व्यक्ताव्यक्तमिदं न किञ्cइदभवत्प्राक्प्राकृतप्रक्षये मायायाम् गुणसाम्यरुद्धविकृउतौ त्वय्यागतायां लयम । नो मृत्युश्cअ तदामृतं cअ समभून्नाह्नो न रात्रेः स्थिति स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥ 5.1 ॥
PADACHEDA
व्यक्त-अव्यक्तम् इदम् न किञ्चिद् अभवत् प्राक् प्राकृत-प्रक्षये मायायाम् गुण-साम्य-रुद्ध-विकृउतौ त्वयि आगतायाम् । नः मृत्युः च तदा अमृतम् च समभूत् न अह्नः न रात्रेः स्थिति तत्र एकः त्वम् अशिष्यथाः किल पर-आनन्द-प्रकाश-आत्मना ॥ ५।१ ॥
TRANSLITERATION
vyakta-avyaktam idam na kiñcid abhavat prāk prākṛta-prakṣaye māyāyām guṇa-sāmya-ruddha-vikṛutau tvayi āgatāyām . naḥ mṛtyuḥ ca tadā amṛtam ca samabhūt na ahnaḥ na rātreḥ sthiti tatra ekaḥ tvam aśiṣyathāḥ kila para-ānanda-prakāśa-ātmanā .. 5.1 ..