श्रीकृष्ण त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टेर्मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मनैव । यत्तावत्त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गेधावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन् ॥ 91.1 ॥
śrīkṛṣṇa tvatpadopāsanamabhayatamaṃ baddhamithyārthadṛṣṭermartyasyārtasya manye vyapasarati bhayaṃ yena sarvātmanaiva | yattāvattvatpraṇītāniha bhajanavidhīnāsthito mohamārgedhāvannapyāvṛtākṣaḥ skhalati na kuhaciddevadevākhilātman || 91.1 ||
भूमन् कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मायद्यत्कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि । जात्यापीह श्वपाकस्त्वयि निहितमनः कर्मवागिन्द्रियार्थप्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद्विप्रवर्यः ॥ 91.2 ॥
bhūman kāyena vācā muhurapi manasā tvadbalapreritātmāyadyatkurve samastaṃ tadiha paratare tvayyasāvarpayāmi | jātyāpīha śvapākastvayi nihitamanaḥ karmavāgindriyārthaprāṇo viśvaṃ punīte na tu vimukhamanāstvatpadādvipravaryaḥ || 91.2 ||
भीतिर्नाम द्वितीयाद्भवति ननु मनःकल्पितं च द्वितीयंतेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्याम् । मायाविद्धे तु तस्मिन्पुनरपि न तथा भाति मायाधिनाथंतं त्वां भक्त्या महत्या सततमनुभजन्नीश भीतिं विजह्याम् ॥ 91.3 ॥
bhītirnāma dvitīyādbhavati nanu manaḥkalpitaṃ ca dvitīyaṃtenaikyābhyāsaśīlo hṛdayamiha yathāśakti buddhyā nirundhyām | māyāviddhe tu tasminpunarapi na tathā bhāti māyādhināthaṃtaṃ tvāṃ bhaktyā mahatyā satatamanubhajannīśa bhītiṃ vijahyām || 91.3 ||
भक्तेरुत्पत्तिवृद्धी तव चरणजुषं सङ्गमेनैव पुंसामासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन । तत्सङ्गो देव भूयान्मम खलु सततं तन्मुखादुन्मिषद्भिस्त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुद्धूतपापा ॥ 91.4 ॥
bhakterutpattivṛddhī tava caraṇajuṣaṃ saṅgamenaiva puṃsāmāsādye puṇyabhājāṃ śriya iva jagati śrīmatāṃ saṅgamena | tatsaṅgo deva bhūyānmama khalu satataṃ tanmukhādunmiṣadbhistvanmāhātmyaprakārairbhavati ca sudṛḍhā bhaktiruddhūtapāpā || 91.4 ||
श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयोगायन्क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा । उद्यद्धासः कदचित्कुहाचिदपि रुदन्क्वापि गर्जन्प्रगायन्नुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयम् ॥ 91.5 ॥
śreyomārgeṣu bhaktāvadhikabahumatirjanmakarmāṇi bhūyogāyankṣemāṇi nāmānyapi tadubhayataḥ pradrutaṃ pradrutātmā | udyaddhāsaḥ kadacitkuhācidapi rudankvāpi garjanpragāyannunmādīva pranṛtyannayi kuru karuṇāṃ lokabāhyaścareyam || 91.5 ||
भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान्मृगादीन्मर्त्यान्मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि । त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदार्ढ्यं विरागस्त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते यत्नभेदं विनैव ॥ 91.6 ॥
bhūtānyetāni bhūtātmakamapi sakalaṃ pakṣimatsyānmṛgādīnmartyānmitrāṇi śatrūnapi yamitamatistvanmayānyānamāni | tvatsevāyāṃ hi sidhyenmama tava kṛpayā bhaktidārḍhyaṃ virāgastvattattvasyāvabodho'pi ca bhuvanapate yatnabhedaṃ vinaiva || 91.6 ||
नो मुह्यन्क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वाच्चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः । इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधाज्ज्योत्स्नाभिस्त्वन्नखेन्दोरधिकशिशिरितेनात्मना सञ्चरेयम् ॥ 91.7 ॥
no muhyankṣuttṛḍādyairbhavasaraṇibhavaistvannilīnāśayatvāccintāsātatyaśālī nimiṣalavamapi tvatpadādaprakampaḥ | iṣṭāniṣṭeṣu tuṣṭivyasanavirahito māyikatvāvabodhājjyotsnābhistvannakhendoradhikaśiśiritenātmanā sañcareyam || 91.7 ||
भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत्त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा । अर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मेत्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वम् ॥ 91.8 ॥
bhūteṣveṣu tvadaikyasmṛtisamadhigatau nādhikāro'dhunā cettvatprema tvatkamaitrī jaḍamatiṣu kṛpā dviṭsu bhūyādupekṣā | arcāyāṃ vā samarcākutukamurutaraśraddhayā vardhatāṃ metvatsaṃsevī tathāpi drutamupalabhate bhaktalokottamatvam || 91.8 ||
आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्तीजीवान्भूयिष्ठकर्मावलिविवशगतीन् दुःखजाले क्षिपन्ती । त्वन्माया माभिभून्मामयि भुवनपते कल्पते तत्प्रशान्त्यैत्वत्पादे भक्तिरेवेत्यवददयि विभो सिद्धयोगी प्रबुद्धः ॥ 91.9 ॥
āvṛtya tvatsvarūpaṃ kṣitijalamarudādyātmanā vikṣipantījīvānbhūyiṣṭhakarmāvalivivaśagatīn duḥkhajāle kṣipantī | tvanmāyā mābhibhūnmāmayi bhuvanapate kalpate tatpraśāntyaitvatpāde bhaktirevetyavadadayi vibho siddhayogī prabuddhaḥ || 91.9 ||
दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्याल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भवत्भक्तिभूमा । मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहेतस्यायं पूर्वरङ्गः पवनपुरपते नाशयाशेषरोगान् ॥ 91.10 ॥
duḥkhānyālokya jantuṣvalamuditaviveko'hamācāryavaryāllabdhvā tvadrūpatattvaṃ guṇacaritakathādyudbhavatbhaktibhūmā | māyāmenāṃ taritvā paramasukhamaye tvatpade moditāhetasyāyaṃ pūrvaraṅgaḥ pavanapurapate nāśayāśeṣarogān || 91.10 ||