Narayaneeyam

Dashakam 62

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
कदाचिद्गोपालान् विहितमखसम्भारविभवान्निरीक्ष्य त्वं शौरे मघवमदमुध्वंसितुमनाः । विजानन्नप्येतान् विनयमृदु नन्दादिपशुपानपृच्छः को वायं जनक भवतामुद्यम इति ॥ 62.1 ॥
kadācidgopālān vihitamakhasambhāravibhavānnirīkṣya tvaṃ śaure maghavamadamudhvaṃsitumanāḥ | vijānannapyetān vinayamṛdu nandādipaśupānapṛcchaḥ ko vāyaṃ janaka bhavatāmudyama iti || 62.1 ||

Adhyaya : 629

Shloka :   1

बभाषे नन्दस्त्वां सुत ननु विधेयो मघवतोमखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् । नृणां वर्षायत्तं निखिलमुपजीव्यं महितलेविशेषादस्माकं तृणसलिलजीवा हि पशवः ॥ 62.2 ॥
babhāṣe nandastvāṃ suta nanu vidheyo maghavatomakho varṣe varṣe sukhayati sa varṣeṇa pṛthivīm | nṛṇāṃ varṣāyattaṃ nikhilamupajīvyaṃ mahitaleviśeṣādasmākaṃ tṛṇasalilajīvā hi paśavaḥ || 62.2 ||

Adhyaya : 630

Shloka :   2

इति श्रुत्वा वाचं पितुरयि भवानाह सरसंधिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् । अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितांमहारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥ 62.3 ॥
iti śrutvā vācaṃ piturayi bhavānāha sarasaṃdhigetanno satyaṃ maghavajanitā vṛṣṭiriti yat | adṛṣṭaṃ jīvānāṃ sṛjati khalu vṛṣṭiṃ samucitāṃmahāraṇye vṛkṣāḥ kimiva balimindrāya dadate || 62.3 ||

Adhyaya : 631

Shloka :   3

इदं तावत्सत्यं यदिह पशवो नः कुलधनंतदाजीव्यायासौ बलिरचलभर्त्रे समुचितः । सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितलेततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनाम् ॥ 62.4 ॥
idaṃ tāvatsatyaṃ yadiha paśavo naḥ kuladhanaṃtadājīvyāyāsau baliracalabhartre samucitaḥ | surebhyo'pyutkṛṣṭā nanu dharaṇidevāḥ kṣititaletataste'pyārādhyā iti jagaditha tvaṃ nijajanām || 62.4 ||

Adhyaya : 632

Shloka :   4

भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपाद्विजेन्द्रानर्चन्तो बलिमददुरुच्चैः क्षितिभृते । व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुतास्त्वमादः शैलात्मा बलिमखिलमाभीरपुरतः ॥ 62.5 ॥
bhavadvācaṃ śrutvā bahumatiyutāste'pi paśupādvijendrānarcanto balimadaduruccaiḥ kṣitibhṛte | vyadhuḥ prādakṣiṇyaṃ subhṛśamanamannādarayutāstvamādaḥ śailātmā balimakhilamābhīrapurataḥ || 62.5 ||

Adhyaya : 633

Shloka :   5

अवोचश्चैवं तान्किमिह वितथं मे निगदितंगिरीन्द्रो नन्वेषु स्वबलिमुपभूङ्क्ते स्ववपुषा । अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलंसमस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥ 62.6 ॥
avocaścaivaṃ tānkimiha vitathaṃ me nigaditaṃgirīndro nanveṣu svabalimupabhūṅkte svavapuṣā | ayaṃ gotro gotradviṣi ca kupite rakṣitumalaṃsamastānityuktā jahṛṣurakhilā gokulajuṣaḥ || 62.6 ||

Adhyaya : 634

Shloka :   6

परिप्रीताः याताः खलु भवदुपेता व्रजजुषोव्रजं यावत्तावन्निजमखविभङ्गं निशमयन् । भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयोन सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥ 62.7 ॥
pariprītāḥ yātāḥ khalu bhavadupetā vrajajuṣovrajaṃ yāvattāvannijamakhavibhaṅgaṃ niśamayan | bhavantaṃ jānannapyadhikarajasākrāntahṛdayona sehe devendrastvaduparacitātmonnatirapi || 62.7 ||

Adhyaya : 635

Shloka :   7

मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयंविधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा । ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमितिप्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥ 62.8 ॥
manuṣyatvaṃ yāto madhubhidapi deveṣvavinayaṃvidhatte cennaṣṭastridaśasadasāṃ ko'pi mahimā | tataśca dhvaṃsiṣye paśupahatakasya śriyamitipravṛttastvāṃ jetuṃ sa kila maghavā durmadanidhiḥ || 62.8 ||

Adhyaya : 636

Shloka :   8

त्वदावासं हन्तुं प्रलयजलदानम्बरभुविप्रहिण्वन् बिभ्राणः कुलिशमयमभ्रेभगमनः । प्रतस्थेऽन्यैरन्तर्दहनमरुदाद्यैर्विहसितोभवन्माया नैव त्रिभुवनपते मोहयति कम् ॥ 62.9 ॥
tvadāvāsaṃ hantuṃ pralayajaladānambarabhuviprahiṇvan bibhrāṇaḥ kuliśamayamabhrebhagamanaḥ | pratasthe'nyairantardahanamarudādyairvihasitobhavanmāyā naiva tribhuvanapate mohayati kam || 62.9 ||

Adhyaya : 637

Shloka :   9

सुरेन्द्रः क्रुद्धश्चेत् द्विजकरुणया शैलकृपयाप्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् । अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन्मरुद्गेहाधीश प्रणुद मुरवैरिन् मम गदान् ॥ 62.10 ॥
surendraḥ kruddhaścet dvijakaruṇayā śailakṛpayāpyanātaṅko'smākaṃ niyata iti viśvāsya paśupān | aho kiṃ nāyāto giribhiditi sañcintya nivasanmarudgehādhīśa praṇuda muravairin mama gadān || 62.10 ||

Adhyaya : 638

Shloka :   10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In