Mahabharatam

Adi Parva

Adhyaya - 96

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ । पालयामास तद्राज्यं सत्यवत्या मते स्थितः ॥१॥
hate citrāṅgade bhīṣmo bāle bhrātari cānagha |pālayāmāsa tadrājyaṃ satyavatyā mate sthitaḥ ||1||

Adhyaya : 3540

Shloka :   1

सम्प्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् । भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ॥२॥
samprāptayauvanaṃ paśyanbhrātaraṃ dhīmatāṃ varam |bhīṣmo vicitravīryasya vivāhāyākaronmatim ||2||

Adhyaya : 3541

Shloka :   2

अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः । शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् ॥३॥
atha kāśipaterbhīṣmaḥ kanyāstisro'psaraḥsamāḥ |śuśrāva sahitā rājanvṛṇvatīrvai svayaṃ varam ||3||

Adhyaya : 3542

Shloka :   3

ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् । जगामानुमते मातुः पुरीं वाराणसीं प्रति ॥४॥
tataḥ sa rathināṃ śreṣṭho rathenaikena varmabhṛt |jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati ||4||

Adhyaya : 3543

Shloka :   4

तत्र राज्ञः समुदितान्सर्वतः समुपागतान् । ददर्श कन्यास्ताश्चैव भीष्मः शन्तनुनन्दनः ॥५॥
tatra rājñaḥ samuditānsarvataḥ samupāgatān |dadarśa kanyāstāścaiva bhīṣmaḥ śantanunandanaḥ ||5||

Adhyaya : 3544

Shloka :   5

कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः । भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः ॥६॥
kīrtyamāneṣu rājñāṃ tu nāmasvatha sahasraśaḥ |bhīṣmaḥ svayaṃ tadā rājanvarayāmāsa tāḥ prabhuḥ ||6||

Adhyaya : 3545

Shloka :   6

उवाच च महीपालान्राजञ्जलदनिःस्वनः । रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ॥७॥
uvāca ca mahīpālānrājañjaladaniḥsvanaḥ |rathamāropya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ ||7||

Adhyaya : 3546

Shloka :   7

आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः । अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि ॥८॥
āhūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ |alaṅkṛtya yathāśakti pradāya ca dhanānyapi ||8||

Adhyaya : 3547

Shloka :   8

प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि । वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ॥९॥
prayacchantyapare kanyāṃ mithunena gavāmapi |vittena kathitenānye balenānye'numānya ca ||9||

Adhyaya : 3548

Shloka :   9

प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते । अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् ॥१०॥
pramattāmupayāntyanye svayamanye ca vindate |aṣṭamaṃ tamatho vitta vivāhaṃ kavibhiḥ smṛtam ||10||

Adhyaya : 3549

Shloka :   10

स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च । प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ॥११॥
svayaṃvaraṃ tu rājanyāḥ praśaṃsantyupayānti ca |pramathya tu hṛtāmāhurjyāyasīṃ dharmavādinaḥ ||11||

Adhyaya : 3550

Shloka :   11

ता इमाः पृथिवीपाला जिहीर्षामि बलादितः । ते यतध्वं परं शक्त्या विजयायेतराय वा ॥१२॥
tā imāḥ pṛthivīpālā jihīrṣāmi balāditaḥ |te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā ||12||

Adhyaya : 3551

Shloka :   12

स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ॥१२॥
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् । सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् ॥१३॥ ( आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ॥१३॥ )
evamuktvā mahīpālānkāśirājaṃ ca vīryavān |sarvāḥ kanyāḥ sa kauravyo rathamāropayatsvakam ||13|| ( āmantrya ca sa tānprāyācchīghraṃ kanyāḥ pragṛhya tāḥ ||13|| )

Adhyaya : 3552

Shloka :   13

ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः । संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ॥१४॥
tataste pārthivāḥ sarve samutpeturamarṣitāḥ |saṃspṛśantaḥ svakānbāhūndaśanto daśanacchadān ||14||

Adhyaya : 3553

Shloka :   14

तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् । आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत् ॥१५॥
teṣāmābharaṇānyāśu tvaritānāṃ vimuñcatām |āmuñcatāṃ ca varmāṇi sambhramaḥ sumahānabhūt ||15||

Adhyaya : 3554

Shloka :   15

ताराणामिव सम्पातो बभूव जनमेजय । भूषणानां च शुभ्राणां कवचानां च सर्वशः ॥१६॥
tārāṇāmiva sampāto babhūva janamejaya |bhūṣaṇānāṃ ca śubhrāṇāṃ kavacānāṃ ca sarvaśaḥ ||16||

Adhyaya : 3555

Shloka :   16

सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः । सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा ॥१७॥
savarmabhirbhūṣaṇaiste drāgbhrājadbhiritastataḥ |sakrodhāmarṣajihmabhrūsakaṣāyadṛśastathā ||17||

Adhyaya : 3556

Shloka :   17

सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् । रथानास्थाय ते वीराः सर्वप्रहरणान्विताः ॥१८॥ ( प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः ॥१८॥ )
sūtopakḷptānrucirānsadaśvodyatadhūrgatān |rathānāsthāya te vīrāḥ sarvapraharaṇānvitāḥ ||18|| ( prayāntamekaṃ kauravyamanusasrurudāyudhāḥ ||18|| )

Adhyaya : 3557

Shloka :   18

ततः समभवद्युद्धं तेषां तस्य च भारत । एकस्य च बहूनां च तुमुलं लोमहर्षणम् ॥१९॥
tataḥ samabhavadyuddhaṃ teṣāṃ tasya ca bhārata |ekasya ca bahūnāṃ ca tumulaṃ lomaharṣaṇam ||19||

Adhyaya : 3558

Shloka :   19

ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् । अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् ॥२०॥
te tviṣūndaśasāhasrāṃstasmai yugapadākṣipan |aprāptāṃścaiva tānāśu bhīṣmaḥ sarvāṃstadācchinat ||20||

Adhyaya : 3559

Shloka :   20

ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् । ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥२१॥
tataste pārthivāḥ sarve sarvataḥ parivārayan |vavarṣuḥ śaravarṣeṇa varṣeṇevādrimambudāḥ ||21||

Adhyaya : 3560

Shloka :   21

स तद्बाणमयं वर्षं शरैरावार्य सर्वतः । ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः ॥२२॥
sa tadbāṇamayaṃ varṣaṃ śarairāvārya sarvataḥ |tataḥ sarvānmahīpālānpratyavidhyattribhistribhiḥ ||22||

Adhyaya : 3561

Shloka :   22

तस्याति पुरुषानन्याँल्लाघवं रथचारिणः । रक्षणं चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् ॥२३॥
tasyāti puruṣānanyāँllāghavaṃ rathacāriṇaḥ |rakṣaṇaṃ cātmanaḥ saṅkhye śatravo'pyabhyapūjayan ||23||

Adhyaya : 3562

Shloka :   23

तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः । कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ॥२४॥
tānvinirjitya tu raṇe sarvaśastraviśāradaḥ |kanyābhiḥ sahitaḥ prāyādbhārato bhāratānprati ||24||

Adhyaya : 3563

Shloka :   24

ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः । अभ्याहनदमेयात्मा भीष्मं शान्तनवं रणे ॥२५॥
tatastaṃ pṛṣṭhato rājañśālvarājo mahārathaḥ |abhyāhanadameyātmā bhīṣmaṃ śāntanavaṃ raṇe ||25||

Adhyaya : 3564

Shloka :   25

वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा । वाशितामनुसम्प्राप्तो यूथपो बलिनां वरः ॥२६॥
vāraṇaṃ jaghane nighnandantābhyāmaparo yathā |vāśitāmanusamprāpto yūthapo balināṃ varaḥ ||26||

Adhyaya : 3565

Shloka :   26

स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः । शाल्वराजो महाबाहुरमर्षेणाभिचोदितः ॥२७॥
strīkāma tiṣṭha tiṣṭheti bhīṣmamāha sa pārthivaḥ |śālvarājo mahābāhuramarṣeṇābhicoditaḥ ||27||

Adhyaya : 3566

Shloka :   27

ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः । तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् ॥२८॥
tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ |tadvākyākulitaḥ krodhādvidhūmo'gniriva jvalan ||28||

Adhyaya : 3567

Shloka :   28

क्षत्रधर्मं समास्थाय व्यपेतभयसम्भ्रमः । निवर्तयामास रथं शाल्वं प्रति महारथः ॥२९॥
kṣatradharmaṃ samāsthāya vyapetabhayasambhramaḥ |nivartayāmāsa rathaṃ śālvaṃ prati mahārathaḥ ||29||

Adhyaya : 3568

Shloka :   29

निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते । प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे ॥३०॥
nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te |prekṣakāḥ samapadyanta bhīṣmaśālvasamāgame ||30||

Adhyaya : 3569

Shloka :   30

तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे । अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ॥३१॥
tau vṛṣāviva nardantau balinau vāśitāntare |anyonyamabhivartetāṃ balavikramaśālinau ||31||

Adhyaya : 3570

Shloka :   31

ततो भीष्मं शान्तनवं शरैः शतसहस्रशः । शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ॥३२॥
tato bhīṣmaṃ śāntanavaṃ śaraiḥ śatasahasraśaḥ |śālvarājo naraśreṣṭhaḥ samavākiradāśugaiḥ ||32||

Adhyaya : 3571

Shloka :   32

पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः । विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् ॥३३॥
pūrvamabhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ |vismitāḥ samapadyanta sādhu sādhviti cābruvan ||33||

Adhyaya : 3572

Shloka :   33

लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः । अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः ॥३४॥
lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ |apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ ||34||

Adhyaya : 3573

Shloka :   34

क्षत्रियाणां तदा वाचः श्रुत्वा परपुरञ्जयः । क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत ॥३५॥
kṣatriyāṇāṃ tadā vācaḥ śrutvā parapurañjayaḥ |kruddhaḥ śāntanavo bhīṣmastiṣṭha tiṣṭhetyabhāṣata ||35||

Adhyaya : 3574

Shloka :   35

सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः । यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ॥३६॥
sārathiṃ cābravītkruddho yāhi yatraiṣa pārthivaḥ |yāvadenaṃ nihanmyadya bhujaṅgamiva pakṣirāṭ ||36||

Adhyaya : 3575

Shloka :   36

ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः । तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप ॥३७॥
tato'straṃ vāruṇaṃ samyagyojayāmāsa kauravaḥ |tenāśvāṃścaturo'mṛdnācchālvarājño narādhipa ||37||

Adhyaya : 3576

Shloka :   37

अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः । भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् ॥३८॥ (अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् ॥३८॥)
astrairastrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ |bhīṣmo nṛpatiśārdūla nyavadhīttasya sārathim ||38|| (astreṇa cāpyathaikena nyavadhītturagottamān ||38||)

Adhyaya : 3577

Shloka :   38

कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा । जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् ॥३९॥ ( ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ ॥३९॥ )
kanyāhetornaraśreṣṭha bhīṣmaḥ śāntanavastadā |jitvā visarjayāmāsa jīvantaṃ nṛpasattamam ||39|| ( tataḥ śālvaḥ svanagaraṃ prayayau bharatarṣabha ||39|| )

Adhyaya : 3578

Shloka :   39

राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः । स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय ॥४०॥
rājāno ye ca tatrāsansvayaṃvaradidṛkṣavaḥ |svānyeva te'pi rāṣṭrāṇi jagmuḥ parapurañjaya ||40||

Adhyaya : 3579

Shloka :   40

एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः । प्रययौ हास्तिनपुरं यत्र राजा स कौरवः ॥४१॥
evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ |prayayau hāstinapuraṃ yatra rājā sa kauravaḥ ||41||

Adhyaya : 3580

Shloka :   41

सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप । वनानि सरितश्चैव शैलांश्च विविधद्रुमान् ॥४२॥
so'cireṇaiva kālena atyakrāmannarādhipa |vanāni saritaścaiva śailāṃśca vividhadrumān ||42||

Adhyaya : 3581

Shloka :   42

अक्षतः क्षपयित्वारीन्सङ्ख्येऽसङ्ख्येयविक्रमः । आनयामास काश्यस्य सुताः सागरगासुतः ॥४३॥
akṣataḥ kṣapayitvārīnsaṅkhye'saṅkhyeyavikramaḥ |ānayāmāsa kāśyasya sutāḥ sāgaragāsutaḥ ||43||

Adhyaya : 3582

Shloka :   43

स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः । यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् ॥४४॥
snuṣā iva sa dharmātmā bhaginya iva cānujāḥ |yathā duhitaraścaiva pratigṛhya yayau kurūn ||44||

Adhyaya : 3583

Shloka :   44

ताः सर्वा गुणसम्पन्ना भ्राता भ्रात्रे यवीयसे । भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ॥४५॥
tāḥ sarvā guṇasampannā bhrātā bhrātre yavīyase |bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ ||45||

Adhyaya : 3584

Shloka :   45

सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् । भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे ॥४६॥ ( सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् ॥४६॥ )
satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam |bhrāturvicitravīryasya vivāhāyopacakrame ||46|| ( satyavatyā saha mithaḥ kṛtvā niścayamātmavān ||46|| )

Adhyaya : 3585

Shloka :   46

विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता । ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा ॥४७॥
vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā |jyeṣṭhā tāsāmidaṃ vākyamabravīddha satī tadā ||47||

Adhyaya : 3586

Shloka :   47

मया सौभपतिः पूर्वं मनसाभिवृतः पतिः । तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ॥४८॥
mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ |tena cāsmi vṛtā pūrvameṣa kāmaśca me pituḥ ||48||

Adhyaya : 3587

Shloka :   48

मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे । एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर ॥४९॥
mayā varayitavyo'bhūcchālvastasminsvayaṃvare |etadvijñāya dharmajña tatastvaṃ dharmamācara ||49||

Adhyaya : 3588

Shloka :   49

एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि । चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ॥५०॥
evamuktastayā bhīṣmaḥ kanyayā viprasaṃsadi |cintāmabhyagamadvīro yuktāṃ tasyaiva karmaṇaḥ ||50||

Adhyaya : 3589

Shloka :   50

स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः । अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् ॥५१॥
sa viniścitya dharmajño brāhmaṇairvedapāragaiḥ |anujajñe tadā jyeṣṭāmambāṃ kāśipateḥ sutām ||51||

Adhyaya : 3590

Shloka :   51

अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे । भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥५२॥
ambikāmbālike bhārye prādādbhrātre yavīyase |bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā ||52||

Adhyaya : 3591

Shloka :   52

तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः । विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥५३॥
tayoḥ pāṇiṃ gṛhītvā sa rūpayauvanadarpitaḥ |vicitravīryo dharmātmā kāmātmā samapadyata ||53||

Adhyaya : 3592

Shloka :   53

ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे । रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे ॥५४॥
te cāpi bṛhatī śyāme nīlakuñcitamūrdhaje |raktatuṅganakhopete pīnaśroṇipayodhare ||54||

Adhyaya : 3593

Shloka :   54

आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते । विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते ॥५५॥
ātmanaḥ pratirūpo'sau labdhaḥ patiriti sthite |vicitravīryaṃ kalyāṇaṃ pūjayāmāsatustu te ||55||

Adhyaya : 3594

Shloka :   55

स चाश्विरूपसदृशो देवसत्त्वपराक्रमः । सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् ॥५६॥
sa cāśvirūpasadṛśo devasattvaparākramaḥ |sarvāsāmeva nārīṇāṃ cittapramathano'bhavat ||56||

Adhyaya : 3595

Shloka :   56

ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः । विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत ॥५७॥
tābhyāṃ saha samāḥ sapta viharanpṛthivīpatiḥ |vicitravīryastaruṇo yakṣmāṇaṃ samapadyata ||57||

Adhyaya : 3596

Shloka :   57

सुहृदां यतमानानामाप्तैः सह चिकित्सकैः । जगामास्तमिवादित्यः कौरव्यो यमसादनम् ॥५८॥
suhṛdāṃ yatamānānāmāptaiḥ saha cikitsakaiḥ |jagāmāstamivādityaḥ kauravyo yamasādanam ||58||

Adhyaya : 3597

Shloka :   58

प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् । राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ॥५९॥ ( ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ॥५९॥ 1.102.73 )
pretakāryāṇi sarvāṇi tasya samyagakārayat |rājño vicitravīryasya satyavatyā mate sthitaḥ ||59|| ( ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiśca kurupuṅgavaiḥ ||59|| 1.102.73 )

Adhyaya : 3598

Shloka :   59

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In