Narayaneeyam

Dashakam 38

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
आनन्दरूप भगवन्नयि तेऽवतारेप्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः । कान्तिव्रजैरिव घनाघनमण्डलैर्द्यामावृण्वती विरुरुचे किल वर्षवेला ॥ 38.1 ॥
ānandarūpa bhagavannayi te'vatāreprāpte pradīptabhavadaṅga nirīyamāṇaiḥ | kāntivrajairiva ghanāghanamaṇḍalairdyāmāvṛṇvatī viruruce kila varṣavelā || 38.1 ||

Adhyaya : 386

Shloka :   1

आशासु शीतलतरासु पयोदतोयैराशासिताप्तिविवशेषु च सज्जनेषु । नैशाकरोदयविधौ निशि मध्यमायांक्लेशापहस्त्रिजगतां त्वमिहाऽविरासीः ॥ 38.2 ॥
āśāsu śītalatarāsu payodatoyairāśāsitāptivivaśeṣu ca sajjaneṣu | naiśākarodayavidhau niśi madhyamāyāṃkleśāpahastrijagatāṃ tvamihā'virāsīḥ || 38.2 ||

Adhyaya : 387

Shloka :   2

बाल्यसृशापि वपुषा दधुषा विभूतीरुद्यत्किरीटकटकाङ्गदहारभासा । शङ्खारिवारिजगदापरिभासितेनमेघासितेन परिलेसिथ सूतिगेहे ॥ 38.3 ॥
bālyasṛśāpi vapuṣā dadhuṣā vibhūtīrudyatkirīṭakaṭakāṅgadahārabhāsā | śaṅkhārivārijagadāparibhāsitenameghāsitena parilesitha sūtigehe || 38.3 ||

Adhyaya : 388

Shloka :   3

वक्षःस्थलीसुखनिलानविलासिलक्ष्मीमन्दाक्षलक्षितकटाक्षविमोक्षभेदैः । तन्मन्दिरस्य खलकंसकृतामलक्ष्मीमुन्मार्जयन्निव विरेजिथ वासुदेव ॥ 38.4 ॥
vakṣaḥsthalīsukhanilānavilāsilakṣmīmandākṣalakṣitakaṭākṣavimokṣabhedaiḥ | tanmandirasya khalakaṃsakṛtāmalakṣmīmunmārjayanniva virejitha vāsudeva || 38.4 ||

Adhyaya : 389

Shloka :   4

शौरिस्तु धीरमुनिमण्डलचेतसोऽपिदूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् । आनन्दबष्पपुळकोद्गमगद्गदार्द्रस्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ॥ 38.5 ॥
śauristu dhīramunimaṇḍalacetaso'pidūrasthitaṃ vapurudīkṣya nijekṣaṇābhyām | ānandabaṣpapuळkodgamagadgadārdrastuṣṭāva dṛṣṭimakarandarasaṃ bhavantam || 38.5 ||

Adhyaya : 390

Shloka :   5

देव प्रसीद परपूरुष तापवल्लीनिर्लूनदात्र समनेत्र कलाविलासिन् । खेदानपाकुरु कृपागुरुभिः कटाक्षैर्इत्यादि तेन मुदितेन चिरं नुतोऽभूः ॥ 38.6 ॥
deva prasīda parapūruṣa tāpavallīnirlūnadātra samanetra kalāvilāsin | khedānapākuru kṛpāgurubhiḥ kaṭākṣairityādi tena muditena ciraṃ nuto'bhūḥ || 38.6 ||

Adhyaya : 391

Shloka :   6

मात्रा च नेत्रसलिलास्तृतगात्रवल्ल्यास्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् । प्राचीनजन्मयुगळं प्रतिबोध्य ताभ्यांमातुर्गिरा दधिथ मानुषबालवेषम् ॥ 38.7 ॥
mātrā ca netrasalilāstṛtagātravallyāstotrairabhiṣṭutaguṇaḥ karuṇālayastvam | prācīnajanmayugaळṃ pratibodhya tābhyāṃmāturgirā dadhitha mānuṣabālaveṣam || 38.7 ||

Adhyaya : 392

Shloka :   7

त्वत्प्रेरिस्ततदनु नन्दतनूजया तेव्यत्यासमारचयितुं स हि शूरसूनुः । त्वां हस्तयोरधृत चित्ताविधार्यमार्यैरम्भोरुहस्थकळहंसकिशोररम्यम् ॥ 38.8 ॥
tvatpreristatadanu nandatanūjayā tevyatyāsamāracayituṃ sa hi śūrasūnuḥ | tvāṃ hastayoradhṛta cittāvidhāryamāryairambhoruhasthakaळhaṃsakiśoraramyam || 38.8 ||

Adhyaya : 393

Shloka :   8

जाता तदा पुशुपसद्मनि योगनिद्रानिद्राविमुद्रितमथाकृत पौरलोकम् । त्वत्प्रेरणात्किमिह चित्रमचेतनैर्यद्द्वारैः स्वयं व्यघटि सङ्गटितैस्सुगाढम् ॥ 38.9 ॥
jātā tadā puśupasadmani yoganidrānidrāvimudritamathākṛta pauralokam | tvatpreraṇātkimiha citramacetanairyaddvāraiḥ svayaṃ vyaghaṭi saṅgaṭitaissugāḍham || 38.9 ||

Adhyaya : 394

Shloka :   9

शेषेण भूरिफणवारितवारिणाऽथस्वैरं प्रदर्शितपथो मणिदीपितेन । त्वां धारयन् स खलु धन्यतमः प्रतस्थेसोऽयं त्वमीश मम नाशय रोगवेगान् ॥ 38.10 ॥
śeṣeṇa bhūriphaṇavāritavāriṇā'thasvairaṃ pradarśitapatho maṇidīpitena | tvāṃ dhārayan sa khalu dhanyatamaḥ pratastheso'yaṃ tvamīśa mama nāśaya rogavegān || 38.10 ||

Adhyaya : 395

Shloka :   10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In