तथा एव अङ्गिरसः पुत्रः सुर-असुर-नमस्कृतः । यत् वेद शास्त्रम् तत् च अपि कृत्स्नम् अस्मिन् प्रतिष्ठितम् ॥३४॥ ( तव पुत्रे महा-बाहौ स अङ्ग-उपाङ्गम् महात्मनि ॥३४॥ )
TRANSLITERATION
tathā eva aṅgirasaḥ putraḥ sura-asura-namaskṛtaḥ . yat veda śāstram tat ca api kṛtsnam asmin pratiṣṭhitam ..34.. ( tava putre mahā-bāhau sa aṅga-upāṅgam mahātmani ..34.. )
स च तं प्रत्युवाचेदं दाशराजो महीपतिम् । जातमात्रैव मे देया वराय वरवर्णिनी ॥४७॥ ( हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर ॥४७॥ )
PADACHEDA
स च तम् प्रत्युवाच इदम् दाश-राजः महीपतिम् । जात-मात्रा एव मे देया वराय वरवर्णिनी ॥४७॥ ( हृदि कामः तु मे कश्चिद् तम् निबोध जनेश्वर ॥४७॥ )
TRANSLITERATION
sa ca tam pratyuvāca idam dāśa-rājaḥ mahīpatim . jāta-mātrā eva me deyā varāya varavarṇinī ..47.. ( hṛdi kāmaḥ tu me kaścid tam nibodha janeśvara ..47.. )
एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि । यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः ॥६१॥ ( एषा त्रयी पुराणानामुत्तमानां च शाश्वती ॥६१॥ )
PADACHEDA
एवम् एव मनुष्येषु स्यात् च सर्व-प्रजासु अपि । यत् अपत्यम् महा-प्राज्ञ तत्र मे ना अस्ति संशयः ॥६१॥ ( एषा त्रयी पुराणानाम् उत्तमानाम् च शाश्वती ॥६१॥ )
TRANSLITERATION
evam eva manuṣyeṣu syāt ca sarva-prajāsu api . yat apatyam mahā-prājña tatra me nā asti saṃśayaḥ ..61.. ( eṣā trayī purāṇānām uttamānām ca śāśvatī ..61.. )