīdbharatavaṃśasya goptā sādhujanasya ca ||3||
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः । धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ॥४॥
kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ |dharma eva paraḥ kāmādarthācceti vyavasthitaḥ ||4||
एतान्यासन्महासत्त्वे शन्तनौ भरतर्षभ । न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् ॥५॥
etānyāsanmahāsattve śantanau bharatarṣabha |na cāsya sadṛśaḥ kaścitkṣatriyo dharmato'bhavat ||5||
वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् । तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ॥६॥
vartamānaṃ hi dharme sve sarvadharmavidāṃ varam |taṃ mahīpā mahīpālaṃ rājarājye'bhyaṣecayan ||6||
वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः । प्रति भारतगोप्तारं समपद्यन्त भूमिपाः ॥७॥
vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ |prati bhāratagoptāraṃ samapadyanta bhūmipāḥ ||7||
शन्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा । नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत ॥८॥
śantanupramukhairgupte loke nṛpatibhistadā |niyamātsarvavarṇānāṃ brahmottaramavartata ||8||
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः । ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ॥९॥
brahma paryacaratkṣatraṃ viśaḥ kṣatramanuvratāḥ |brahmakṣatrānuraktāśca śūdrāḥ paryacaranviśaḥ ||9||
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने । वसन्सागरपर्यन्तामन्वशाद्वै वसुन्धराम् ॥१०॥
sa hāstinapure ramye kurūṇāṃ puṭabhedane |vasansāgaraparyantāmanvaśādvai vasundharām ||10||
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः । दानधर्मतपोयोगाच्छ्रिया परमया युतः ॥११॥
sa devarājasadṛśo dharmajñaḥ satyavāgṛjuḥ |dānadharmatapoyogācchriyā paramayā yutaḥ ||11||
अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः । तेजसा सूर्यसङ्काशो वायुवेगसमो जवे ॥१२॥ ( अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥१२॥ )
arāgadveṣasaṃyuktaḥ somavatpriyadarśanaḥ |tejasā sūryasaṅkāśo vāyuvegasamo jave ||12|| ( antakapratimaḥ kope kṣamayā pṛthivīsamaḥ ||12|| )
वधः पशुवराहाणां तथैव मृगपक्षिणाम् । शन्तनौ पृथिवीपाले नावर्तत वृथा नृप ॥१३॥
vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām |śantanau pṛthivīpāle nāvartata vṛthā nṛpa ||13||
धर्मब्रह्मोत्तरे राज्ये शन्तनुर्विनयात्मवान् । समं शशास भूतानि कामरागविवर्जितः ॥१४॥
dharmabrahmottare rājye śantanurvinayātmavān |samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ ||14||
देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः । न चाधर्मेण केषाञ्चित्प्राणिनामभवद्वधः ॥१५॥
devarṣipitṛyajñārthamārabhyanta tadā kriyāḥ |na cādharmeṇa keṣāñcitprāṇināmabhavadvadhaḥ ||15||
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् । स एव राजा भूतानां सर्वेषामभवत्पिता ॥१६॥
asukhānāmanāthānāṃ tiryagyoniṣu vartatām |sa eva rājā bhūtānāṃ sarveṣāmabhavatpitā ||16||
तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति । श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ॥१७॥
tasminkurupatiśreṣṭhe rājarājeśvare sati |śritā vāgabhavatsatyaṃ dānadharmāśritaṃ manaḥ ||17||
स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः । रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ॥१८॥
sa samāḥ ṣoḍaśāṣṭau ca catasro'ṣṭau tathāparāḥ |ratimaprāpnuvanstrīṣu babhūva vanagocaraḥ ||18||
तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः । गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ॥१९॥
tathārūpastathācārastathāvṛttastathāśrutaḥ |gāṅgeyastasya putro'bhūnnāmnā devavrato vasuḥ ||19||
सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च । महाबलो महासत्त्वो महावीर्यो महारथः ॥२०॥
sarvāstreṣu sa niṣṇātaḥ pārthiveṣvitareṣu ca |mahābalo mahāsattvo mahāvīryo mahārathaḥ ||20||
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् । भागीरथीमल्पजलां शन्तनुर्दृष्टवान्नृपः ॥२१॥
sa kadācinmṛgaṃ viddhvā gaṅgāmanusarannadīm |bhāgīrathīmalpajalāṃ śantanurdṛṣṭavānnṛpaḥ ||21||
तां दृष्ट्वा चिन्तयामास शन्तनुः पुरुषर्षभः । स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ॥२२॥
tāṃ dṛṣṭvā cintayāmāsa śantanuḥ puruṣarṣabhaḥ |syandate kiṃ nviyaṃ nādya saricchreṣṭhā yathā purā ||22||
ततो निमित्तमन्विच्छन्ददर्श स महामनाः । कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम् ॥२३॥
tato nimittamanvicchandadarśa sa mahāmanāḥ |kumāraṃ rūpasampannaṃ bṛhantaṃ cārudarśanam ||23||
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम् । कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ॥२४॥
divyamastraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram |kṛtsnāṃ gaṅgāṃ samāvṛtya śaraistīkṣṇairavasthitam ||24||
तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके । अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् ॥२५॥
tāṃ śarairāvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tadantike |abhavadvismito rājā karma dṛṣṭvātimānuṣam ||25||
जातमात्रं पुरा दृष्टं तं पुत्रं शन्तनुस्तदा । नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ॥२६॥
jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śantanustadā |nopalebhe smṛtiṃ dhīmānabhijñātuṃ tamātmajam ||26||
स तु तं पितरं दृष्ट्वा मोहयामास मायया । संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ॥२७॥
sa tu taṃ pitaraṃ dṛṣṭvā mohayāmāsa māyayā |saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata ||27||
तदद्भुतं तदा दृष्ट्वा तत्र राजा स शन्तनुः । शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह ॥२८॥
tadadbhutaṃ tadā dṛṣṭvā tatra rājā sa śantanuḥ |śaṅkamānaḥ sutaṃ gaṅgāmabravīddarśayeti ha ||28||
दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् । गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् ॥२९॥
darśayāmāsa taṃ gaṅgā bibhratī rūpamuttamam |gṛhītvā dakṣiṇe pāṇau taṃ kumāramalaṅkṛtam ||29||
अलङ्कृतामाभरणैररजोम्बरधारिणीम् । दृष्टपूर्वामपि सतीं नाभ्यजानात्स शन्तनुः ॥३०॥
alaṅkṛtāmābharaṇairarajombaradhāriṇīm |dṛṣṭapūrvāmapi satīṃ nābhyajānātsa śantanuḥ ||30||
गङ्गोवाच॥
यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः । स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् ॥३१॥
yaṃ putramaṣṭamaṃ rājaṃstvaṃ purā mayyajāyithāḥ |sa te'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam ||31||
वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् । कृतास्त्रः परमेष्वासो देवराजसमो युधि ॥३२॥
vedānadhijage sāṅgānvasiṣṭhādeva vīryavān |kṛtāstraḥ parameṣvāso devarājasamo yudhi ||32||
सुराणां संमतो नित्यमसुराणां च भारत । उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः ॥३३॥
surāṇāṃ saṃmato nityamasurāṇāṃ ca bhārata |uśanā veda yacchāstramayaṃ tadveda sarvaśaḥ ||33||
तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः । यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् ॥३४॥ ( तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ॥३४॥ )
tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ |yadveda śāstraṃ taccāpi kṛtsnamasminpratiṣṭhitam ||34|| ( tava putre mahābāhau sāṅgopāṅgaṃ mahātmani ||34|| )
ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् । यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् ॥३५॥
ṛṣiḥ parairanādhṛṣyo jāmadagnyaḥ pratāpavān |yadastraṃ veda rāmaśca tadapyasminpratiṣṭhitam ||35||
महेष्वासमिमं राजन्राजधर्मार्थकोविदम् । मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय ॥३६॥
maheṣvāsamimaṃ rājanrājadharmārthakovidam |mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhānnaya ||36||
वैशम्पायन उवाच॥
तयैवं समनुज्ञातः पुत्रमादाय शन्तनुः । भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति ॥३७॥
tayaivaṃ samanujñātaḥ putramādāya śantanuḥ |bhrājamānaṃ yathādityamāyayau svapuraṃ prati ||37||
पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम् । सर्वकामसमृद्धार्थं मेने आत्मानमात्मना ॥३८॥ ( पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् ॥३८॥ )
pauravaḥ svapuraṃ gatvā puraṃdarapuropamam |sarvakāmasamṛddhārthaṃ mene ātmānamātmanā ||38|| ( pauraveṣu tataḥ putraṃ yauvarājye'bhyaṣecayat ||38|| )
पौरवाञ्शन्तनोः पुत्रः पितरं च महायशाः । राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ॥३९ - र॥
pauravāñśantanoḥ putraḥ pitaraṃ ca mahāyaśāḥ |rāṣṭraṃ ca rañjayāmāsa vṛttena bharatarṣabha ||39||
स तथा सह पुत्रेण रममाणो महीपतिः । वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ॥४०॥
sa tathā saha putreṇa ramamāṇo mahīpatiḥ |vartayāmāsa varṣāṇi catvāryamitavikramaḥ ||40||
स कदाचिद्वनं यातो यमुनामभितो नदीम् । महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ॥४१॥
sa kadācidvanaṃ yāto yamunāmabhito nadīm |mahīpatiranirdeśyamājighradgandhamuttamam ||41||
तस्य प्रभवमन्विच्छन्विचचार समन्ततः । स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ॥४२॥
tasya prabhavamanvicchanvicacāra samantataḥ |sa dadarśa tadā kanyāṃ dāśānāṃ devarūpiṇīm ||42||
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् । कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ॥४३॥
tāmapṛcchatsa dṛṣṭvaiva kanyāmasitalocanām |kasya tvamasi kā cāsi kiṃ ca bhīru cikīrṣasi ||43||
साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम् । पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः ॥४४॥
sābravīddāśakanyāsmi dharmārthaṃ vāhaye tarīm |piturniyogādbhadraṃ te dāśarājño mahātmanaḥ ||44||
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् । समीक्ष्य राजा दाशेयीं कामयामास शन्तनुः ॥४५॥
rūpamādhuryagandhaistāṃ saṃyuktāṃ devarūpiṇīm |samīkṣya rājā dāśeyīṃ kāmayāmāsa śantanuḥ ||45||
स गत्वा पितरं तस्या वरयामास तां तदा । पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् ॥४६॥
sa gatvā pitaraṃ tasyā varayāmāsa tāṃ tadā |paryapṛcchattatastasyāḥ pitaraṃ cātmakāraṇāt ||46||
स च तं प्रत्युवाचेदं दाशराजो महीपतिम् । जातमात्रैव मे देया वराय वरवर्णिनी ॥४७॥ ( हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर ॥४७॥ )
sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim |jātamātraiva me deyā varāya varavarṇinī ||47|| ( hṛdi kāmastu me kaścittaṃ nibodha janeśvara ||47|| )
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ । सत्यवागसि सत्येन समयं कुरु मे ततः ॥४८॥
yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase'nagha |satyavāgasi satyena samayaṃ kuru me tataḥ ||48||
समयेन प्रदद्यां ते कन्यामहमिमां नृप । न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ॥४९॥
samayena pradadyāṃ te kanyāmahamimāṃ nṛpa |na hi me tvatsamaḥ kaścidvaro jātu bhaviṣyati ||49||
शन्तनुरुवाच॥
श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा । दातव्यं चेत्प्रदास्यामि न त्वदेयं कथञ्चन ॥५०॥
śrutvā tava varaṃ dāśa vyavasyeyamahaṃ na vā |dātavyaṃ cetpradāsyāmi na tvadeyaṃ kathañcana ||50||
दाश उवाच॥
अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः । त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ॥५१॥
asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ |tvadūrdhvamabhiṣektavyo nānyaḥ kaścana pārthiva ||51||
वैशम्पायन उवाच॥
नाकामयत तं दातुं वरं दाशाय शन्तनुः । शरीरजेन तीव्रेण दह्यमानोऽपि भारत ॥५२॥
nākāmayata taṃ dātuṃ varaṃ dāśāya śantanuḥ |śarīrajena tīvreṇa dahyamāno'pi bhārata ||52||
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः । प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः ॥५३॥
sa cintayanneva tadā dāśakanyāṃ mahīpatiḥ |pratyayāddhāstinapuraṃ śokopahatacetanaḥ ||53||
ततः कदाचिच्छोचन्तं शन्तनुं ध्यानमास्थितम् । पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् ॥५४॥
tataḥ kadācicchocantaṃ śantanuṃ dhyānamāsthitam |putro devavrato'bhyetya pitaraṃ vākyamabravīt ||54||
सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः । तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः ॥५५॥ ( ध्यायन्निव च किं राजन्नाभिभाषसि किञ्चन ॥५५॥ )
sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ |tatkimarthamihābhīkṣṇaṃ pariśocasi duḥkhitaḥ ||55|| ( dhyāyanniva ca kiṃ rājannābhibhāṣasi kiñcana ||55|| )
एवमुक्तः स पुत्रेण शन्तनुः प्रत्यभाषत । असंशयं ध्यानपरं यथा मात्थ तथास्म्युत ॥५६॥
evamuktaḥ sa putreṇa śantanuḥ pratyabhāṣata |asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmyuta ||56||
अपत्यं नस्त्वमेवैकः कुले महति भारत । अनित्यता च मर्त्यानामतः शोचामि पुत्रक ॥५७॥
apatyaṃ nastvamevaikaḥ kule mahati bhārata |anityatā ca martyānāmataḥ śocāmi putraka ||57||
कथञ्चित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् । असंशयं त्वमेवैकः शतादपि वरः सुतः ॥५८॥
kathañcittava gāṅgeya vipattau nāsti naḥ kulam |asaṃśayaṃ tvamevaikaḥ śatādapi varaḥ sutaḥ ||58||
न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे । सन्तानस्याविनाशाय कामये भद्रमस्तु ते ॥५९॥ ( अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः ॥५९॥ )
na cāpyahaṃ vṛthā bhūyo dārānkartumihotsahe |santānasyāvināśāya kāmaye bhadramastu te ||59|| ( anapatyataikaputratvamityāhurdharmavādinaḥ ||59|| )
अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः । सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ॥६०॥
agnihotraṃ trayo vedā yajñāśca sahadakṣiṇāḥ |sarvāṇyetānyapatyasya kalāṃ nārhanti ṣoḍaśīm ||60||
एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि । यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः ॥६१॥ ( एषा त्रयी पुराणानामुत्तमानां च शाश्वती ॥६१॥ )
evameva manuṣyeṣu syācca sarvaprajāsvapi |yadapatyaṃ mahāprājña tatra me nāsti saṃśayaḥ ||61|| ( eṣā trayī purāṇānāmuttamānāṃ ca śāśvatī ||61|| )
त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत । नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ ॥६२॥
tvaṃ ca śūraḥ sadāmarṣī śastranityaśca bhārata |nānyatra śastrāttasmātte nidhanaṃ vidyate'nagha ||62||
सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् । इति ते कारणं तात दुःखस्योक्तमशेषतः ॥६३॥
so'smi saṃśayamāpannastvayi śānte kathaṃ bhavet |iti te kāraṇaṃ tāta duḥkhasyoktamaśeṣataḥ ||63||
ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः । देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् ॥६४॥
tatastatkāraṇaṃ jñātvā kṛtsnaṃ caivamaśeṣataḥ |devavrato mahābuddhiḥ prayayāvanucintayan ||64||
अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् । तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् ॥६५॥
abhyagacchattadaivāśu vṛddhāmātyaṃ piturhitam |tamapṛcchattadābhyetya pitustacchokakāraṇam ||65||
तस्मै स कुरुमुख्याय यथावत्परिपृच्छते । वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ ॥६६॥
tasmai sa kurumukhyāya yathāvatparipṛcchate |varaṃ śaśaṃsa kanyāṃ tāmuddiśya bharatarṣabha ||66||
ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा । अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् ॥६७॥
tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitastadā |abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam ||67||
तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च । अब्रवीच्चैनमासीनं राजसंसदि भारत ॥६८॥
taṃ dāśaḥ pratijagrāha vidhivatpratipūjya ca |abravīccainamāsīnaṃ rājasaṃsadi bhārata ||68||
त्वमेव नाथः पर्याप्तः शन्तनोः पुरुषर्षभ । पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ॥६९॥
tvameva nāthaḥ paryāptaḥ śantanoḥ puruṣarṣabha |putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ ||69||
को हि सम्बन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् । अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः ॥७०॥
ko hi sambandhakaṃ ślāghyamīpsitaṃ yaunamīdṛśam |atikrāmanna tapyeta sākṣādapi śatakratuḥ ||70||
अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः । यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी ॥७१॥
apatyaṃ caitadāryasya yo yuṣmākaṃ samo guṇaiḥ |yasya śukrātsatyavatī prādurbhūtā yaśasvinī ||71||
तेन मे बहुशस्तात पिता ते परिकीर्तितः । अर्हः सत्यवतीं वोढुं सर्वराजसु भारत ॥७२॥
tena me bahuśastāta pitā te parikīrtitaḥ |arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata ||72||
असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया । सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः ॥७३॥
asito hyapi devarṣiḥ pratyākhyātaḥ purā mayā |satyavatyā bhṛśaṃ hyarthī sa āsīdṛṣisattamaḥ ||73||
कन्यापितृत्वात्किञ्चित्तु वक्ष्यामि भरतर्षभ । बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् ॥७४॥
kanyāpitṛtvātkiñcittu vakṣyāmi bharatarṣabha |balavatsapatnatāmatra doṣaṃ paśyāmi kevalam ||74||
यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा । न स जातु सुखं जीवेत्त्वयि क्रुद्धे परन्तप ॥७५॥
yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā |na sa jātu sukhaṃ jīvettvayi kruddhe parantapa ||75||
एतावानत्र दोषो हि नान्यः कश्चन पार्थिव । एतज्जानीहि भद्रं ते दानादाने परन्तप ॥७६॥
etāvānatra doṣo hi nānyaḥ kaścana pārthiva |etajjānīhi bhadraṃ te dānādāne parantapa ||76||
एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत । शृण्वतां भूमिपालानां पितुरर्थाय भारत ॥७७॥
evamuktastu gāṅgeyastadyuktaṃ pratyabhāṣata |śṛṇvatāṃ bhūmipālānāṃ piturarthāya bhārata ||77||
इदं मे मतमादत्स्व सत्यं सत्यवतां वर । नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् ॥७८॥
idaṃ me matamādatsva satyaṃ satyavatāṃ vara |naiva jāto na vājāta īdṛśaṃ vaktumutsahet ||78||
एवमेतत्करिष्यामि यथा त्वमनुभाषसे । योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ॥७९॥
evametatkariṣyāmi yathā tvamanubhāṣase |yo'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati ||79||
इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत । चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ॥८०॥
ityuktaḥ punarevātha taṃ dāśaḥ pratyabhāṣata |cikīrṣurduṣkaraṃ karma rājyārthe bharatarṣabha ||80||
त्वमेव नाथः पर्याप्तः शन्तनोरमितद्युतेः । कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः ॥८१॥
tvameva nāthaḥ paryāptaḥ śantanoramitadyuteḥ |kanyāyāścaiva dharmātmanprabhurdānāya ceśvaraḥ ||81||
इदं तु वचनं सौम्य कार्यं चैव निबोध मे । कौमारिकाणां शीलेन वक्ष्याम्यहमरिंदम ॥८२॥
idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me |kaumārikāṇāṃ śīlena vakṣyāmyahamariṃdama ||82||
यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण । राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् ॥८३॥
yattvayā satyavatyarthe satyadharmaparāyaṇa |rājamadhye pratijñātamanurūpaṃ tavaiva tat ||83||
नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन । तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् ॥८४॥
nānyathā tanmahābāho saṃśayo'tra na kaścana |tavāpatyaṃ bhavedyattu tatra naḥ saṃśayo mahān ||84||
तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः । प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया ॥८५॥
tasya tanmatamājñāya satyadharmaparāyaṇaḥ |pratyajānāttadā rājanpituḥ priyacikīrṣayā ||85||
देवव्रत उवाच॥
दाशराज निबोधेदं वचनं मे नृपोत्तम । शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते ॥८६॥
dāśarāja nibodhedaṃ vacanaṃ me nṛpottama |śṛṇvatāṃ bhūmipālānāṃ yadbravīmi pituḥ kṛte ||86||
राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप । अपत्यहेतोरपि च करोम्येष विनिश्चयम् ॥८७॥
rājyaṃ tāvatpūrvameva mayā tyaktaṃ narādhipa |apatyahetorapi ca karomyeṣa viniścayam ||87||
अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति । अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि ॥८८॥
adya prabhṛti me dāśa brahmacaryaṃ bhaviṣyati |aputrasyāpi me lokā bhaviṣyantyakṣayā divi ||88||
वैशम्पायन उवाच॥
तस्य तद्वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः । ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ॥८९॥
tasya tadvacanaṃ śrutvā samprahṛṣṭatanūruhaḥ |dadānītyeva taṃ dāśo dharmātmā pratyabhāṣata ||89||
ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा । अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् ॥९०॥
tato'ntarikṣe'psaraso devāḥ sarṣigaṇāstathā |abhyavarṣanta kusumairbhīṣmo'yamiti cābruvan ||90||
ततः स पितुरर्थाय तामुवाच यशस्विनीम् । अधिरोह रथं मातर्गच्छावः स्वगृहानिति ॥९१॥
tataḥ sa piturarthāya tāmuvāca yaśasvinīm |adhiroha rathaṃ mātargacchāvaḥ svagṛhāniti ||91||
एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् । आगम्य हास्तिनपुरं शन्तनोः संन्यवेदयत् ॥९२॥
evamuktvā tu bhīṣmastāṃ rathamāropya bhāminīm |āgamya hāstinapuraṃ śantanoḥ saṃnyavedayat ||92||
तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः । समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् ॥९३॥
tasya tadduṣkaraṃ karma praśaśaṃsurnarādhipāḥ |sametāśca pṛthakcaiva bhīṣmo'yamiti cābruvan ||93||
तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शन्तनुः । स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् ॥९४॥1.100.102
taddṛṣṭvā duṣkaraṃ karma kṛtaṃ bhīṣmeṇa śantanuḥ |svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam ||94||1.100.102
ॐ श्री परमात्मने नमः