Narayaneeyam

Dashakam 100

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयंपीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् । तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गैरावीतं नारदाद्यैविलसदुपनिषत्सुन्दरीमण्डलैश्च ॥ 100.1 ॥
agre paśyāmi tejo nibiḍatarakalāyāvalīlobhanīyaṃpīyūṣāplāvito'haṃ tadanu tadudare divyakaiśoraveṣam | tāruṇyārambharamyaṃ paramasukharasāsvādaromāñcitāṅgairāvītaṃ nāradādyaivilasadupaniṣatsundarīmaṇḍalaiśca || 100.1 ||

Adhyaya : 1024

Shloka :   1

नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्यारत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः । मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहंस्निग्धश्चेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥ 100.2 ॥
nīlābhaṃ kuñcitāgraṃ ghanamamalataraṃ saṃyataṃ cārubhaṅgyāratnottaṃsābhirāmaṃ valayitamudayaccandrakaiḥ piñchajālaiḥ | mandārasraṅnivītaṃ tava pṛthukabarībhāramālokaye'haṃsnigdhaścetordhvapuṇḍrāmapi ca sulalitāṃ phālabālenduvīthīm || 100.2 ||

Adhyaya : 1025

Shloka :   2

हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभ्रूविलासैरानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो ते । सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारंकारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥ 100.3 ॥
hṛdyaṃ pūrṇānukampārṇavamṛdulaharīcañcalabhrūvilāsairānīlasnigdhapakṣmāvaliparilasitaṃ netrayugmaṃ vibho te | sāndracchāyaṃ viśālāruṇakamaladalākāramāmugdhatāraṃkāruṇyālokalīlāśiśiritabhuvanaṃ kṣipyatāṃ mayyanāthe || 100.3 ||

Adhyaya : 1026

Shloka :   3

उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपालीव्यालोलत्कर्णपाशाञ्चितमकरमणीकुण्डलद्वन्द्वदीप्रम् । उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तःप्रीतिप्रस्यन्दिमन्दस्मितशिशिरतरं वक्त्रमुद्भासतां मे ॥ 100.4 ॥
uttuṅgollāsināsaṃ harimaṇimukuraprollasadgaṇḍapālīvyālolatkarṇapāśāñcitamakaramaṇīkuṇḍaladvandvadīpram | unmīladdantapaṅktisphuradaruṇataracchāyabimbādharāntaḥprītiprasyandimandasmitaśiśirataraṃ vaktramudbhāsatāṃ me || 100.4 ||

Adhyaya : 1027

Shloka :   4

बाहुद्वन्द्वेन रत्नोज्वलवलयभृता शोणपाणिप्रवाळेनोपात्तां वेणुनाळीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् । कृत्वा वक्त्रारविन्द्रे सुमधुरविकसद्रागमुद्भाव्यमानैःशब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैस्सिञ्च मे कर्णवीथीम् ॥ 100.5 ॥
bāhudvandvena ratnojvalavalayabhṛtā śoṇapāṇipravāळ्enopāttāṃ veṇunāळ्īṃ prasṛtanakhamayūkhāṅgulīsaṅgaśārām | kṛtvā vaktrāravindre sumadhuravikasadrāgamudbhāvyamānaiḥśabdabrahmāmṛtaistvaṃ śiśiritabhuvanaissiñca me karṇavīthīm || 100.5 ||

Adhyaya : 1028

Shloka :   5

उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमळं कण्ठदेशंवक्षः श्रीवत्सरम्यं तरळतरसमुद्दीप्रहारप्रतानम् । नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोलल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥ 100.6 ॥
utsarpatkaustubhaśrītatibhiraruṇitaṃ komaळṃ kaṇṭhadeśaṃvakṣaḥ śrīvatsaramyaṃ taraळtarasamuddīprahārapratānam | nānāvarṇaprasūnāvalikisalayinīṃ vanyamālāṃ vilolallolambāṃ lambamānāmurasi tava tathā bhāvaye ratnamālām || 100.6 ||

Adhyaya : 1029

Shloka :   6

अङ्गे पञ्चाङ्गरागैरतिशयविकसत्सौरभाकृष्टलोकंलीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् । शक्राश्मन्यस्ततप्तोज्वलकनकनिभं पीतचेलं दधानंध्यायामो दीप्तरश्मिस्फुटमणिरशनाकिङ्गिणीमण्डितं त्वाम् ॥ 100.7 ॥
aṅge pañcāṅgarāgairatiśayavikasatsaurabhākṛṣṭalokaṃlīnānekatrilokīvitatimapi kṛśāṃ bibhrataṃ madhyavallīm | śakrāśmanyastataptojvalakanakanibhaṃ pītacelaṃ dadhānaṃdhyāyāmo dīptaraśmisphuṭamaṇiraśanākiṅgiṇīmaṇḍitaṃ tvām || 100.7 ||

Adhyaya : 1030

Shloka :   7

ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमायाविश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ । आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपाळीसमुद्गच्छायां जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे ॥ 100.8 ॥
ūrū cārū tavorū ghanamasṛṇarucau cittacorau ramāyāviśvakṣobhaṃ viśaṅkya dhruvamaniśamubhau pītacelāvṛtāṅgau | ānamrāṇāṃ purastānnyasanadhṛtasamastārthapāळ्īsamudgacchāyāṃ jānudvayaṃ ca kramapṛthulamanojñe ca jaṅghe niṣeve || 100.8 ||

Adhyaya : 1031

Shloka :   8

मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तंपादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् । उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाऽश्रितानांसन्तापध्वान्तहत्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥ 100.9 ॥
mañjīraṃ mañjunādairiva padabhajanaṃ śreya ityālapantaṃpādāgraṃ bhrāntimajjatpraṇatajanamanomandaroddhārakūrmam | uttuṅgātāmrarājannakharahimakarajyotsnayā cā'śritānāṃsantāpadhvāntahattrīṃ tatimanukalaye maṅgalāmaṅgulīnām || 100.9 ||

Adhyaya : 1032

Shloka :   9

योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासोभक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् । नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिन्धोहृत्वा निःशेषतापान्प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥ 100.10 ॥
yogīndrāṇāṃ tvadaṅgeṣvadhikasumadhuraṃ muktibhājāṃ nivāsobhaktānāṃ kāmavarṣadyutarukisalayaṃ nātha te pādamūlam | nityaṃ cittasthitaṃ me pavanapurapate kṛṣṇa kāruṇyasindhohṛtvā niḥśeṣatāpānpradiśatu paramānandasandohalakṣmīm || 100.10 ||

Adhyaya : 1033

Shloka :   10

अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ क्षमेथाःस्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् । द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेनस्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम् ॥ 100.11 ॥
ajñātvā te mahattvaṃ yadiha nigaditaṃ viśvanātha kṣamethāḥstotraṃ caitatsahasrottaramadhikataraṃ tvatprasādāya bhūyāt | dvedhā nārāyaṇīyaṃ śrutiṣu ca januṣā stutyatāvarṇanenasphītaṃ līlāvatārairidamiha kurutāmāyurārogyasaukhyam || 100.11 ||

Adhyaya : 1034

Shloka :   11

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In