nirvyāpāraḥ api niṣkāraṇam aja bhajase yat kriyām īkṣaṇa-ākhyām tena evā udeti līnā prakṛtiḥ asati-kalpā api kalpa-ādi-kāle . tasyāḥ saṃśuddham aṃśam kam api tam a tirodhāyakam sattva-rūpam sa tvam dhṛtvā dadhāsi sva-mahima-vibhava-akuṇṭha vaikuṇṭha rūpam .. 1.5 ..
namrāṇām sannidhatte satatam api puras taiḥ an abhyārthitān api arthān a pi arthān kāmān ajasram vitarati parama-ānanda-sāndrām gatim ca . ittham niśśeṣa-labhyaḥ niravadhika-phalaḥ pārijātaḥ hare tvam kṣudram tam śakravāṭī-drumam abhilaṣati vyartham arthi-vrajaḥ ayam .. 1.8 ..
ऐश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् । अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता तद्वातागारवासिन् मुरहर भगवcछब्दमुख्याश्रयोऽसि ॥ 1.10 ॥
PADACHEDA
ऐश्वर्यम् शङ्करात् ईश्वर-विनियमनम् विश्व-तेजः-हराणाम् तेजः-संहारि वीर्यम् विमलम् अपि यशः निस्पृहैः च उपगीतम् । अङ्ग-असङ्गा सदा श्रीः अखिल-विद् असि न क्वापि ते सङ्ग-वार्ता तद्-वातागार-वासिन् मुर-हर भगवत्-शब्द-मुख्य-आश्रयः असि ॥ १।१० ॥
TRANSLITERATION
aiśvaryam śaṅkarāt īśvara-viniyamanam viśva-tejaḥ-harāṇām tejaḥ-saṃhāri vīryam vimalam api yaśaḥ nispṛhaiḥ ca upagītam . aṅga-asaṅgā sadā śrīḥ akhila-vid asi na kvāpi te saṅga-vārtā tad-vātāgāra-vāsin mura-hara bhagavat-śabda-mukhya-āśrayaḥ asi .. 1.10 ..
Mudra Cost for Each Feature
Get Word by Word meaning everytime for 2 Mudras.
Saving a verse costs 5 Mudras and grants lifetime word-by-word meaning.
Practice with flashcard for 8 Mudras.
Posting earns 2 Mudras.
Other features are free.
Add to Playlist
Practice Later
No Playlist Found
Create a Verse Post
Shloka QR Code
🔗
🪔 Powered by Gyaandweep.com
namo namaḥ!
भाषा चुने(Choose Language)
namo namaḥ!
Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.
Login to track your learning and teaching progress.