| |
|

This overlay will guide you through the buttons:

अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयंपीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् । तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गैरावीतं नारदाद्यैविलसदुपनिषत्सुन्दरीमण्डलैश्च ॥ 100.1 ॥
अग्रे पश्यामि तेजः निबिडतर-कलाया-आवली-लोभनीयम् पीयूष-आप्लावितः अहम् तदनु तद्-उदरे दिव्य-कैशोर-वेषम् । तारुण्य-आरम्भ-रम्यम् परम-सुख-रस-आस्वाद-रोमाञ्चित-अङ्गैः आवीतम् नारद-आद्यैः विलसत्-उपनिषद्-सुन्दरी-मण्डलैः च ॥ १००।१ ॥
agre paśyāmi tejaḥ nibiḍatara-kalāyā-āvalī-lobhanīyam pīyūṣa-āplāvitaḥ aham tadanu tad-udare divya-kaiśora-veṣam . tāruṇya-ārambha-ramyam parama-sukha-rasa-āsvāda-romāñcita-aṅgaiḥ āvītam nārada-ādyaiḥ vilasat-upaniṣad-sundarī-maṇḍalaiḥ ca .. 100.1 ..
नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्यारत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः । मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहंस्निग्धश्चेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥ 100.2 ॥
नील-आभम् कुञ्चित-अग्रम् घनम् अमलतरम् संयतम् चारु-भङ्ग्या अ रत्न-उत्तंस-अभिरामम् वलयितम् उदयत्-चन्द्रकैः पिञ्छ-जालैः । मन्दार-स्रज्-निवीतम् तव पृथु-कबरी-भारम् आलोकये अहम् स्निग्धः चेत-ऊर्ध्व-पुण्ड्राम् अपि च सु ललिताम् फाल-बाल-इन्दु-वीथीम् ॥ १००।२ ॥
nīla-ābham kuñcita-agram ghanam amalataram saṃyatam cāru-bhaṅgyā a ratna-uttaṃsa-abhirāmam valayitam udayat-candrakaiḥ piñcha-jālaiḥ . mandāra-sraj-nivītam tava pṛthu-kabarī-bhāram ālokaye aham snigdhaḥ ceta-ūrdhva-puṇḍrām api ca su lalitām phāla-bāla-indu-vīthīm .. 100.2 ..
हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभ्रूविलासैरानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो ते । सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारंकारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥ 100.3 ॥
हृद्यम् पूर्ण-अनुकम्पा-अर्णव-मृदु-लहरी-चञ्चल-भ्रू-विलासैः आनील-स्निग्ध-पक्ष्म-आवलि-परिलसितम् नेत्र-युग्मम् विभो ते । सान्द्र-छायम् विशाल-अरुण-कमल-दल-आकारम् आमुग्ध-तारंक-अरुण्य-आलोक-लीला-शिशिरित-भुवनम् क्षिप्यताम् मयि अनाथे ॥ १००।३ ॥
hṛdyam pūrṇa-anukampā-arṇava-mṛdu-laharī-cañcala-bhrū-vilāsaiḥ ānīla-snigdha-pakṣma-āvali-parilasitam netra-yugmam vibho te . sāndra-chāyam viśāla-aruṇa-kamala-dala-ākāram āmugdha-tāraṃka-aruṇya-āloka-līlā-śiśirita-bhuvanam kṣipyatām mayi anāthe .. 100.3 ..
उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपालीव्यालोलत्कर्णपाशाञ्चितमकरमणीकुण्डलद्वन्द्वदीप्रम् । उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तःप्रीतिप्रस्यन्दिमन्दस्मितशिशिरतरं वक्त्रमुद्भासतां मे ॥ 100.4 ॥
उत्तुङ्ग-उल्लासि-नासम् हरि-मणि-मुकुर-प्रोल्लसत्-गण्ड-पाली-व्यालोलत्-कर्ण-पाश-अञ्चित-मकरमणी-कुण्डल-द्वन्द्व-दीप्रम् । उन्मीलत्-दन्त-पङ्क्ति-स्फुरत्-अरुणतर-छाया-बिम्ब-अधर-अन्तर् प्रीति-प्रस्यन्दि-मन्द-स्मित-शिशिरतरम् वक्त्रम् उद्भासताम् मे ॥ १००।४ ॥
uttuṅga-ullāsi-nāsam hari-maṇi-mukura-prollasat-gaṇḍa-pālī-vyālolat-karṇa-pāśa-añcita-makaramaṇī-kuṇḍala-dvandva-dīpram . unmīlat-danta-paṅkti-sphurat-aruṇatara-chāyā-bimba-adhara-antar prīti-prasyandi-manda-smita-śiśirataram vaktram udbhāsatām me .. 100.4 ..
बाहुद्वन्द्वेन रत्नोज्वलवलयभृता शोणपाणिप्रवाळेनोपात्तां वेणुनाळीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् । कृत्वा वक्त्रारविन्द्रे सुमधुरविकसद्रागमुद्भाव्यमानैःशब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैस्सिञ्च मे कर्णवीथीम् ॥ 100.5 ॥
बाहु-द्वन्द्वेन रत्न-उज्वल-वलय-भृता शोण-पाणि-प्रवाळेन उपात्ताम् वेणु-नाळीम् प्रसृत-नख-मयूख-अङ्गुलीसङ्ग-शाराम् । कृत्वा वक्त्र-अरविन्द्रे सुमधुर-विकसत्-रागम् उद्भाव्यमानैः शब्दब्रह्म-अमृतैः त्वम् शिशिरित-भुवनैः सिञ्च मे कर्ण-वीथीम् ॥ १००।५ ॥
bāhu-dvandvena ratna-ujvala-valaya-bhṛtā śoṇa-pāṇi-pravāl̤ena upāttām veṇu-nāl̤īm prasṛta-nakha-mayūkha-aṅgulīsaṅga-śārām . kṛtvā vaktra-aravindre sumadhura-vikasat-rāgam udbhāvyamānaiḥ śabdabrahma-amṛtaiḥ tvam śiśirita-bhuvanaiḥ siñca me karṇa-vīthīm .. 100.5 ..
उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमळं कण्ठदेशंवक्षः श्रीवत्सरम्यं तरळतरसमुद्दीप्रहारप्रतानम् । नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोलल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥ 100.6 ॥
उत्सर्पत्-कौस्तुभ-श्री-ततिभिः अरुणितम् कोमलम् कण्ठ-देशम् वक्षः श्रीवत्स-रम्यम् तरळतर-समुद्दीप्र-हार-प्रतानम् । नाना वर्ण-प्रसून-आवलि-किसलयिनीम् वन्य-मालाम् विलोलत्-लोलम्बाम् लम्बमानाम् उरसि तव तथा भावये रत्न-मालाम् ॥ १००।६ ॥
utsarpat-kaustubha-śrī-tatibhiḥ aruṇitam komalam kaṇṭha-deśam vakṣaḥ śrīvatsa-ramyam taral̤atara-samuddīpra-hāra-pratānam . nānā varṇa-prasūna-āvali-kisalayinīm vanya-mālām vilolat-lolambām lambamānām urasi tava tathā bhāvaye ratna-mālām .. 100.6 ..
अङ्गे पञ्चाङ्गरागैरतिशयविकसत्सौरभाकृष्टलोकंलीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् । शक्राश्मन्यस्ततप्तोज्वलकनकनिभं पीतचेलं दधानंध्यायामो दीप्तरश्मिस्फुटमणिरशनाकिङ्गिणीमण्डितं त्वाम् ॥ 100.7 ॥
अङ्गे पञ्चाङ्गरागैः अतिशय-विकसत्-सौरभ-आकृष्ट-लोकंलीन-अनेक-त्रिलोकी-विततिम् अपि कृशाम् बिभ्रतम् मध्य-वल्लीम् । शक्र-अश्म-न्यस्त-तप्त-उज्वल-कनक-निभम् पीत-चेलम् दधानम् ध्यायामः दीप्त-रश्मि-स्फुट-मणि-रशना-किङ्गिणी-मण्डितम् त्वाम् ॥ १००।७ ॥
aṅge pañcāṅgarāgaiḥ atiśaya-vikasat-saurabha-ākṛṣṭa-lokaṃlīna-aneka-trilokī-vitatim api kṛśām bibhratam madhya-vallīm . śakra-aśma-nyasta-tapta-ujvala-kanaka-nibham pīta-celam dadhānam dhyāyāmaḥ dīpta-raśmi-sphuṭa-maṇi-raśanā-kiṅgiṇī-maṇḍitam tvām .. 100.7 ..
ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमायाविश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ । आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपाळीसमुद्गच्छायां जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे ॥ 100.8 ॥
ऊरू चारू तव ऊरू घन-मसृण-रुचौ चित्त-चोरौ रमाया-विश्व-क्षोभम् विशङ्क्य ध्रुवम् अनिशम् उभौ पीत-चेल-आवृत-अङ्गौ । आनम्राणाम् पुरस्तात् न्यसन-धृत-समस्त-अर्थ-पाळी-समुद्ग-छायाम् जानु-द्वयम् च क्रम-पृथुल-मनोज्ञे च जङ्घे निषेवे ॥ १००।८ ॥
ūrū cārū tava ūrū ghana-masṛṇa-rucau citta-corau ramāyā-viśva-kṣobham viśaṅkya dhruvam aniśam ubhau pīta-cela-āvṛta-aṅgau . ānamrāṇām purastāt nyasana-dhṛta-samasta-artha-pāl̤ī-samudga-chāyām jānu-dvayam ca krama-pṛthula-manojñe ca jaṅghe niṣeve .. 100.8 ..
मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तंपादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् । उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाऽश्रितानांसन्तापध्वान्तहत्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥ 100.9 ॥
मञ्जीरम् मञ्जु-नादैः इव पद-भजनम् श्रेयः इति आलपन्तम् पाद-अग्रम् भ्रान्ति-मज्जत्-प्रणत-जन-मनः-मन्दर-उद्धार-कूर्मम् । उत्तुङ्ग-आताम्र-राजन् नखर-हिमकर-ज्योत्स्नया च आश्रित-अनाः सन्ताप-ध्वान्त-हत्त्रीम् ततिम् अनुकलये मङ्गलाम् अङ्गुलीनाम् ॥ १००।९ ॥
mañjīram mañju-nādaiḥ iva pada-bhajanam śreyaḥ iti ālapantam pāda-agram bhrānti-majjat-praṇata-jana-manaḥ-mandara-uddhāra-kūrmam . uttuṅga-ātāmra-rājan nakhara-himakara-jyotsnayā ca āśrita-anāḥ santāpa-dhvānta-hattrīm tatim anukalaye maṅgalām aṅgulīnām .. 100.9 ..
योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासोभक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् । नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिन्धोहृत्वा निःशेषतापान्प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥ 100.10 ॥
योगि-इन्द्राणाम् त्वद्-अङ्गेषु अधिक-सुमधुरम् मुक्ति-भाजाम् निवासः भक्तानाम् काम-वर्ष-द्युतरु-किसलयम् नाथ ते पाद-मूलम् । नित्यम् चित्त-स्थितम् मे पवनपुर-पते कृष्ण कारुण्य-सिन्धो हृत्वा निःशेष-तापान् प्रदिशतु परम-आनन्द-सन्दोह-लक्ष्मीम् ॥ १००।१० ॥
yogi-indrāṇām tvad-aṅgeṣu adhika-sumadhuram mukti-bhājām nivāsaḥ bhaktānām kāma-varṣa-dyutaru-kisalayam nātha te pāda-mūlam . nityam citta-sthitam me pavanapura-pate kṛṣṇa kāruṇya-sindho hṛtvā niḥśeṣa-tāpān pradiśatu parama-ānanda-sandoha-lakṣmīm .. 100.10 ..
अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ क्षमेथाःस्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् । द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेनस्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम् ॥ 100.11 ॥
अ ज्ञात्वा ते महत्त्वम् यत् इह निगदितम् विश्वनाथ क्षमेथाः स्तोत्रम् च एतत् सहस्र-उत्तरम् अधिकतरम् त्वद्-प्रसादाय भूयात् । द्वेधा नारायणीयम् श्रुतिषु च जनुषा स्तुत्य-ता-वर्णनेन स्फीतम् लीलावतारैः इदम् इह कुरुताम् आयुः-आरोग्य-सौख्यम् ॥ १००।११ ॥
a jñātvā te mahattvam yat iha nigaditam viśvanātha kṣamethāḥ stotram ca etat sahasra-uttaram adhikataram tvad-prasādāya bhūyāt . dvedhā nārāyaṇīyam śrutiṣu ca januṣā stutya-tā-varṇanena sphītam līlāvatāraiḥ idam iha kurutām āyuḥ-ārogya-saukhyam .. 100.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In