Narayaneeyam

Dashakam 87

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः । त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥ 87.1 ॥
kucelanāmā bhavataḥ satīrthyatāṃ gataḥ sa sāndīpanimandire dvijaḥ | tvadekarāgeṇa dhanādiniḥspṛho dināni ninye praśamī gṛhāśramī || 87.1 ||

Adhyaya : 890

Shloka :   1

समानशीलाऽपि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी । कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥ 87.2 ॥
samānaśīlā'pi tadīyavallabhā tathaiva no cittajayaṃ sameyuṣī | kadācidūce bata vṛttilabdhaye ramāpatiḥ kiṃ na sakhā niṣevyate || 87.2 ||

Adhyaya : 891

Shloka :   2

इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे । तदा त्वदालोकनकौतुकाद्ययौ वहन्पटान्ते पृथुकानुपायनम् ॥ 87.3 ॥
itīrito'yaṃ priyayā kṣudhārtayā jugupsamāno'pi dhane madāvahe | tadā tvadālokanakautukādyayau vahanpaṭānte pṛthukānupāyanam || 87.3 ||

Adhyaya : 892

Shloka :   3

गतोऽयमाश्चर्यमयीं भवत्पूरीं गृहेषु शैब्याभवनं समेयिवान् । प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥ 87.4 ॥
gato'yamāścaryamayīṃ bhavatpūrīṃ gṛheṣu śaibyābhavanaṃ sameyivān | praviśya vaikuṇṭhamivāpa nirvṛtiṃ tavātisambhāvanayā tu kiṃ punaḥ || 87.4 ||

Adhyaya : 893

Shloka :   4

प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाऽकथयः पुरा कृतम् । यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने ॥ 87.5 ॥
prapūjitaṃ taṃ priyayā ca vījitaṃ kare gṛhītvā'kathayaḥ purā kṛtam | yadindhanārthaṃ gurudāracoditairapartuvarṣaṃ tadamarṣi kānane || 87.5 ||

Adhyaya : 894

Shloka :   5

त्रपाजुषोऽस्मात्पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया । कृतं कृतं नन्वियतेति सम्भ्रमाद्रमा किलोपेत्य करं रुरोध ते ॥ 87.6 ॥
trapājuṣo'smātpṛthukaṃ balādatha pragṛhya muṣṭau sakṛdāśite tvayā | kṛtaṃ kṛtaṃ nanviyateti sambhramādramā kilopetya karaṃ rurodha te || 87.6 ||

Adhyaya : 895

Shloka :   6

भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् । बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥ 87.7 ॥
bhakteṣu bhaktena sa mānitastvayā purīṃ vasannekaniśāṃ mahāsukham | batāparedyurdraviṇaṃ vinā yayau vicitrarūpastava khalvanugrahaḥ || 87.7 ||

Adhyaya : 896

Shloka :   7

यदि ह्ययचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ । त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् ॥ 87.8 ॥
yadi hyayaciṣyamadāsyadacyuto vadāmi bhāryāṃ kimiti vrajannasau | tvaduktilīlāsmitamagnadhīḥ punaḥ kramādapaśyanmaṇidīpramālayam || 87.8 ||

Adhyaya : 897

Shloka :   8

किं मार्गविभ्रंश इति भ्रमन्क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् । सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् ॥ 87.9 ॥
kiṃ mārgavibhraṃśa iti bhramankṣaṇaṃ gṛhaṃ praviṣṭaḥ sa dadarśa vallabhām | sakhīparītāṃ maṇihemabhūṣitāṃ bubodha ca tvatkaruṇāṃ mahādbhutām || 87.9 ||

Adhyaya : 898

Shloka :   9

स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ । त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश हरस्व मे गदान् ॥ 87.10 ॥
sa ratnaśālāsu vasannapi svayaṃ samunnamadbhaktibharo'mṛtaṃ yayau | tvamevamāpūritabhaktavāñchito marutpurādhīśa harasva me gadān || 87.10 ||

Adhyaya : 899

Shloka :   10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In