उद्गच्छतस्तव करादमृतं हरत्सुदैत्येषु तानशरणाननुनीय देवान् । सधस्तिरोदधिथ देव भवत्प्रभावाद्उद्यत्सयूथ्यकलहा दितिजा बभूवुः ॥ 29.1 ॥
udgacchatastava karādamṛtaṃ haratsudaityeṣu tānaśaraṇānanunīya devān | sadhastirodadhitha deva bhavatprabhāvādudyatsayūthyakalahā ditijā babhūvuḥ || 29.1 ||
श्यामां रुचापि वयसापि तनुं तदानींप्राप्तोऽसि तुङ्गकुचमण्डलंभङ्गुरां त्वम् । पीयुषकुम्भकलहं परिमुच्य सर्वेतृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥ 29.2 ॥
śyāmāṃ rucāpi vayasāpi tanuṃ tadānīṃprāpto'si tuṅgakucamaṇḍalaṃbhaṅgurāṃ tvam | pīyuṣakumbhakalahaṃ parimucya sarvetṛṣṇākulāḥ pratiyayustvadurojakumbhe || 29.2 ||
का त्वं मृगाक्षि विभजस्व सुधामिमामित्यारूढरागविवशानभियाचतोऽमून् । विश्वस्यते मयि कथं कुलटास्मि दैत्याइत्यालपन्नपि सुविश्वसितानतानीः ॥ 29.3 ॥
kā tvaṃ mṛgākṣi vibhajasva sudhāmimāmityārūḍharāgavivaśānabhiyācato'mūn | viśvasyate mayi kathaṃ kulaṭāsmi daityāityālapannapi suviśvasitānatānīḥ || 29.3 ||
मोदात्सुधाकलशमेषु ददत्सु सा त्वंदुश्चेष्टितं मम सहध्वमिति ब्रुवाणा । पङ्क्तिप्रभेदविनिवेशितदेवदैत्यालीलाविलासगतिभिः समदाः सुधां ताम् ॥ 29.4 ॥
modātsudhākalaśameṣu dadatsu sā tvaṃduśceṣṭitaṃ mama sahadhvamiti bruvāṇā | paṅktiprabhedaviniveśitadevadaityālīlāvilāsagatibhiḥ samadāḥ sudhāṃ tām || 29.4 ||
अस्मास्वियं प्रणयिनीत्युसुरेषु तेषुजोषं स्थितेष्वथ समाप्य सुधां सुरेषु । त्वं भक्तलोकवशगो निजरूपमेत्यस्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥ 29.5 ॥
asmāsviyaṃ praṇayinītyusureṣu teṣujoṣaṃ sthiteṣvatha samāpya sudhāṃ sureṣu | tvaṃ bhaktalokavaśago nijarūpametyasvarbhānumardhaparipītasudhaṃ vyalāvīḥ || 29.5 ||
त्वत्तः सुधाहरणयोग्यफलं परेषुदत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् । घोरेऽथ मूर्छति रणे बलिदैत्यमायाव्यामोहिते सुरगणे त्वमिहाविरासीः ॥ 29.6 ॥
tvattaḥ sudhāharaṇayogyaphalaṃ pareṣudattvā gate tvayi suraiḥ khalu te vyagṛhṇan | ghore'tha mūrchati raṇe balidaityamāyāvyāmohite suragaṇe tvamihāvirāsīḥ || 29.6 ||
त्वं कालनेमिमथ मालिसुखाञ्जघन्थशक्रो जघान बलिजम्भवलान् सपाकान् । शुष्कार्द्रदुष्करवधे नमुचौ च लूनेफेनेन नारदगिरा न्यरुणो रणं त्वम् ॥ 29.7 ॥
tvaṃ kālanemimatha mālisukhāñjaghanthaśakro jaghāna balijambhavalān sapākān | śuṣkārdraduṣkaravadhe namucau ca lūnephenena nāradagirā nyaruṇo raṇaṃ tvam || 29.7 ||
योषावपुर्दनुजमोहनमाहितं तेश्रुत्वं विलोकनकुतूहलवान्महेशः । भूतैस्समं गिरिजया च गतः पदं तेस्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥ 29.8 ॥
yoṣāvapurdanujamohanamāhitaṃ teśrutvaṃ vilokanakutūhalavānmaheśaḥ | bhūtaissamaṃ girijayā ca gataḥ padaṃ testutvābravīdabhimataṃ tvamatho tirodhāḥ || 29.8 ||
आरामसीमनि च कन्दुकघातलीलालोलायमाननयनां कमनीं मनोज्ञाम् । त्वामेष वीक्ष्य विगळद्वसनां मनोभूवेगादनङ्गरिपुरङ्ग समालिलिङ्ग ॥ 29.9 ॥
ārāmasīmani ca kandukaghātalīlālolāyamānanayanāṃ kamanīṃ manojñām | tvāmeṣa vīkṣya vigaळdvasanāṃ manobhūvegādanaṅgaripuraṅga samāliliṅga || 29.9 ||
भूयोऽपि विद्रुतवतीमुपधाव्य देवोवीर्यप्रमोक्षविकसत्परमार्थबोधः । त्वन्मानितस्तव महत्वमुवाच देव्यैतत्तादृशस्त्वमव वातनिकेतनाथ ॥ 29.10 ॥
bhūyo'pi vidrutavatīmupadhāvya devovīryapramokṣavikasatparamārthabodhaḥ | tvanmānitastava mahatvamuvāca devyaitattādṛśastvamava vātaniketanātha || 29.10 ||