| |
|

This overlay will guide you through the buttons:

समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा । निजमन्तरमन्तरायहीनं चरितं ते कथयन्सुखं निनाय ॥ 14.1 ॥
samanusmṛtatāvakāṅghriyugmaḥ sa manuḥ paṅkajasambhavāṅgajanmā . nijamantaramantarāyahīnaṃ caritaṃ te kathayansukhaṃ nināya .. 14.1 ..
समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा । धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥ 14.2 ॥
samaye khalu tatra kardamākhyo druhiṇacchāyabhavastadīyavācā . dhṛtasargaraso nisargaramyaṃ bhagavaṃstvāmayutaṃ samāḥ siṣeve .. 14.2 ..
गरुडोपरि काळमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् । हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥ 14.3 ॥
garuḍopari kāl̤ameghakamraṃ vilasatkelisarojapāṇipadmam . hasitollasitānanaṃ vibho tvaṃ vapurāviṣkuruṣe sma kardamāya .. 14.3 ..
स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः । कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥ 14.4 ॥
stuvate pulakāvṛtāya tasmai manuputrīṃ dayitāṃ navāpi putrīḥ . kapilaṃ ca sutaṃ svameva paścāt svagatiṃ cāpyanugṛhya nirgato'bhūḥ .. 14.4 ..
स मनुश्शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या । भवदीरितनारदोपदिष्टस्समगात्कर्दममागतिप्रतीक्षम् ॥ 14.5 ॥
sa manuśśatarūpayā mahiṣyā guṇavatyā sutayā ca devahūtyā . bhavadīritanāradopadiṣṭassamagātkardamamāgatipratīkṣam .. 14.5 ..
मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ । भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥ 14.6 ॥
manunopahṛtāṃ ca devahūtiṃ taruṇīratnamavāpya kardamo'sau . bhavadarcananirvṛto'pi tasyāṃ dṛḍhaśuśrūṣaṇayā dadhau prasādam .. 14.6 ..
सपुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने । वनिताकुलसङ्कुलो नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥ 14.7 ॥
sapunastvadupāsanaprabhāvāddayitākāmakṛte kṛte vimāne . vanitākulasaṅkulo navātmā vyaharaddevapatheṣu devahūtyā .. 14.7 ..
शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः । वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥ 14.8 ॥
śatavarṣamatha vyatītya so'yaṃ nava kanyāḥ samavāpya dhanyarūpāḥ . vanayānasamudyato'pi kāntāhitakṛttvajjananotsuko nyavātsīt .. 14.8 ..
निजभर्तृगिरा भवन्निषेवा निरतायामथ देव देवहूत्याम् । कपिलस्त्वमजायथा जनानां प्रथयिष्यन्परमात्मतत्त्वविद्याम् ॥ 14.9 ॥
nijabhartṛgirā bhavanniṣevā niratāyāmatha deva devahūtyām . kapilastvamajāyathā janānāṃ prathayiṣyanparamātmatattvavidyām .. 14.9 ..
वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै । कपिलात्मक वायुमदिरेशत्वरितं त्वं परिपाहि मां गदौघात् ॥ 14.10 ॥
vanameyuṣi kardame prasanne matasarvasvamupādiśañjananyai . kapilātmaka vāyumadireśatvaritaṃ tvaṃ paripāhi māṃ gadaughāt .. 14.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In