| |
|

This overlay will guide you through the buttons:

अजामिळो नाम महीसुरः पुरा चरन्विभो धर्म पथान् गृहाश्रमी । गुरोर्गिरा काननमेत्य दृष्टवान्सुघृष्टशीलां कुलटां मदाकुलाम् ॥ 22.1 ॥
ajāmil̤o nāma mahīsuraḥ purā caranvibho dharma pathān gṛhāśramī . gurorgirā kānanametya dṛṣṭavānsughṛṣṭaśīlāṃ kulaṭāṃ madākulām .. 22.1 ..
स्वतः प्रशान्तोऽपि तदाहृताशयः स्वधर्ममुत्सृज्य तया समारमन् । अधर्मकारी दशमी भवन्पुनर्दधौ भवन्नामयुते सुते रतिम् ॥ 22.2 ॥
svataḥ praśānto'pi tadāhṛtāśayaḥ svadharmamutsṛjya tayā samāraman . adharmakārī daśamī bhavanpunardadhau bhavannāmayute sute ratim .. 22.2 ..
स मृत्युकाले यमराजकिङ्करान् भयङ्करांस्त्रीनभिलक्षयन्भिया । पुरा मनाक्त्वत्स्मृतिवासनाबलाज्जुहाव नारायणनामकं सुतम् ॥ 22.3 ॥
sa mṛtyukāle yamarājakiṅkarān bhayaṅkarāṃstrīnabhilakṣayanbhiyā . purā manāktvatsmṛtivāsanābalājjuhāva nārāyaṇanāmakaṃ sutam .. 22.3 ..
दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् । पुरोऽभिपेतुर्भवदीयपार्षदाश्चतुर्भुजाः पीतपटा मनोरमाः ॥ 22.4 ॥
durāśayasyāpi tadātvanirgatatvadīyanāmākṣaramātravaibhavāt . puro'bhipeturbhavadīyapārṣadāścaturbhujāḥ pītapaṭā manoramāḥ .. 22.4 ..
अमुं च संपाश्य विकर्षतो भतान् विमुञ्चतेत्यारुरुधुर्बलादमी । निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥ 22.5 ॥
amuṃ ca saṃpāśya vikarṣato bhatān vimuñcatetyārurudhurbalādamī . nivāritāste ca bhavajjanaistadā tadīyapāpaṃ nikhilaṃ nyavedayan .. 22.5 ..
भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्दिताः । न निष्कृतिः किईं विदिता भवादृशामिति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22.6 ॥
bhavantu pāpāni kathaṃ tu niṣkṛte kṛte'pi bho daṇḍanamasti paṇditāḥ . na niṣkṛtiḥ kiīṃ viditā bhavādṛśāmiti prabho tvatpuruṣā babhāṣire .. 22.6 ..
श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनाम् । अनन्तसेवा तु निकृन्तति द्वयीमिति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22.7 ॥
śrutismṛtibhyāṃ vihitā vratādayaḥ punanti pāpaṃ na lunanti vāsanām . anantasevā tu nikṛntati dvayīmiti prabho tvatpuruṣā babhāṣire .. 22.7 ..
अनेन भो जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता । तदग्रहीन्नाम भयाकुलो हरेरिति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22.8 ॥
anena bho janmasahasrakoṭibhiḥ kṛteṣu pāpeṣvapi niṣkṛtiḥ kṛtā . tadagrahīnnāma bhayākulo hareriti prabho tvatpuruṣā babhāṣire .. 22.8 ..
नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान्महिमास्य तादृशः । यथाग्निरेधांसि यथौषधं गदानिति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22.9 ॥
nṛṇāmabuddhyāpi mukundakīrtanaṃ dahatyaghaughānmahimāsya tādṛśaḥ . yathāgniredhāṃsi yathauṣadhaṃ gadāniti prabho tvatpuruṣā babhāṣire .. 22.9 ..
इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते । भवत्स्मृतिं कञ्चन कालमाचरन्भवत्पदं प्रापि भवद्भटैरसौ ॥ 22.10 ॥
itīritairyāmyabhaṭairapāsṛte bhavadbhaṭānāṃ ca gaṇe tirohite . bhavatsmṛtiṃ kañcana kālamācaranbhavatpadaṃ prāpi bhavadbhaṭairasau .. 22.10 ..
स्वकिङ्गरावेदनशङ्कितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति । स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव वातालय पाहि माम् ॥ 22.11 ॥
svakiṅgarāvedanaśaṅkito yamastvadaṅghribhakteṣu na gamyatāmiti . svakīyabhṛtyānaśiśikṣaduccakaiḥ sa deva vātālaya pāhi mām .. 22.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In