| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

भीष्म उवाच॥
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये । वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ॥१॥
punarbharatavaṃśasya hetuṃ santānavṛddhaye . vakṣyāmi niyataṃ mātastanme nigadataḥ śṛṇu ..1..
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् । विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ॥२॥
brāhmaṇo guṇavānkaściddhanenopanimantryatām . vicitravīryakṣetreṣu yaḥ samutpādayetprajāḥ ..2..
वैशम्पायन उवाच॥
ततः सत्यवती भीष्मं वाचा संसज्जमानया । विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ॥३॥
tataḥ satyavatī bhīṣmaṃ vācā saṃsajjamānayā . vihasantīva savrīḍamidaṃ vacanamabravīt ..3..
सत्यमेतन्महाबाहो यथा वदसि भारत । विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य च ॥४॥ ( न ते शक्यमनाख्यातुमापद्धीयं तथाविधा ॥४॥ )
satyametanmahābāho yathā vadasi bhārata . viśvāsātte pravakṣyāmi santānāya kulasya ca ..4.. ( na te śakyamanākhyātumāpaddhīyaṃ tathāvidhā ..4.. )
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः । तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् ॥५॥
tvameva naḥ kule dharmastvaṃ satyaṃ tvaṃ parā gatiḥ . tasmānniśamya vākyaṃ me kuruṣva yadanantaram ..5..
धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम । सा कदाचिदहं तत्र गता प्रथमयौवने ॥६॥
dharmayuktasya dharmātmanpiturāsīttarī mama . sā kadācidahaṃ tatra gatā prathamayauvane ..6..
अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः । आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ॥७॥
atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ . ājagāma tarīṃ dhīmāṃstariṣyanyamunāṃ nadīm ..7..
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा । सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु ॥८॥
sa tāryamāṇo yamunāṃ māmupetyābravīttadā . sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu ..8..
तमहं शापभीता च पितुर्भीता च भारत । वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥९॥
tamahaṃ śāpabhītā ca piturbhītā ca bhārata . varairasulabhairuktā na pratyākhyātumutsahe ..9..
अभिभूय स मां बालां तेजसा वशमानयत् । तमसा लोकमावृत्य नौगतामेव भारत ॥१०॥
abhibhūya sa māṃ bālāṃ tejasā vaśamānayat . tamasā lokamāvṛtya naugatāmeva bhārata ..10..
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः । तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ॥११॥
matsyagandho mahānāsītpurā mama jugupsitaḥ . tamapāsya śubhaṃ gandhamimaṃ prādātsa me muniḥ ..11..
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् । द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥१२॥
tato māmāha sa munirgarbhamutsṛjya māmakam . dvīpe'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi ..12..
पाराशर्यो महायोगी स बभूव महानृषिः । कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः ॥१३॥
pārāśaryo mahāyogī sa babhūva mahānṛṣiḥ . kanyāputro mama purā dvaipāyana iti smṛtaḥ ..13..
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः । लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ॥१४॥
yo vyasya vedāṃścaturastapasā bhagavānṛṣiḥ . loke vyāsatvamāpede kārṣṇyātkṛṣṇatvameva ca ..14..
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः । स नियुक्तो मया व्यक्तं त्वया च अमितद्युते ॥१५॥ ( भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ॥१५॥ )
satyavādī śamaparastapasvī dagdhakilbiṣaḥ . sa niyukto mayā vyaktaṃ tvayā ca amitadyute ..15.. ( bhrātuḥ kṣetreṣu kalyāṇamapatyaṃ janayiṣyati ..15.. )
स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति । तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ॥१६॥
sa hi māmuktavāṃstatra smareḥ kṛtyeṣu māmiti . taṃ smariṣye mahābāho yadi bhīṣma tvamicchasi ..16..
तव ह्यनुमते भीष्म नियतं स महातपाः । विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ॥१७॥
tava hyanumate bhīṣma niyataṃ sa mahātapāḥ . vicitravīryakṣetreṣu putrānutpādayiṣyati ..17..
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् । धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति ॥१८॥
maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalirabravīt . dharmamarthaṃ ca kāmaṃ ca trīnetānyo'nupaśyati ..18..
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् । कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् ॥१९॥ ( यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् ॥१९॥ )
arthamarthānubandhaṃ ca dharmaṃ dharmānubandhanam . kāmaṃ kāmānubandhaṃ ca viparītānpṛthakpṛthak ..19.. ( yo vicintya dhiyā samyagvyavasyati sa buddhimān ..19.. )
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः । उक्तं भवत्या यच्छ्रेयः परमं रोचते मम ॥२०॥
tadidaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ . uktaṃ bhavatyā yacchreyaḥ paramaṃ rocate mama ..20..
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन । कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ॥२१॥
tatastasminpratijñāte bhīṣmeṇa kurunandana . kṛṣṇadvaipāyanaṃ kālī cintayāmāsa vai munim ..21..
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् । प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ॥२२॥
sa vedānvibruvandhīmānmāturvijñāya cintitam . prādurbabhūvāviditaḥ kṣaṇena kurunandana ..22..
तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् । परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च ॥२३॥ ( मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् ॥२३॥ )
tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam . pariṣvajya ca bāhubhyāṃ prasnavairabhiṣicya ca ..23.. ( mumoca bāṣpaṃ dāśeyī putraṃ dṛṣṭvā cirasya tam ..23.. )
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च । मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ॥२४॥
tāmadbhiḥ pariṣicyārtāṃ maharṣirabhivādya ca . mātaraṃ pūrvajaḥ putro vyāso vacanamabravīt ..24..
भवत्या यदभिप्रेतं तदहं कर्तुमागतः । शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ॥२५॥
bhavatyā yadabhipretaṃ tadahaṃ kartumāgataḥ . śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava ..25..
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये । स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् ॥२६॥
tasmai pūjāṃ tato'kārṣītpurodhāḥ paramarṣaye . sa ca tāṃ pratijagrāha vidhivanmantrapūrvakam ..26..
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् । सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् ॥२७॥
tamāsanagataṃ mātā pṛṣṭvā kuśalamavyayam . satyavatyabhivīkṣyainamuvācedamanantaram ..27..
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे । तेषां पिता यथा स्वामी तथा माता न संशयः ॥२८॥
mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave . teṣāṃ pitā yathā svāmī tathā mātā na saṃśayaḥ ..28..
विधातृविहितः स त्वं यथा मे प्रथमः सुतः । विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ॥२९॥
vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ . vicitravīryo brahmarṣe tathā me'varajaḥ sutaḥ ..29..
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः । भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ॥३०॥
yathaiva pitṛto bhīṣmastathā tvamapi mātṛtaḥ . bhrātā vicitravīryasya yathā vā putra manyase ..30..
अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः । बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने ॥३१॥
ayaṃ śāntanavaḥ satyaṃ pālayansatyavikramaḥ . buddhiṃ na kurute'patye tathā rājyānuśāsane ..31..
स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च । भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ॥३२॥
sa tvaṃ vyapekṣayā bhrātuḥ santānāya kulasya ca . bhīṣmasya cāsya vacanānniyogācca mamānagha ..32..
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च । आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ॥३३॥
anukrośācca bhūtānāṃ sarveṣāṃ rakṣaṇāya ca . ānṛśaṃsyena yadbrūyāṃ tacchrutvā kartumarhasi ..33..
यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे । रूपयौवनसम्पन्ने पुत्रकामे च धर्मतः ॥३४॥
yavīyasastava bhrāturbhārye surasutopame . rūpayauvanasampanne putrakāme ca dharmataḥ ..34..
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक । अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च ॥३५॥
tayorutpādayāpatyaṃ samartho hyasi putraka . anurūpaṃ kulasyāsya santatyāḥ prasavasya ca ..35..
व्यास उवाच॥
वेत्थ धर्मं सत्यवति परं चापरमेव च । यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः ॥३६॥
vettha dharmaṃ satyavati paraṃ cāparameva ca . yathā ca tava dharmajñe dharme praṇihitā matiḥ ..36..
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् । ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् ॥३७॥
tasmādahaṃ tvanniyogāddharmamuddiśya kāraṇam . īpsitaṃ te kariṣyāmi dṛṣṭaṃ hyetatpurātanam ..37..
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् । व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ॥३८॥
bhrātuḥ putrānpradāsyāmi mitrāvaruṇayoḥ samān . vrataṃ caretāṃ te devyau nirdiṣṭamiha yanmayā ..38..
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः । न हि मामव्रतोपेता उपेयात्काचिदङ्गना ॥३९॥
saṃvatsaraṃ yathānyāyaṃ tataḥ śuddhe bhaviṣyataḥ . na hi māmavratopetā upeyātkācidaṅganā ..39..
सत्यवत्युवाच॥
यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु । अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः ॥४०॥
yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru . arājakeṣu rāṣṭreṣu nāsti vṛṣṭirna devatāḥ ..40..
कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो । तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति ॥४१॥
kathamarājakaṃ rāṣṭraṃ śakyaṃ dhārayituṃ prabho . tasmādgarbhaṃ samādhatsva bhīṣmastaṃ vardhayiṣyati ..41..
व्यास उवाच॥
यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् । विरूपतां मे सहतामेतदस्याः परं व्रतम् ॥४२॥
yadi putraḥ pradātavyo mayā kṣipramakālikam . virūpatāṃ me sahatāmetadasyāḥ paraṃ vratam ..42..
यदि मे सहते गन्धं रूपं वेषं तथा वपुः । अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ॥४३॥
yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ . adyaiva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām ..43..
वैशम्पायन उवाच॥
समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः । ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम् ॥४४॥ ( धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ॥४४॥ )
samāgamanamākāṅkṣanniti so'ntarhito muniḥ . tato'bhigamya sā devī snuṣāṃ rahasi saṅgatām ..44.. ( dharmyamarthasamāyuktamuvāca vacanaṃ hitam ..44.. )
कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे । भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षयात् ॥४५॥
kausalye dharmatantraṃ yadbravīmi tvāṃ nibodha me . bharatānāṃ samucchedo vyaktaṃ madbhāgyasaṅkṣayāt ..45..
व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् । भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये ॥४६॥
vyathitāṃ māṃ ca samprekṣya pitṛvaṃśaṃ ca pīḍitam . bhīṣmo buddhimadānme'tra dharmasya ca vivṛddhaye ..46..
सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह । नष्टं च भारतं वंशं पुनरेव समुद्धर ॥४७॥
sā ca buddhistavādhīnā putri jñātaṃ mayeti ha . naṣṭaṃ ca bhārataṃ vaṃśaṃ punareva samuddhara ..47..
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् । स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः ॥४८॥
putraṃ janaya suśroṇi devarājasamaprabham . sa hi rājyadhuraṃ gurvīmudvakṣyati kulasya naḥ ..48..
सा धर्मतोऽनुनीयैनां कथञ्चिद्धर्मचारिणीम् । भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ॥४९॥ 1.104.54
sā dharmato'nunīyaināṃ kathañciddharmacāriṇīm . bhojayāmāsa viprāṃśca devarṣīnatithīṃstathā ..49.. 1.104.54

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In