| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततो विवाहे निर्वृत्ते स राजा शन्तनुर्नृपः । तां कन्यां रूपसम्पन्नां स्वगृहे संन्यवेशयत् ॥१॥
tato vivāhe nirvṛtte sa rājā śantanurnṛpaḥ . tāṃ kanyāṃ rūpasampannāṃ svagṛhe saṃnyaveśayat ..1..
ततः शान्तनवो धीमान्सत्यवत्यामजायत । वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति ॥२॥
tataḥ śāntanavo dhīmānsatyavatyāmajāyata . vīraścitrāṅgado nāma vīryeṇa manujānati ..2..
अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः । विचित्रवीर्यं राजानं जनयामास वीर्यवान् ॥३॥
athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ . vicitravīryaṃ rājānaṃ janayāmāsa vīryavān ..3..
अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ । स राजा शन्तनुर्धीमान्कालधर्ममुपेयिवान् ॥४॥
aprāptavati tasmiṃśca yauvanaṃ bharatarṣabha . sa rājā śantanurdhīmānkāladharmamupeyivān ..4..
स्वर्गते शन्तनौ भीष्मश्चित्राङ्गदमरिंदमम् । स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥५॥
svargate śantanau bhīṣmaścitrāṅgadamariṃdamam . sthāpayāmāsa vai rājye satyavatyā mate sthitaḥ ..5..
स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् । मनुष्यं न हि मेने स कञ्चित्सदृशमात्मनः ॥६॥
sa tu citrāṅgadaḥ śauryātsarvāṃścikṣepa pārthivān . manuṣyaṃ na hi mene sa kañcitsadṛśamātmanaḥ ..6..
तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा । गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा ॥७॥ ( तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ॥७॥ )
taṃ kṣipantaṃ surāṃścaiva manuṣyānasurāṃstathā . gandharvarājo balavāṃstulyanāmābhyayāttadā ..7.. ( tenāsya sumahadyuddhaṃ kurukṣetre babhūva ha ..7.. )
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः । नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ॥८॥
tayorbalavatostatra gandharvakurumukhyayoḥ . nadyāstīre hiraṇvatyāḥ samāstisro'bhavadraṇaḥ ..8..
तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले । मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ॥९॥
tasminvimarde tumule śastravṛṣṭisamākule . māyādhiko'vadhīdvīraṃ gandharvaḥ kurusattamam ..9..
चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् । अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ॥१०॥
citrāṅgadaṃ kuruśreṣṭhaṃ vicitraśarakārmukam . antāya kṛtvā gandharvo divamācakrame tataḥ ..10..
तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि । भीष्मः शान्तनवो राजन्प्रेतकार्याण्यकारयत् ॥११॥
tasminnṛpatiśārdūle nihate bhūrivarcasi . bhīṣmaḥ śāntanavo rājanpretakāryāṇyakārayat ..11..
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् । कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ॥१२॥
vicitravīryaṃ ca tadā bālamaprāptayauvanam . kururājye mahābāhurabhyaṣiñcadanantaram ..12..
विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः । अन्वशासन्महाराज पितृपैतामहं पदम् ॥१३॥
vicitravīryastu tadā bhīṣmasya vacane sthitaḥ . anvaśāsanmahārāja pitṛpaitāmahaṃ padam ..13..
स धर्मशास्त्रकुशलो भीष्मं शान्तनवं नृपः । पूजयामास धर्मेण स चैनं प्रत्यपालयत् ॥१४॥ 1.101.14
sa dharmaśāstrakuśalo bhīṣmaṃ śāntanavaṃ nṛpaḥ . pūjayāmāsa dharmeṇa sa cainaṃ pratyapālayat ..14.. 1.101.14

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In