Mahabharatam

Adi Parva

Adhyaya - 98

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
भीष्म उवाच॥
जामदग्न्येन रामेण पितुर्वधममृष्यता । क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः ॥१॥ ( शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै ॥१॥ )
jāmadagnyena rāmeṇa piturvadhamamṛṣyatā |kruddhena ca mahābhāge haihayādhipatirhataḥ ||1|| ( śatāni daśa bāhūnāṃ nikṛttānyarjunasya vai ||1|| )

Adhyaya : 3627

Shloka :   1

पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता । निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ॥२॥
punaśca dhanurādāya mahāstrāṇi pramuñcatā |nirdagdhaṃ kṣatramasakṛdrathena jayatā mahīm ||2||

Adhyaya : 3628

Shloka :   2

एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना । त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥३॥
evamuccāvacairastrairbhārgaveṇa mahātmanā |triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā ||3||

Adhyaya : 3629

Shloka :   3

ततः सम्भूय सर्वाभिः क्षत्रियाभिः समन्ततः । उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः ॥४॥
tataḥ sambhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ |utpāditānyapatyāni brāhmaṇairniyatātmabhiḥ ||4||

Adhyaya : 3630

Shloka :   4

पाणिग्राहस्य तनय इति वेदेषु निश्चितम् । धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः ॥५॥ ( लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ॥५॥ )
pāṇigrāhasya tanaya iti vedeṣu niścitam |dharmaṃ manasi saṃsthāpya brāhmaṇāṃstāḥ samabhyayuḥ ||5|| ( loke'pyācarito dṛṣṭaḥ kṣatriyāṇāṃ punarbhavaḥ ||5|| )

Adhyaya : 3631

Shloka :   5

अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा । ममता नाम तस्यासीद्भार्या परमसंमता ॥६॥
athotathya iti khyāta āsīddhīmānṛṣiḥ purā |mamatā nāma tasyāsīdbhāryā paramasaṃmatā ||6||

Adhyaya : 3632

Shloka :   6

उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् । बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत ॥७॥
utathyasya yavīyāṃstu purodhāstridivaukasām |bṛhaspatirbṛhattejā mamatāṃ so'nvapadyata ||7||

Adhyaya : 3633

Shloka :   7

उवाच ममता तं तु देवरं वदतां वरम् । अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति ॥८॥
uvāca mamatā taṃ tu devaraṃ vadatāṃ varam |antarvatnī ahaṃ bhrātrā jyeṣṭhenāramyatāmiti ||8||

Adhyaya : 3634

Shloka :   8

अयं च मे महाभाग कुक्षावेव बृहस्पते । औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत ॥९॥
ayaṃ ca me mahābhāga kukṣāveva bṛhaspate |autathyo vedamatraiva ṣaḍaṅgaṃ pratyadhīyata ||9||

Adhyaya : 3635

Shloka :   9

अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि । तस्मादेवङ्गतेऽद्य त्वमुपारमितुमर्हसि ॥१०॥
amogharetāstvaṃ cāpi nūnaṃ bhavitumarhasi |tasmādevaṅgate'dya tvamupāramitumarhasi ||10||

Adhyaya : 3636

Shloka :   10

एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः । कामात्मानं तदात्मानं न शशाक नियच्छितुम् ॥११॥
evamuktastayā samyagbṛhattejā bṛhaspatiḥ |kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum ||11||

Adhyaya : 3637

Shloka :   11

सम्बभूव ततः कामी तया सार्धमकामया । उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ॥१२॥
sambabhūva tataḥ kāmī tayā sārdhamakāmayā |utsṛjantaṃ tu taṃ retaḥ sa garbhastho'bhyabhāṣata ||12||

Adhyaya : 3638

Shloka :   12

भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र सम्भवः । अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः ॥१३॥
bhostāta kanyasa vade dvayornāstyatra sambhavaḥ |amoghaśukraśca bhavānpūrvaṃ cāhamihāgataḥ ||13||

Adhyaya : 3639

Shloka :   13

शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः । उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ॥१४॥
śaśāpa taṃ tataḥ kruddha evamukto bṛhaspatiḥ |utathyaputraṃ garbhasthaṃ nirbhartsya bhagavānṛṣiḥ ||14||

Adhyaya : 3640

Shloka :   14

यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति । एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ॥१५॥
yasmāttvamīdṛśe kāle sarvabhūtepsite sati |evamāttha vacastasmāttamo dīrghaṃ pravekṣyasi ||15||

Adhyaya : 3641

Shloka :   15

स वै दीर्घतमा नाम शापादृषिरजायत । बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ॥१६॥
sa vai dīrghatamā nāma śāpādṛṣirajāyata |bṛhaspaterbṛhatkīrterbṛhaspatirivaujasā ||16||

Adhyaya : 3642

Shloka :   16

स पुत्राञ्जनयामास गौतमादीन्महायशाः । ऋषेरुतथ्यस्य तदा सन्तानकुलवृद्धये ॥१७॥
sa putrāñjanayāmāsa gautamādīnmahāyaśāḥ |ṛṣerutathyasya tadā santānakulavṛddhaye ||17||

Adhyaya : 3643

Shloka :   17

लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः । काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् ॥१८॥
lobhamohābhibhūtāste putrāstaṃ gautamādayaḥ |kāṣṭhe samudge prakṣipya gaṅgāyāṃ samavāsṛjan ||18||

Adhyaya : 3644

Shloka :   18

न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते । चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ॥१९॥
na syādandhaśca vṛddhaśca bhartavyo'yamiti sma te |cintayitvā tataḥ krūrāḥ pratijagmuratho gṛhān ||19||

Adhyaya : 3645

Shloka :   19

सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः । जगाम सुबहून्देशानन्धस्तेनोडुपेन ह ॥२०॥
so'nusrotastadā rājanplavamāna ṛṣistataḥ |jagāma subahūndeśānandhastenoḍupena ha ||20||

Adhyaya : 3646

Shloka :   20

तं तु राजा बलिर्नाम सर्वधर्मविशारदः । अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् ॥२१॥
taṃ tu rājā balirnāma sarvadharmaviśāradaḥ |apaśyanmajjanagataḥ srotasābhyāśamāgatam ||21||

Adhyaya : 3647

Shloka :   21

जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः । ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ ॥२२॥
jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ |jñātvā cainaṃ sa vavre'tha putrārthaṃ manujarṣabha ||22||

Adhyaya : 3648

Shloka :   22

सन्तानार्थं महाभाग भार्यासु मम मानद । पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ॥२३॥
santānārthaṃ mahābhāga bhāryāsu mama mānada |putrāndharmārthakuśalānutpādayitumarhasi ||23||

Adhyaya : 3649

Shloka :   23

एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः । तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ॥२४॥
evamuktaḥ sa tejasvī taṃ tathetyuktavānṛṣiḥ |tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇottadā ||24||

Adhyaya : 3650

Shloka :   24

अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह । स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ॥२५॥
andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha |svāṃ tu dhātreyikāṃ tasmai vṛddhāya prāhiṇottadā ||25||

Adhyaya : 3651

Shloka :   25

तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी । जनयामास धर्मात्मा पुत्रानेकादशैव तु ॥२६॥
tasyāṃ kākṣīvadādīnsa śūdrayonāvṛṣirvaśī |janayāmāsa dharmātmā putrānekādaśaiva tu ||26||

Adhyaya : 3652

Shloka :   26

काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः । उवाच तमृषिं राजा ममैत इति वीर्यवान् ॥२७॥
kākṣīvadādīnputrāṃstāndṛṣṭvā sarvānadhīyataḥ |uvāca tamṛṣiṃ rājā mamaita iti vīryavān ||27||

Adhyaya : 3653

Shloka :   27

नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् । शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ॥२८॥
netyuvāca maharṣistaṃ mamaivaita iti bruvan |śūdrayonau mayā hīme jātāḥ kākṣīvadādayaḥ ||28||

Adhyaya : 3654

Shloka :   28

अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव । अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे ॥२९॥
andhaṃ vṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava |avamanya dadau mūḍhā śūdrāṃ dhātreyikāṃ hi me ||29||

Adhyaya : 3655

Shloka :   29

ततः प्रसादयामास पुनस्तमृषिसत्तमम् । बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः ॥३०॥
tataḥ prasādayāmāsa punastamṛṣisattamam |baliḥ sudeṣṇāṃ bhāryāṃ ca tasmai tāṃ prāhiṇotpunaḥ ||30||

Adhyaya : 3656

Shloka :   30

तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् । भविष्यति कुमारस्ते तेजस्वी सत्यवागिति ॥३१॥
tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīmathābravīt |bhaviṣyati kumāraste tejasvī satyavāgiti ||31||

Adhyaya : 3657

Shloka :   31

तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत । एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि ॥३२॥
tatrāṅgo nāma rājarṣiḥ sudeṣṇāyāmajāyata |evamanye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi ||32||

Adhyaya : 3658

Shloka :   32

जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः । एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ॥३३॥
jātāḥ paramadharmajñā vīryavanto mahābalāḥ |etacchrutvā tvamapyatra mātaḥ kuru yathepsitam ||33||

Adhyaya : 3659

Shloka :   33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In