bhūtāni etāni bhūta-ātmakam api sakalam pakṣi-matsyān mṛga-ādīn martyān mitrāṇi śatrūn api yamita-matiḥ tvad-mayāni ānamāni . tvad-sevāyām hi sidhyet mama tava kṛpayā bhakti-dārḍhyam virāgaḥ tvad-tattvasya avabodhaḥ api ca bhuvana-pate yatna-bhedam vinā eva .. 91.6 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.