| |
|

This overlay will guide you through the buttons:

समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा । निजमन्तरमन्तरायहीनं चरितं ते कथयन्सुखं निनाय ॥ 14.1 ॥
समनुस्मृत-तावक-अङ्घ्रि-युग्मः स मनुः पङ्कज-सम्भव-अङ्ग-जन्मा । निजम् अन्तरम् अन्तराय-हीनम् चरितम् ते कथयन् सुखम् निनाय ॥ १४।१ ॥
samanusmṛta-tāvaka-aṅghri-yugmaḥ sa manuḥ paṅkaja-sambhava-aṅga-janmā . nijam antaram antarāya-hīnam caritam te kathayan sukham nināya .. 14.1 ..
समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा । धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥ 14.2 ॥
समये खलु तत्र कर्दम-आख्यः द्रुहिण-छाय-भवः तदीय-वाचा । धृत-सर्ग-रसः निसर्ग-रम्यम् भगवन् त्वाम् अयुतम् समाः सिषेवे ॥ १४।२ ॥
samaye khalu tatra kardama-ākhyaḥ druhiṇa-chāya-bhavaḥ tadīya-vācā . dhṛta-sarga-rasaḥ nisarga-ramyam bhagavan tvām ayutam samāḥ siṣeve .. 14.2 ..
गरुडोपरि काळमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् । हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥ 14.3 ॥
गरुड-उपरि काळ-मेघ-कम्रम् विलसत्-केलि-सरोज-पाणि-पद्मम् । हसित-उल्लसित-आननम् विभो त्वम् वपुः आविष्कुरुषे स्म कर्दमाय ॥ १४।३ ॥
garuḍa-upari kāl̤a-megha-kamram vilasat-keli-saroja-pāṇi-padmam . hasita-ullasita-ānanam vibho tvam vapuḥ āviṣkuruṣe sma kardamāya .. 14.3 ..
स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः । कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥ 14.4 ॥
स्तुवते पुलक-आवृताय तस्मै मनु-पुत्रीम् दयिताम् नवा अपि पुत्रीः । कपिलम् च सुतम् स्वम् एव पश्चात् स्व-गतिम् च अपि अनुगृह्य निर्गतः अभूः ॥ १४।४ ॥
stuvate pulaka-āvṛtāya tasmai manu-putrīm dayitām navā api putrīḥ . kapilam ca sutam svam eva paścāt sva-gatim ca api anugṛhya nirgataḥ abhūḥ .. 14.4 ..
स मनुश्शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या । भवदीरितनारदोपदिष्टस्समगात्कर्दममागतिप्रतीक्षम् ॥ 14.5 ॥
स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या । भवत्-ईरित-नारद-उपदिष्टः समगात् कर्दमम् आगति-प्रतीक्षम् ॥ १४।५ ॥
sa manuḥ śatarūpayā mahiṣyā guṇavatyā sutayā ca devahūtyā . bhavat-īrita-nārada-upadiṣṭaḥ samagāt kardamam āgati-pratīkṣam .. 14.5 ..
मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ । भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥ 14.6 ॥
मनुना उपहृताम् च देवहूतिम् तरुणी-रत्नम् अवाप्य कर्दमः असौ । भवत्-अर्चन-निर्वृतः अपि तस्याम् दृढ-शुश्रूषणया प्रसादम् ॥ १४।६ ॥
manunā upahṛtām ca devahūtim taruṇī-ratnam avāpya kardamaḥ asau . bhavat-arcana-nirvṛtaḥ api tasyām dṛḍha-śuśrūṣaṇayā prasādam .. 14.6 ..
सपुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने । वनिताकुलसङ्कुलो नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥ 14.7 ॥
स पुनर् त्वद्-उपासन-प्रभावात् दयिता-काम-कृते कृते विमाने । वनिता-कुल-सङ्कुलः नव-आत्मा व्यहरत् देव-पथेषु देवहूत्या ॥ १४।७ ॥
sa punar tvad-upāsana-prabhāvāt dayitā-kāma-kṛte kṛte vimāne . vanitā-kula-saṅkulaḥ nava-ātmā vyaharat deva-patheṣu devahūtyā .. 14.7 ..
शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः । वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥ 14.8 ॥
शत-वर्षम् अथ व्यतीत्य सः अयम् नव कन्याः समवाप्य धन्य-रूपाः । वन-यान-समुद्यतः अपि कान्ता-हित-कृत् त्वद्-जनन-उत्सुकः न्यवात्सीत् ॥ १४।८ ॥
śata-varṣam atha vyatītya saḥ ayam nava kanyāḥ samavāpya dhanya-rūpāḥ . vana-yāna-samudyataḥ api kāntā-hita-kṛt tvad-janana-utsukaḥ nyavātsīt .. 14.8 ..
निजभर्तृगिरा भवन्निषेवा निरतायामथ देव देवहूत्याम् । कपिलस्त्वमजायथा जनानां प्रथयिष्यन्परमात्मतत्त्वविद्याम् ॥ 14.9 ॥
निज-भर्तृ-गिरा भवत्-निषेवा निरतायाम् अथ देव देवहूत्याम् । कपिलः त्वम् अजायथाः जनानाम् प्रथयिष्यन् परमात्म-तत्त्व-विद्याम् ॥ १४।९ ॥
nija-bhartṛ-girā bhavat-niṣevā niratāyām atha deva devahūtyām . kapilaḥ tvam ajāyathāḥ janānām prathayiṣyan paramātma-tattva-vidyām .. 14.9 ..
वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै । कपिलात्मक वायुमदिरेशत्वरितं त्वं परिपाहि मां गदौघात् ॥ 14.10 ॥
वनम् एयुषि कर्दमे प्रसन्ने मत-सर्वस्वम् उपादिशन् जनन्यै । कपिल-आत्मक वायु-मदिरा-ईश-त्वरितम् त्वम् परिपाहि माम् गद-ओघात् ॥ १४।१० ॥
vanam eyuṣi kardame prasanne mata-sarvasvam upādiśan jananyai . kapila-ātmaka vāyu-madirā-īśa-tvaritam tvam paripāhi mām gada-oghāt .. 14.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In