स्तुवते पुलक-आवृताय तस्मै मनु-पुत्रीम् दयिताम् नवा अपि पुत्रीः । कपिलम् च सुतम् स्वम् एव पश्चात् स्व-गतिम् च अपि अनुगृह्य निर्गतः अभूः ॥ १४।४ ॥
TRANSLITERATION
stuvate pulaka-āvṛtāya tasmai manu-putrīm dayitām navā api putrīḥ . kapilam ca sutam svam eva paścāt sva-gatim ca api anugṛhya nirgataḥ abhūḥ .. 14.4 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.