Mahabharatam

Adi Parva

Adhyaya - 95

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
ततो विवाहे निर्वृत्ते स राजा शन्तनुर्नृपः । तां कन्यां रूपसम्पन्नां स्वगृहे संन्यवेशयत् ॥१॥
tato vivāhe nirvṛtte sa rājā śantanurnṛpaḥ |tāṃ kanyāṃ rūpasampannāṃ svagṛhe saṃnyaveśayat ||1||

Adhyaya : 3525

Shloka :   1

ततः शान्तनवो धीमान्सत्यवत्यामजायत । वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति ॥२॥
tataḥ śāntanavo dhīmānsatyavatyāmajāyata |vīraścitrāṅgado nāma vīryeṇa manujānati ||2||

Adhyaya : 3526

Shloka :   2

अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः । विचित्रवीर्यं राजानं जनयामास वीर्यवान् ॥३॥
athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ |vicitravīryaṃ rājānaṃ janayāmāsa vīryavān ||3||

Adhyaya : 3527

Shloka :   3

अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ । स राजा शन्तनुर्धीमान्कालधर्ममुपेयिवान् ॥४॥
aprāptavati tasmiṃśca yauvanaṃ bharatarṣabha |sa rājā śantanurdhīmānkāladharmamupeyivān ||4||

Adhyaya : 3528

Shloka :   4

स्वर्गते शन्तनौ भीष्मश्चित्राङ्गदमरिंदमम् । स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥५॥
svargate śantanau bhīṣmaścitrāṅgadamariṃdamam |sthāpayāmāsa vai rājye satyavatyā mate sthitaḥ ||5||

Adhyaya : 3529

Shloka :   5

स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् । मनुष्यं न हि मेने स कञ्चित्सदृशमात्मनः ॥६॥
sa tu citrāṅgadaḥ śauryātsarvāṃścikṣepa pārthivān |manuṣyaṃ na hi mene sa kañcitsadṛśamātmanaḥ ||6||

Adhyaya : 3530

Shloka :   6

तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा । गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा ॥७॥ ( तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ॥७॥ )
taṃ kṣipantaṃ surāṃścaiva manuṣyānasurāṃstathā |gandharvarājo balavāṃstulyanāmābhyayāttadā ||7|| ( tenāsya sumahadyuddhaṃ kurukṣetre babhūva ha ||7|| )

Adhyaya : 3531

Shloka :   7

तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः । नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ॥८॥
tayorbalavatostatra gandharvakurumukhyayoḥ |nadyāstīre hiraṇvatyāḥ samāstisro'bhavadraṇaḥ ||8||

Adhyaya : 3532

Shloka :   8

तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले । मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ॥९॥
tasminvimarde tumule śastravṛṣṭisamākule |māyādhiko'vadhīdvīraṃ gandharvaḥ kurusattamam ||9||

Adhyaya : 3533

Shloka :   9

चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् । अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ॥१०॥
citrāṅgadaṃ kuruśreṣṭhaṃ vicitraśarakārmukam |antāya kṛtvā gandharvo divamācakrame tataḥ ||10||

Adhyaya : 3534

Shloka :   10

तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि । भीष्मः शान्तनवो राजन्प्रेतकार्याण्यकारयत् ॥११॥
tasminnṛpatiśārdūle nihate bhūrivarcasi |bhīṣmaḥ śāntanavo rājanpretakāryāṇyakārayat ||11||

Adhyaya : 3535

Shloka :   11

विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् । कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ॥१२॥
vicitravīryaṃ ca tadā bālamaprāptayauvanam |kururājye mahābāhurabhyaṣiñcadanantaram ||12||

Adhyaya : 3536

Shloka :   12

विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः । अन्वशासन्महाराज पितृपैतामहं पदम् ॥१३॥
vicitravīryastu tadā bhīṣmasya vacane sthitaḥ |anvaśāsanmahārāja pitṛpaitāmahaṃ padam ||13||

Adhyaya : 3537

Shloka :   13

स धर्मशास्त्रकुशलो भीष्मं शान्तनवं नृपः । पूजयामास धर्मेण स चैनं प्रत्यपालयत् ॥१४॥ 1.101.14
sa dharmaśāstrakuśalo bhīṣmaṃ śāntanavaṃ nṛpaḥ |pūjayāmāsa dharmeṇa sa cainaṃ pratyapālayat ||14|| 1.101.14

Adhyaya : 3538

Shloka :   14

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In