Narayaneeyam

Dashakam 61

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
ततश्च वृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः । हृदन्तरे भक्ततरद्विजाङ्गनाकदम्बकानुग्रहणाग्रहं वहन् ॥ 61.1 ॥
tataśca vṛndāvanato'tidūrato vanaṃ gatastvaṃ khalu gopagokulaiḥ | hṛdantare bhaktataradvijāṅganākadambakānugrahaṇāgrahaṃ vahan || 61.1 ||

Adhyaya : 619

Shloka :   1

ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् । अदूरतो यज्ञपरान् द्विजान्प्रति व्यसर्जयो दीदिवियाचनाय तान् ॥ 61.2 ॥
tato nirīkṣyāśaraṇe vanāntare kiśoralokaṃ kṣudhitaṃ tṛṣākulam | adūrato yajñaparān dvijānprati vyasarjayo dīdiviyācanāya tān || 61.2 ||

Adhyaya : 620

Shloka :   2

गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो । श्रुतिस्थिरा अप्यभिनिन्द्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः ॥ 61.3 ॥
gateṣvatho teṣvabhidhāya te'bhidhāṃ kumārakeṣvodanayāciṣu prabho | śrutisthirā apyabhinindyuraśrutiṃ na kiñcidūcuśca mahīsurottamāḥ || 61.3 ||

Adhyaya : 621

Shloka :   3

अनादरात् खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वसु । चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते ॥ 61.4 ॥
anādarāt khinnadhiyo hi bālakāḥ samāyayuryuktamidaṃ hi yajvasu | cirādabhaktāḥ khalu te mahīsurāḥ kathaṃ hi bhaktaṃ tvayi taiḥ samarpyate || 61.4 ||

Adhyaya : 622

Shloka :   4

निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः । इति स्मितार्द्रं भवतेरिता गतास्ते दारका दारजनं ययाचिरे ॥ 61.5 ॥
nivedayadhvaṃ gṛhiṇījanāya māṃ diśeyurannaṃ karuṇākulā imāḥ | iti smitārdraṃ bhavateritā gatāste dārakā dārajanaṃ yayācire || 61.5 ||

Adhyaya : 623

Shloka :   5

गृहीतनाम्नि त्वयि सम्भ्रमाकुलाश्चतुर्विधं भोज्यरसं प्रगृह्य ताः । चिरं धृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥ 61.6 ॥
gṛhītanāmni tvayi sambhramākulāścaturvidhaṃ bhojyarasaṃ pragṛhya tāḥ | ciraṃ dhṛtatvatpravilokanāgrahāḥ svakairniruddhā api tūrṇamāyayuḥ || 61.6 ||

Adhyaya : 624

Shloka :   6

विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते । निधाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ताः ॥ 61.7 ॥
vilolapiñchaṃ cikure kapolayoḥ samullasatkuṇḍalamārdramīkṣite | nidhāya bāhuṃ suhṛdaṃsasīmani sthitaṃ bhavantaṃ samalokayanta tāḥ || 61.7 ||

Adhyaya : 625

Shloka :   7

तदा च काचित्त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना । तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्यमहो कृतिन्यसौ ॥ 61.8 ॥
tadā ca kācittvadupāgamodyatā gṛhītahastā dayitena yajvanā | tadaiva sañcintya bhavantamañjasā viveśa kaivalyamaho kṛtinyasau || 61.8 ||

Adhyaya : 626

Shloka :   8

आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् । विलोक्य यज्ञाय विसर्जयन्निमाश्चकर्थ भर्तॄनपि तास्वगर्हणान् ॥ 61.9 ॥
ādāya bhojyānyanugṛhya tāḥ punastvadaṅgasaṅgaspṛhayojjhatīrgṛham | vilokya yajñāya visarjayannimāścakartha bhartṝnapi tāsvagarhaṇān || 61.9 ||

Adhyaya : 627

Shloka :   9

निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः । प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश निरुन्धि मे गदान् ॥ 61.10 ॥
nirūpya doṣaṃ nijamaṅganājane vilokya bhaktiṃ ca punarvicāribhiḥ | prabuddhatattvaistvamabhiṣṭuto dvijairmarutpurādhīśa nirundhi me gadān || 61.10 ||

Adhyaya : 628

Shloka :   10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In