त्वयि विहरणलोले बालजालैः प्रलम्बप्रमथनसविळम्बे धेनवः स्वैरचाराः । तृणकुतुकनिविष्टा दूरदूरं चरन्त्यःकिमपि विपिनमैषीकाख्यमीषांबभूवुः ॥ 58.1 ॥
tvayi viharaṇalole bālajālaiḥ pralambapramathanasaviळmbe dhenavaḥ svairacārāḥ | tṛṇakutukaniviṣṭā dūradūraṃ carantyaḥkimapi vipinamaiṣīkākhyamīṣāṃbabhūvuḥ || 58.1 ||
अनधिगतनिदाघक्रौर्यबृन्दावनान्तात्बहिरिदमुपयाताः काननं धेनवस्ताः । तव विरहविषण्णा ऊष्मलग्रीष्मतापप्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥ 58.2 ॥
anadhigatanidāghakrauryabṛndāvanāntātbahiridamupayātāḥ kānanaṃ dhenavastāḥ | tava virahaviṣaṇṇā ūṣmalagrīṣmatāpaprasaravisaradambhasyākulāḥ stambhamāpuḥ || 58.2 ||
तदनु सह सहायैर्दूरमन्विष्य शौरेगळितसरणिमुञ्जारण्यसञ्जातखेदम् । पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात्त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥ 58.3 ॥
tadanu saha sahāyairdūramanviṣya śauregaळ्itasaraṇimuñjāraṇyasañjātakhedam | paśukulamabhivīkṣya kṣipramānetumārāttvayi gatavati hī hī sarvato'gnirjajṛmbhe || 58.3 ||
सकलहरिति दीप्ते घोरभाङ्कारभीमेशिखिनि विहतमार्गा अर्धदग्धा इवार्ताः । अहह भुवनबन्धो पाहि पाहीति सर्वेशरणमुपगतास्त्वां तापहर्तारमेकम् ॥ 58.4 ॥
sakalahariti dīpte ghorabhāṅkārabhīmeśikhini vihatamārgā ardhadagdhā ivārtāḥ | ahaha bhuvanabandho pāhi pāhīti sarveśaraṇamupagatāstvāṃ tāpahartāramekam || 58.4 ||
अलमलमतिभीत्य सर्वतो मीलयध्वंभृशमिति तव वाचा मीलिताक्षेषु तेषु । क्वनु दवदहनोऽसौ कुत्र मुञ्जाटवी सासपदि ववृतिरे ते हन्त भण्डीरदेशे ॥ 58.5 ॥
alamalamatibhītya sarvato mīlayadhvaṃbhṛśamiti tava vācā mīlitākṣeṣu teṣu | kvanu davadahano'sau kutra muñjāṭavī sāsapadi vavṛtire te hanta bhaṇḍīradeśe || 58.5 ||
जय जय तव माया केयमीशेति तेषांनुतिभिरुदितहासो बद्वनानाविलासः । पुनरपि विपिनान्ते प्राचरः पाटलादिप्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥ 58.6 ॥
jaya jaya tava māyā keyamīśeti teṣāṃnutibhiruditahāso badvanānāvilāsaḥ | punarapi vipinānte prācaraḥ pāṭalādiprasavanikaramātragrāhyagharmānubhāve || 58.6 ||
त्वयि विमुखविमोच्चैस्तापभारं वहन्तंतव भजनवदन्तः पङ्कमुच्छोषयन्तम् । तव भुजवदुदञ्चत् भूरितेजःप्रवाहंतपसमयमनैषीर्यामुनेषु स्थलेषु ॥ 58.7 ॥
tvayi vimukhavimoccaistāpabhāraṃ vahantaṃtava bhajanavadantaḥ paṅkamucchoṣayantam | tava bhujavadudañcat bhūritejaḥpravāhaṃtapasamayamanaiṣīryāmuneṣu sthaleṣu || 58.7 ||
तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभिर्विकसदमलविद्यूत्पीतवासोविलासैः । सकलभुवनभाजां हर्षदां वर्षवेलांक्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥ 58.8 ॥
tadanu jaladajālaistvadvapustulyabhābhirvikasadamalavidyūtpītavāsovilāsaiḥ | sakalabhuvanabhājāṃ harṣadāṃ varṣavelāṃkṣitidharakuhareṣu svairavāsī vyanaiṣīḥ || 58.8 ||
कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रःशिखिकुलनवकेकाकाकुभिः स्तोत्रकारी । स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं चप्रविदधदनुभेजे देव गोवर्धनोऽसौ ॥ 58.9 ॥
kuharatalaniviṣṭaṃ tvāṃ gariṣṭhaṃ girīndraḥśikhikulanavakekākākubhiḥ stotrakārī | sphuṭakuṭajakadambastomapuṣpāñjaliṃ capravidadhadanubheje deva govardhano'sau || 58.9 ||
अथ शरदमुपेतां तां भवद्भक्तचेतोविमलसलिलपूरां मानयन्काननेषु । तृणाममलवनान्ते चारु सञ्चारयन् गाःपवनपुरपते त्वं देहि मे देहसौख्यम् ॥ 58.10 ॥
atha śaradamupetāṃ tāṃ bhavadbhaktacetovimalasalilapūrāṃ mānayankānaneṣu | tṛṇāmamalavanānte cāru sañcārayan gāḥpavanapurapate tvaṃ dehi me dehasaukhyam || 58.10 ||