वैशम्पायन उवाच॥
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी । पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ॥१॥
tataḥ satyavatī dīnā kṛpaṇā putragṛddhinī |putrasya kṛtvā kāryāṇi snuṣābhyāṃ saha bhārata ||1||
धर्मं च पितृवंशं च मातृवंशं च मानिनी । प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ॥२॥
dharmaṃ ca pitṛvaṃśaṃ ca mātṛvaṃśaṃ ca māninī |prasamīkṣya mahābhāgā gāṅgeyaṃ vākyamabravīt ||2||
शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः । त्वयि पिण्डश्च कीर्तिश्च सन्तानं च प्रतिष्ठितम् ॥३॥
śantanordharmanityasya kauravyasya yaśasvinaḥ |tvayi piṇḍaśca kīrtiśca santānaṃ ca pratiṣṭhitam ||3||
यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् । यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ॥४॥
yathā karma śubhaṃ kṛtvā svargopagamanaṃ dhruvam |yathā cāyurdhruvaṃ satye tvayi dharmastathā dhruvaḥ ||4||
वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च । विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः ॥५॥
vettha dharmāṃśca dharmajña samāsenetareṇa ca |vividhāstvaṃ śrutīrvettha vettha vedāṃśca sarvaśaḥ ||5||
व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये । प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव ॥६॥
vyavasthānaṃ ca te dharme kulācāraṃ ca lakṣaye |pratipattiṃ ca kṛcchreṣu śukrāṅgirasayoriva ||6||
तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर । कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि ॥७॥
tasmātsubhṛśamāśvasya tvayi dharmabhṛtāṃ vara |kārye tvāṃ viniyokṣyāmi tacchrutvā kartumarhasi ||7||
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते । बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ॥८॥
mama putrastava bhrātā vīryavānsupriyaśca te |bāla eva gataḥ svargamaputraḥ puruṣarṣabha ||8||
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे । रूपयौवनसम्पन्ने पुत्रकामे च भारत ॥९॥
ime mahiṣyau bhrātuste kāśirājasute śubhe |rūpayauvanasampanne putrakāme ca bhārata ||9||
तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः । मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि ॥१०॥
tayorutpādayāpatyaṃ santānāya kulasya naḥ |manniyogānmahābhāga dharmaṃ kartumihārhasi ||10||
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च । दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ॥११॥
rājye caivābhiṣicyasva bhāratānanuśādhi ca |dārāṃśca kuru dharmeṇa mā nimajjīḥ pitāmahān ||11||
तथोच्यमानो मात्रा च सुहृद्भिश्च परन्तपः । प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः ॥१२॥
tathocyamāno mātrā ca suhṛdbhiśca parantapaḥ |pratyuvāca sa dharmātmā dharmyamevottaraṃ vacaḥ ||12||
असंशयं परो धर्मस्त्वया मातरुदाहृतः । त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् ॥१३॥
asaṃśayaṃ paro dharmastvayā mātarudāhṛtaḥ |tvamapatyaṃ prati ca me pratijñāṃ vettha vai parām ||13||
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे । स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः ॥१४॥
jānāsi ca yathāvṛttaṃ śulkahetostvadantare |sa satyavati satyaṃ te pratijānāmyahaṃ punaḥ ||14||
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः । यद्वाप्यधिकमेताभ्यां न तु सत्यं कथञ्चन ॥१५॥
parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ |yadvāpyadhikametābhyāṃ na tu satyaṃ kathañcana ||15||
त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः । ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् ॥१६॥
tyajecca pṛthivī gandhamāpaśca rasamātmanaḥ |jyotistathā tyajedrūpaṃ vāyuḥ sparśaguṇaṃ tyajet ||16||
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् । त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् ॥१७॥
prabhāṃ samutsṛjedarko dhūmaketustathoṣṇatām |tyajecchabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet ||17||
विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् । न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथञ्चन ॥१८॥
vikramaṃ vṛtrahā jahyāddharmaṃ jahyācca dharmarāṭ |na tvahaṃ satyamutsraṣṭuṃ vyavaseyaṃ kathañcana ||18||
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा । माता सत्यवती भीष्ममुवाच तदनन्तरम् ॥१९॥
evamuktā tu putreṇa bhūridraviṇatejasā |mātā satyavatī bhīṣmamuvāca tadanantaram ||19||
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम । इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा ॥२०॥
jānāmi te sthitiṃ satye parāṃ satyaparākrama |icchansṛjethāstrīँllokānanyāṃstvaṃ svena tejasā ||20||
जानामि चैव सत्यं तन्मदर्थं यदभाषथाः । आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् ॥२१॥
jānāmi caiva satyaṃ tanmadarthaṃ yadabhāṣathāḥ |āpaddharmamavekṣasva vaha paitāmahīṃ dhuram ||21||
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् । सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप ॥२२॥
yathā te kulatantuśca dharmaśca na parābhavet |suhṛdaśca prahṛṣyeraṃstathā kuru parantapa ||22||
लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् । धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ॥२३॥
lālapyamānāṃ tāmevaṃ kṛpaṇāṃ putragṛddhinīm |dharmādapetaṃ bruvatīṃ bhīṣmo bhūyo'bravīdidam ||23||
राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः । सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ॥२४॥
rājñi dharmānavekṣasva mā naḥ sarvānvyanīnaśaḥ |satyāccyutiḥ kṣatriyasya na dharmeṣu praśasyate ||24||
शन्तनोरपि सन्तानं यथा स्यादक्षयं भुवि । तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ॥२५॥
śantanorapi santānaṃ yathā syādakṣayaṃ bhuvi |tatte dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam ||25||
श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः । आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च ॥२६॥1.103.26
śrutvā taṃ pratipadyethāḥ prājñaiḥ saha purohitaiḥ |āpaddharmārthakuśalairlokatantramavekṣya ca ||26||1.103.26
ॐ श्री परमात्मने नमः