आ कडारादेका संज्ञा । १.४.१ ।
ā kaḍārādekā saṃjñā | 1.4.1 ।
आ & कडारात् & एका & संज्ञा
ā & kaḍārāt & ekā & saṃjñā
विप्रतिषेधे परं कार्यम् । १.४.२ ।
vipratiṣedhe paraṃ kāryam | 1.4.2 ।
विप्रतिषेधे & परम् & कार्यम्
vipratiṣedhe & param & kāryam
यू स्त्र्याख्यौ नदी । १.४.३ ।
yū stryākhyau nadī | 1.4.3 ।
यू सुपां (सुलुक् (..) इत्येन विभक्तिर्लुप्यतेऽत्र।) स्त्र्याख्यौ & नदी
yū supāṃ (suluk (..) ityena vibhaktirlupyate'tra|) stryākhyau & nadī
नेयङुवङ्स्थानावस्त्री । १.४.४ ।
neyaṅuvaṅsthānāvastrī | 1.4.4 ।
न & इयङुवङ्स्थानौ & अस्त्री
na & iyaṅuvaṅsthānau & astrī
वाऽऽमि । १.४.५ ।
vā''mi | 1.4.5 ।
वा & आमि
vā & āmi
ङिति ह्रस्वश्च । १.४.६ ।
ṅiti hrasvaśca | 1.4.6 ।
ङिति & ह्रस्वश् & च
ṅiti & hrasvaś & ca
शेषो घ्यसखि । १.४.७ ।
śeṣo ghyasakhi | 1.4.7 ।
शेषः & घि & असखि
śeṣaḥ & ghi & asakhi
पतिः समास एव । १.४.८ ।
patiḥ samāsa eva | 1.4.8 ।
पतिः & समासे & एव
patiḥ & samāse & eva
षष्ठीयुक्तश्छन्दसि वा । १.४.९ ।
ṣaṣṭhīyuktaśchandasi vā | 1.4.9 ।
षष्ठीयुक्तः & छन्दसि & वा
ṣaṣṭhīyuktaḥ & chandasi & vā
ह्रस्वं लघु । १.४.१० ।
hrasvaṃ laghu | 1.4.10 ।
ह्रस्वम् & लघु
hrasvam & laghu
संयोगे गुरु । १.४.११ ।
saṃyoge guru | 1.4.11 ।
संयोगे & गुरु
saṃyoge & guru
दीर्घं च । १.४.१२ ।
dīrghaṃ ca | 1.4.12 ।
दीर्घम् & च
dīrgham & ca
यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् । १.४.१३ ।
yasmāt pratyayavidhistadādi pratyaye'ṅgam | 1.4.13 ।
यस्मात् & प्रत्ययविधिः & तदादि & प्रत्यये & अङ्गम्
yasmāt & pratyayavidhiḥ & tadādi & pratyaye & aṅgam
सुप्तिङन्तं पदम् । १.४.१४ ।
suptiṅantaṃ padam | 1.4.14 ।
सुप्तिङन्तम् & पदम्
suptiṅantam & padam
नः क्ये । १.४.१५ ।
naḥ kye | 1.4.15 ।
नः & क्ये
naḥ & kye
सिति च । १.४.१६ ।
siti ca | 1.4.16 ।
सिति & च
siti & ca
स्वादिष्वसर्वनामस्थाने । १.४.१७ ।
svādiṣvasarvanāmasthāne | 1.4.17 ।
स्वादिषु & असर्वनमस्थाने
svādiṣu & asarvanamasthāne
यचि भम् । १.४.१८ ।
yaci bham | 1.4.18 ।
यचि & भम्
yaci & bham
तसौ मत्वर्थे । १.४.१९ ।
tasau matvarthe | 1.4.19 ।
तसौ & मत्वर्थे
tasau & matvarthe
अयस्मयादीनि च्छन्दसि । १.४.२० ।
ayasmayādīni cchandasi | 1.4.20 ।
अयस्मयादीनि & छन्दसि
ayasmayādīni & chandasi
बहुषु बहुवचनम् । १.४.२१ ।
bahuṣu bahuvacanam | 1.4.21 ।
बहुषु & बहुवचनम्
bahuṣu & bahuvacanam
द्व्येकयोर्द्विवचनैकवचने । १.४.२२ ।
dvyekayordvivacanaikavacane | 1.4.22 ।
द्व्-येकयोः & द्विवचनैकवचने
dv-yekayoḥ & dvivacanaikavacane
कारके । १.४.२३ ।
kārake | 1.4.23 ।
कारके
kārake
ध्रुवमपायेऽपादानम् । १.४.२४ ।
dhruvamapāye'pādānam | 1.4.24 ।
ध्रुवम् & अपाये & अपादानम्
dhruvam & apāye & apādānam
भीत्रार्थानां भयहेतुः । १.४.२५ ।
bhītrārthānāṃ bhayahetuḥ | 1.4.25 ।
भीत्रार्थानाम् & भयहेतुः
bhītrārthānām & bhayahetuḥ
पराजेरसोढः । १.४.२६ ।
parājerasoḍhaḥ | 1.4.26 ।
पराजेः & असोढः
parājeḥ & asoḍhaḥ
वारणार्थानां ईप्सितः । १.४.२७ ।
vāraṇārthānāṃ īpsitaḥ | 1.4.27 ।
वारणार्थानाम् & ईप्सितः
vāraṇārthānām & īpsitaḥ
अन्तर्द्धौ येनादर्शनमिच्छति । १.४.२८ ।
antarddhau yenādarśanamicchati | 1.4.28 ।
अन्तर्द्धौ & येन & अदर्शनम् & इच्छति तिङन्तं पदम
antarddhau & yena & adarśanam & icchati tiṅantaṃ padama
आख्यातोपयोगे । १.४.२९ ।
ākhyātopayoge | 1.4.29 ।
आख्याता & उपयोगे
ākhyātā & upayoge
जनिकर्तुः प्रकृतिः । १.४.३० ।
janikartuḥ prakṛtiḥ | 1.4.30 ।
जनिकर्तुः & प्रकृतिः
janikartuḥ & prakṛtiḥ
भुवः प्रभवः । १.४.३१ ।
bhuvaḥ prabhavaḥ | 1.4.31 ।
भुवः & प्रभवः
bhuvaḥ & prabhavaḥ
कर्मणा यमभिप्रैति स सम्प्रदानम् । १.४.३२ ।
karmaṇā yamabhipraiti sa sampradānam | 1.4.32 ।
कर्मणा & यम् & अभिप्रैति तिङन्तं पदम्। सः & सम्प्रदानम्
karmaṇā & yam & abhipraiti tiṅantaṃ padam| saḥ & sampradānam
रुच्यर्थानां प्रीयमाणः । १.४.३३ ।
rucyarthānāṃ prīyamāṇaḥ | 1.4.33 ।
रुच्यर्थानाम् & प्रीयमाणः
rucyarthānām & prīyamāṇaḥ
श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः । १.४.३४ ।
ślāghahnuṅsthāśapāṃ jñīpsyamānaḥ | 1.4.34 ।
श्लाघह्नुङ्स्थाशपाम् & ज्ञीप्स्यमानः
ślāghahnuṅsthāśapām & jñīpsyamānaḥ
धारेरुत्तमर्णः । १.४.३५ ।
dhāreruttamarṇaḥ | 1.4.35 ।
धारेः & उत्तमर्णः
dhāreḥ & uttamarṇaḥ
स्पृहेरीप्सितः । १.४.३६ ।
spṛherīpsitaḥ | 1.4.36 ।
स्पृहेः & ईप्सितः
spṛheḥ & īpsitaḥ
क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः । १.४.३७ ।
krudhadruherṣyā'sūyārthānāṃ yaṃ prati kopaḥ | 1.4.37 ।
क्रुधद्रुहेर्ष्यासूयार्थानाम् & यम् & प्रति & कोपः
krudhadruherṣyāsūyārthānām & yam & prati & kopaḥ
क्रुधद्रुहोरुपसृष्टयोः कर्म । १.४.३८ ।
krudhadruhorupasṛṣṭayoḥ karma | 1.4.38 ।
क्रुधद्रुहोः & उपसृष्टयोः & कर्म
krudhadruhoḥ & upasṛṣṭayoḥ & karma
राधीक्ष्योर्यस्य विप्रश्नः । १.४.३९ ।
rādhīkṣyoryasya vipraśnaḥ | 1.4.39 ।
राधीक्ष्योः & यस्य & विप्रश्नः
rādhīkṣyoḥ & yasya & vipraśnaḥ
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता । १.४.४० ।
pratyāṅbhyāṃ śruvaḥ pūrvasya kartā | 1.4.40 ।
प्रत्याङ्भ्याम् & श्रुवः & पूर्वस्य & कर्ता
pratyāṅbhyām & śruvaḥ & pūrvasya & kartā
अनुप्रतिगृणश्च । १.४.४१ ।
anupratigṛṇaśca | 1.4.41 ।
अनुप्रतिगृणः & च
anupratigṛṇaḥ & ca
साधकतमं करणम् । १.४.४२ ।
sādhakatamaṃ karaṇam | 1.4.42 ।
साधकतमम् & करणम्
sādhakatamam & karaṇam
दिवः कर्म च । १.४.४३ ।
divaḥ karma ca | 1.4.43 ।
दिवः & कर्म & च
divaḥ & karma & ca
परिक्रयणे सम्प्रदानमन्यतरस्याम् । १.४.४४ ।
parikrayaṇe sampradānamanyatarasyām | 1.4.44 ।
परिक्रयणे & सम्प्रदानम् & अन्यतरस्याम्
parikrayaṇe & sampradānam & anyatarasyām
आधारोऽधिकरणम् । १.४.४५ ।
ādhāro'dhikaraṇam | 1.4.45 ।
आधारः & अधिकरणम्
ādhāraḥ & adhikaraṇam
अधिशीङ्स्थाऽऽसां कर्म । १.४.४६ ।
adhiśīṅsthā''sāṃ karma | 1.4.46 ।
अधिशीङ्स्थाऽऽसाम् & कर्म
adhiśīṅsthā''sām & karma
अभिनिविशश्च । १.४.४७ ।
abhiniviśaśca | 1.4.47 ।
अभिनिविशः & च
abhiniviśaḥ & ca
उपान्वध्याङ्वसः । १.४.४८ ।
upānvadhyāṅvasaḥ | 1.4.48 ।
उपान्वध्याङ्वसः
upānvadhyāṅvasaḥ
कर्तुरीप्सिततमं कर्म । १.४.४९ ।
karturīpsitatamaṃ karma | 1.4.49 ।
कर्तुः & ईप्सिततमम् & कर्म
kartuḥ & īpsitatamam & karma
तथायुक्तं चानिप्सीतम् । १.४.५० ।
tathāyuktaṃ cānipsītam | 1.4.50 ।
तथा & युक्तम् & च & आनिप्सीतम्
tathā & yuktam & ca & ānipsītam
अकथितं च । १.४.५१ ।
akathitaṃ ca | 1.4.51 ।
अकथितम् & च
akathitam & ca
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता १.४.५२ ।
gatibuddhipratyavasānārtha - śabdakarmākarmakāṇāmaṇi kartā sa no 1.4.52 ।
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् & अणि। कर्ता & सः & णौ
gatibuddhipratyavasānārtha - śabdakarmākarmakāṇām & aṇi | kartā & saḥ & ṇau
हृक्रोरन्यतरस्याम् । १.४.५३ ।
hṛkroranyatarasyām | 1.4.53 ।
हृक्रोः & अन्यतरस्याम्
hṛkroḥ & anyatarasyām
स्वतन्त्रः कर्ता । १.४.५४ ।
svatantraḥ kartā | 1.4.54 ।
स्वतन्त्रः & कर्ता
svatantraḥ & kartā
तत्प्रयोजको हेतुश्च । १.४.५५ ।
tatprayojako hetuśca | 1.4.55 ।
तत्प्रयोजकः & हेतुः & च
tatprayojakaḥ & hetuḥ & ca
प्राग्रीश्वरान्निपाताः । १.४.५६ ।
prāgrīśvarānnipātāḥ | 1.4.56 ।
प्राक् & रीश्वरात् & निपाताः
prāk & rīśvarāt & nipātāḥ
चादयोऽसत्त्वे । १.४.५७ ।
cādayo'sattve | 1.4.57 ।
चादयः & असत्त्वे
cādayaḥ & asattve
प्रादयः । १.४.५८ ।
prādayaḥ | 1.4.58 ।
प्रादयः
prādayaḥ
उपसर्गाः क्रियायोगे । १.४.५९ ।
upasargāḥ kriyāyoge | 1.4.59 ।
उपसर्गाः & क्रियायोगे
upasargāḥ & kriyāyoge
गतिश्च । १.४.६० ।
gatiśca | 1.4.60 ।
गतिः & च
gatiḥ & ca
ऊर्यादिच्विडाचश्च । १.४.६१ ।
ūryādicviḍācaśca | 1.4.61 ।
ऊर्यादिच्विडाचः & च
ūryādicviḍācaḥ & ca
अनुकरणं चानितिपरम् । १.४.६२ ।
anukaraṇaṃ cānitiparam | 1.4.62 ।
अनुकरणम् & च & अनितिपरम्
anukaraṇam & ca & anitiparam
आदरानादरयोः सदसती । १.४.६३ ।
ādarānādarayoḥ sadasatī | 1.4.63 ।
आदरानादरयोः & सदसती
ādarānādarayoḥ & sadasatī
भूषणेऽलम् । १.४.६४ ।
bhūṣaṇe'lam | 1.4.64 ।
भूषणे & अलम्
bhūṣaṇe & alam
अन्तरपरिग्रहे । १.४.६५ ।
antaraparigrahe | 1.4.65 ।
अन्तः & अपरिग्रहे
antaḥ & aparigrahe
कणेमनसी श्रद्धाप्रतीघाते । १.४.६६ ।
kaṇemanasī śraddhāpratīghāte | 1.4.66 ।
कणेमनसी & श्रद्धाप्रतीघाते
kaṇemanasī & śraddhāpratīghāte
पुरोऽव्ययम् । १.४.६७ ।
puro'vyayam | 1.4.67 ।
पुरः & अव्ययम्
puraḥ & avyayam
अस्तं च । १.४.६८ ।
astaṃ ca | 1.4.68 ।
अस्तम् & च
astam & ca
अच्छ गत्यर्थवदेषु । १.४.६९ ।
accha gatyarthavadeṣu | 1.4.69 ।
अच्छ & गत्यर्थवदेषु
accha & gatyarthavadeṣu
अदोऽनुपदेशे । १.४.७० ।
ado'nupadeśe | 1.4.70 ।
अदः & अनुपदेशे
adaḥ & anupadeśe
तिरोऽन्तर्द्धौ । १.४.७१ ।
tiro'ntarddhau | 1.4.71 ।
तिरः & अन्तर्द्धौ
tiraḥ & antarddhau
विभाषा कृञि । १.४.७२ ।
vibhāṣā kṛñi | 1.4.72 ।
विभाषा & कृञि
vibhāṣā & kṛñi
उपाजेऽन्वाजे । १.४.७३ ।
upāje'nvāje | 1.4.73 ।
उपाजेऽन्वाजे (विभक्तिप्रतिरूपकौ निपातौ
upāje'nvāje (vibhaktipratirūpakau nipātau
साक्षात्प्रभृतीनि च । १.४.७४ ।
sākṣātprabhṛtīni ca | 1.4.74 ।
साक्षात्प्रभृतीनि & च
sākṣātprabhṛtīni & ca
अनत्याधान उरसिमनसी । १.४.७५ ।
anatyādhāna urasimanasī | 1.4.75 ।
अनत्याधाने & उरसिमनसी
anatyādhāne & urasimanasī
मध्येपदेनिवचने च । १.४.७६ ।
madhyepadenivacane ca | 1.4.76 ।
मध्ये , पदे , निवचने (लुप्तप्रथमान्तनिर्देशः) च
madhye , pade , nivacane (luptaprathamāntanirdeśaḥ) ca
नित्यं हस्ते पाणावुपयमने । १.४.७७ ।
nityaṃ haste pāṇāvupayamane | 1.4.77 ।
नित्यम् & हस्ते , पाणौ (विभक्तिप्रतिरूपकौ निपातौ) उपयमने
nityam & haste , pāṇau (vibhaktipratirūpakau nipātau) upayamane
प्राध्वं बन्धने । १.४.७८ ।
prādhvaṃ bandhane | 1.4.78 ।
प्राध्वम् & बन्धने
prādhvam & bandhane
जीविकोपनिषदावौपम्ये । १.४.७९ ।
jīvikopaniṣadāvaupamye | 1.4.79 ।
जीविकोपनिषदौ & औपम्ये
jīvikopaniṣadau & aupamye
ते प्राग्धातोः । १.४.८० ।
te prāgdhātoḥ | 1.4.80 ।
ते & प्राग् & धातोः
te & prāg & dhātoḥ
छन्दसि परेऽपि । १.४.८१ ।
chandasi pare'pi | 1.4.81 ।
छन्दसि & परे & अपि
chandasi & pare & api
व्यवहिताश्च । १.४.८२ ।
vyavahitāśca | 1.4.82 ।
व्यवहिताः & च
vyavahitāḥ & ca
कर्मप्रवचनीयाः । १.४.८३ ।
karmapravacanīyāḥ | 1.4.83 ।
कर्मप्रवचनीयाः
karmapravacanīyāḥ
अनुर्लक्षणे । १.४.८४ ।
anurlakṣaṇe | 1.4.84 ।
अनुः & लक्षणे
anuḥ & lakṣaṇe
तृतीयाऽर्थे । १.४.८५ ।
tṛtīyā'rthe | 1.4.85 ।
तृतीयाऽर्थे & ( तृतीयायाः अर्थः तृतीयार्थः , तस्मिन् षष्ठीतत्पुरुषः
tṛtīyā'rthe & ( tṛtīyāyāḥ arthaḥ tṛtīyārthaḥ , tasmin ṣaṣṭhītatpuruṣaḥ
हीने । १.४.८६ ।
hīne | 1.4.86 ।
हीने
hīne
उपोऽधिके च । १.४.८७ ।
upo'dhike ca | 1.4.87 ।
उपः & अधिके & च
upaḥ & adhike & ca
अपपरी वर्जने । १.४.८८ ।
apaparī varjane | 1.4.88 ।
अपपरी & वर्जने
apaparī & varjane
आङ् मर्यादावचने । १.४.८९ ।
āṅ maryādāvacane | 1.4.89 ।
आङ् & मर्यादावचने
āṅ & maryādāvacane
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः । १.४.९० ।
lakṣaṇetthambhūtākhyāna - bhāgavīpsāsu pratiparyanavaḥ | 1.4.90 ।
लक्षणेत्थम्भूताख्यानभागवीप्सासु & प्रतिपर्यनवः
lakṣaṇetthambhūtākhyāna - bhāgavīpsāsu & pratiparyanavaḥ
अभिरभागे । १.४.९१ ।
abhirabhāge | 1.4.91 ।
अभिः & अभागे
abhiḥ & abhāge
प्रतिः प्रतिनिधिप्रतिदानयोः । १.४.९२ ।
pratiḥ pratinidhipratidānayoḥ | 1.4.92 ।
प्रतिः & प्रतिनिधिप्रतिदानयोः
pratiḥ & pratinidhipratidānayoḥ
अधिपरी अनर्थकौ । १.४.९३ ।
adhiparī anarthakau | 1.4.93 ।
अधिपरी & अनर्थकौ
adhiparī & anarthakau
सुः पूजायाम् । १.४.९४ ।
suḥ pūjāyām | 1.4.94 ।
सुः & पूजायाम्
suḥ & pūjāyām
अतिरतिक्रमणे च । १.४.९५ ।
atiratikramaṇe ca | 1.4.95 ।
अतिः & अतिक्रमणे & च
atiḥ & atikramaṇe & ca
अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु । १.४.९६ ।
apiḥ padārthasambhāvanānvava - sargagarhāsamuccayeṣu | 1.4.96 ।
अपिः & पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु
apiḥ & padārthasambhāvanānvava - sargagar hāsamuccayeṣu
अधिरीश्वरे । १.४.९७ ।
adhirīśvare | 1.4.97 ।
अधिः & ईश्वरे
adhiḥ & īśvare
विभाषा कृञि । १.४.९८ ।
vibhāṣā kṛñi | 1.4.98 ।
विभाषा & कृञि
vibhāṣā & kṛñi
लः परस्मैपदम् । १.४.९९ ।
laḥ parasmaipadam | 1.4.99 ।
लः & परस्मैपदम्
laḥ & parasmaipadam
तङानावात्मनेपदम् । १.४.१०० ।
taṅānāvātmanepadam | 1.4.100 ।
तङानौ & आत्मनेपदम्
taṅānau & ātmanepadam
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः । १.४.१०१ ।
tiṅastrīṇi trīṇi prathamamadhyamottamāḥ | 1.4.101 ।
तिङः & त्रीणि & त्रीणि & प्रथममध्यमोत्तमाः
tiṅaḥ & trīṇi & trīṇi & prathamamadhyamottamāḥ
तान्येकवचनद्विवचनबहुवचनान्येकशः । १.४.१०२ ।
tāny ekavacanadvivacana - bahuvacanānyekaśaḥ | 1.4.102 ।
तानि & एकवचनद्विवचनबहुवचनान्येकशः
tāni & ekavacanadvivacana - bahuvacanānyekaśaḥ
सुपः । १.४.१०३ ।
supaḥ | 1.4.103 ।
सुपः
supaḥ
विभक्तिश्च । १.४.१०४ ।
vibhaktiśca | 1.4.104 ।
विभक्तिः & च
vibhaktiḥ & ca
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः । १.४.१०५ ।
yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ | 1.4.105 ।
युष्मदि & उपपदे & समानाधिकरणे & स्थानिनि & अपि & मध्यमः
yuṣmadi & upapade & samānādhikaraṇe & sthānini & api & madhyamaḥ
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च । १.४.१०६ ।
prahāse ca manyopapade manyateruttama ekavacca | 1.4.106 ।
प्रहासे & च & मन्योपपदे & मन्यतेः & उत्तम & एकवत् & च
prahāse & ca & manyopapade & manyateḥ & uttama & ekavat & ca
अस्मद्युत्तमः । १.४.१०७ ।
asmadyuttamaḥ | 1.4.107 ।
अस्मदि & उत्तमः
asmadi & uttamaḥ
शेषे प्रथमः । १.४.१०८ ।
śeṣe prathamaḥ | 1.4.108 ।
शेषे & प्रथमः
śeṣe & prathamaḥ
परः संनिकर्षः संहिता । १.४.१०९ ।
paraḥ saṃnikarṣaḥ saṃhitā | 1.4.109 ।
परः & सन्निकर्षः & संहिता
paraḥ & sannikarṣaḥ & saṃhitā
विरामोऽवसानम् । १.४.११० ।
virāmo'vasānam | 1.4.110 ।
विरामः & अवसानम्
virāmaḥ & avasānam
आ कडारादेका संज्ञा । १.४.१ ।
ā kaḍārādekā saṃjñā | 1.4.1 ।
आ & कडारात् & एका & संज्ञा
ā & kaḍārāt & ekā & saṃjñā
विप्रतिषेधे परं कार्यम् । १.४.२ ।
vipratiṣedhe paraṃ kāryam | 1.4.2 ।
विप्रतिषेधे & परम् & कार्यम्
vipratiṣedhe & param & kāryam
यू स्त्र्याख्यौ नदी । १.४.३ ।
yū stryākhyau nadī | 1.4.3 ।
यू सुपां (सुलुक् (..) इत्येन विभक्तिर्लुप्यतेऽत्र।) स्त्र्याख्यौ & नदी
yū supāṃ (suluk (..) ityena vibhaktirlupyate'tra|) stryākhyau & nadī
नेयङुवङ्स्थानावस्त्री । १.४.४ ।
neyaṅuvaṅsthānāvastrī | 1.4.4 ।
न & इयङुवङ्स्थानौ & अस्त्री
na & iyaṅuvaṅsthānau & astrī
वाऽऽमि । १.४.५ ।
vā''mi | 1.4.5 ।
वा & आमि
vā & āmi
ङिति ह्रस्वश्च । १.४.६ ।
ṅiti hrasvaśca | 1.4.6 ।
ङिति & ह्रस्वश् & च
ṅiti & hrasvaś & ca
शेषो घ्यसखि । १.४.७ ।
śeṣo ghyasakhi | 1.4.7 ।
शेषः & घि & असखि
śeṣaḥ & ghi & asakhi
पतिः समास एव । १.४.८ ।
patiḥ samāsa eva | 1.4.8 ।
पतिः & समासे & एव
patiḥ & samāse & eva
षष्ठीयुक्तश्छन्दसि वा । १.४.९ ।
ṣaṣṭhīyuktaśchandasi vā | 1.4.9 ।
षष्ठीयुक्तः & छन्दसि & वा
ṣaṣṭhīyuktaḥ & chandasi & vā
ह्रस्वं लघु । १.४.१० ।
hrasvaṃ laghu | 1.4.10 ।
ह्रस्वम् & लघु
hrasvam & laghu
संयोगे गुरु । १.४.११ ।
saṃyoge guru | 1.4.11 ।
संयोगे & गुरु
saṃyoge & guru
दीर्घं च । १.४.१२ ।
dīrghaṃ ca | 1.4.12 ।
दीर्घम् & च
dīrgham & ca
यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् । १.४.१३ ।
yasmāt pratyayavidhistadādi pratyaye'ṅgam | 1.4.13 ।
यस्मात् & प्रत्ययविधिः & तदादि & प्रत्यये & अङ्गम्
yasmāt & pratyayavidhiḥ & tadādi & pratyaye & aṅgam
सुप्तिङन्तं पदम् । १.४.१४ ।
suptiṅantaṃ padam | 1.4.14 ।
सुप्तिङन्तम् & पदम्
suptiṅantam & padam
नः क्ये । १.४.१५ ।
naḥ kye | 1.4.15 ।
नः & क्ये
naḥ & kye
सिति च । १.४.१६ ।
siti ca | 1.4.16 ।
सिति & च
siti & ca
स्वादिष्वसर्वनामस्थाने । १.४.१७ ।
svādiṣvasarvanāmasthāne | 1.4.17 ।
स्वादिषु & असर्वनमस्थाने
svādiṣu & asarvanamasthāne
यचि भम् । १.४.१८ ।
yaci bham | 1.4.18 ।
यचि & भम्
yaci & bham
तसौ मत्वर्थे । १.४.१९ ।
tasau matvarthe | 1.4.19 ।
तसौ & मत्वर्थे
tasau & matvarthe
अयस्मयादीनि च्छन्दसि । १.४.२० ।
ayasmayādīni cchandasi | 1.4.20 ।
अयस्मयादीनि & छन्दसि
ayasmayādīni & chandasi
बहुषु बहुवचनम् । १.४.२१ ।
bahuṣu bahuvacanam | 1.4.21 ।
बहुषु & बहुवचनम्
bahuṣu & bahuvacanam
द्व्येकयोर्द्विवचनैकवचने । १.४.२२ ।
dvyekayordvivacanaikavacane | 1.4.22 ।
द्व्-येकयोः & द्विवचनैकवचने
dv-yekayoḥ & dvivacanaikavacane
कारके । १.४.२३ ।
kārake | 1.4.23 ।
कारके
kārake
ध्रुवमपायेऽपादानम् । १.४.२४ ।
dhruvamapāye'pādānam | 1.4.24 ।
ध्रुवम् & अपाये & अपादानम्
dhruvam & apāye & apādānam
भीत्रार्थानां भयहेतुः । १.४.२५ ।
bhītrārthānāṃ bhayahetuḥ | 1.4.25 ।
भीत्रार्थानाम् & भयहेतुः
bhītrārthānām & bhayahetuḥ
पराजेरसोढः । १.४.२६ ।
parājerasoḍhaḥ | 1.4.26 ।
पराजेः & असोढः
parājeḥ & asoḍhaḥ
वारणार्थानां ईप्सितः । १.४.२७ ।
vāraṇārthānāṃ īpsitaḥ | 1.4.27 ।
वारणार्थानाम् & ईप्सितः
vāraṇārthānām & īpsitaḥ
अन्तर्द्धौ येनादर्शनमिच्छति । १.४.२८ ।
antarddhau yenādarśanamicchati | 1.4.28 ।
अन्तर्द्धौ & येन & अदर्शनम् & इच्छति तिङन्तं पदम
antarddhau & yena & adarśanam & icchati tiṅantaṃ padama
आख्यातोपयोगे । १.४.२९ ।
ākhyātopayoge | 1.4.29 ।
आख्याता & उपयोगे
ākhyātā & upayoge
जनिकर्तुः प्रकृतिः । १.४.३० ।
janikartuḥ prakṛtiḥ | 1.4.30 ।
जनिकर्तुः & प्रकृतिः
janikartuḥ & prakṛtiḥ
भुवः प्रभवः । १.४.३१ ।
bhuvaḥ prabhavaḥ | 1.4.31 ।
भुवः & प्रभवः
bhuvaḥ & prabhavaḥ
कर्मणा यमभिप्रैति स सम्प्रदानम् । १.४.३२ ।
karmaṇā yamabhipraiti sa sampradānam | 1.4.32 ।
कर्मणा & यम् & अभिप्रैति तिङन्तं पदम्। सः & सम्प्रदानम्
karmaṇā & yam & abhipraiti tiṅantaṃ padam| saḥ & sampradānam
रुच्यर्थानां प्रीयमाणः । १.४.३३ ।
rucyarthānāṃ prīyamāṇaḥ | 1.4.33 ।
रुच्यर्थानाम् & प्रीयमाणः
rucyarthānām & prīyamāṇaḥ
श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः । १.४.३४ ।
ślāghahnuṅsthāśapāṃ jñīpsyamānaḥ | 1.4.34 ।
श्लाघह्नुङ्स्थाशपाम् & ज्ञीप्स्यमानः
ślāghahnuṅsthāśapām & jñīpsyamānaḥ
धारेरुत्तमर्णः । १.४.३५ ।
dhāreruttamarṇaḥ | 1.4.35 ।
धारेः & उत्तमर्णः
dhāreḥ & uttamarṇaḥ
स्पृहेरीप्सितः । १.४.३६ ।
spṛherīpsitaḥ | 1.4.36 ।
स्पृहेः & ईप्सितः
spṛheḥ & īpsitaḥ
क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः । १.४.३७ ।
krudhadruherṣyā'sūyārthānāṃ yaṃ prati kopaḥ | 1.4.37 ।
क्रुधद्रुहेर्ष्यासूयार्थानाम् & यम् & प्रति & कोपः
krudhadruherṣyāsūyārthānām & yam & prati & kopaḥ
क्रुधद्रुहोरुपसृष्टयोः कर्म । १.४.३८ ।
krudhadruhorupasṛṣṭayoḥ karma | 1.4.38 ।
क्रुधद्रुहोः & उपसृष्टयोः & कर्म
krudhadruhoḥ & upasṛṣṭayoḥ & karma
राधीक्ष्योर्यस्य विप्रश्नः । १.४.३९ ।
rādhīkṣyoryasya vipraśnaḥ | 1.4.39 ।
राधीक्ष्योः & यस्य & विप्रश्नः
rādhīkṣyoḥ & yasya & vipraśnaḥ
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता । १.४.४० ।
pratyāṅbhyāṃ śruvaḥ pūrvasya kartā | 1.4.40 ।
प्रत्याङ्भ्याम् & श्रुवः & पूर्वस्य & कर्ता
pratyāṅbhyām & śruvaḥ & pūrvasya & kartā
अनुप्रतिगृणश्च । १.४.४१ ।
anupratigṛṇaśca | 1.4.41 ।
अनुप्रतिगृणः & च
anupratigṛṇaḥ & ca
साधकतमं करणम् । १.४.४२ ।
sādhakatamaṃ karaṇam | 1.4.42 ।
साधकतमम् & करणम्
sādhakatamam & karaṇam
दिवः कर्म च । १.४.४३ ।
divaḥ karma ca | 1.4.43 ।
दिवः & कर्म & च
divaḥ & karma & ca
परिक्रयणे सम्प्रदानमन्यतरस्याम् । १.४.४४ ।
parikrayaṇe sampradānamanyatarasyām | 1.4.44 ।
परिक्रयणे & सम्प्रदानम् & अन्यतरस्याम्
parikrayaṇe & sampradānam & anyatarasyām
आधारोऽधिकरणम् । १.४.४५ ।
ādhāro'dhikaraṇam | 1.4.45 ।
आधारः & अधिकरणम्
ādhāraḥ & adhikaraṇam
अधिशीङ्स्थाऽऽसां कर्म । १.४.४६ ।
adhiśīṅsthā''sāṃ karma | 1.4.46 ।
अधिशीङ्स्थाऽऽसाम् & कर्म
adhiśīṅsthā''sām & karma
अभिनिविशश्च । १.४.४७ ।
abhiniviśaśca | 1.4.47 ।
अभिनिविशः & च
abhiniviśaḥ & ca
उपान्वध्याङ्वसः । १.४.४८ ।
upānvadhyāṅvasaḥ | 1.4.48 ।
उपान्वध्याङ्वसः
upānvadhyāṅvasaḥ
कर्तुरीप्सिततमं कर्म । १.४.४९ ।
karturīpsitatamaṃ karma | 1.4.49 ।
कर्तुः & ईप्सिततमम् & कर्म
kartuḥ & īpsitatamam & karma
तथायुक्तं चानिप्सीतम् । १.४.५० ।
tathāyuktaṃ cānipsītam | 1.4.50 ।
तथा & युक्तम् & च & आनिप्सीतम्
tathā & yuktam & ca & ānipsītam
अकथितं च । १.४.५१ ।
akathitaṃ ca | 1.4.51 ।
अकथितम् & च
akathitam & ca
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता १.४.५२ ।
gatibuddhipratyavasānārthaśabdakarmākarmakāṇāmaṇi kartā 1.4.52 ।
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् & अणि लुप्तसप्तम्यन्तनिर्देशः। कर्ता & सः & णौ
gatibuddhipratyavasānārthaśabdakarmākarmakāṇām & aṇi luptasaptamyantanirdeśaḥ| kartā & saḥ & ṇau
हृक्रोरन्यतरस्याम् । १.४.५३ ।
hṛkroranyatarasyām | 1.4.53 ।
हृक्रोः & अन्यतरस्याम्
hṛkroḥ & anyatarasyām
स्वतन्त्रः कर्ता । १.४.५४ ।
svatantraḥ kartā | 1.4.54 ।
स्वतन्त्रः & कर्ता
svatantraḥ & kartā
तत्प्रयोजको हेतुश्च । १.४.५५ ।
tatprayojako hetuśca | 1.4.55 ।
तत्प्रयोजकः & हेतुः & च
tatprayojakaḥ & hetuḥ & ca
प्राग्रीश्वरान्निपाताः । १.४.५६ ।
prāgrīśvarānnipātāḥ | 1.4.56 ।
प्राक् & रीश्वरात् & निपाताः
prāk & rīśvarāt & nipātāḥ
चादयोऽसत्त्वे । १.४.५७ ।
cādayo'sattve | 1.4.57 ।
चादयः & असत्त्वे
cādayaḥ & asattve
प्रादयः । १.४.५८ ।
prādayaḥ | 1.4.58 ।
प्रादयः
prādayaḥ
उपसर्गाः क्रियायोगे । १.४.५९ ।
upasargāḥ kriyāyoge | 1.4.59 ।
उपसर्गाः & क्रियायोगे
upasargāḥ & kriyāyoge
गतिश्च । १.४.६० ।
gatiśca | 1.4.60 ।
गतिः & च
gatiḥ & ca
ऊर्यादिच्विडाचश्च । १.४.६१ ।
ūryādicviḍācaśca | 1.4.61 ।
ऊर्यादिच्विडाचः & च
ūryādicviḍācaḥ & ca
अनुकरणं चानितिपरम् । १.४.६२ ।
anukaraṇaṃ cānitiparam | 1.4.62 ।
अनुकरणम् & च & अनितिपरम्
anukaraṇam & ca & anitiparam
आदरानादरयोः सदसती । १.४.६३ ।
ādarānādarayoḥ sadasatī | 1.4.63 ।
आदरानादरयोः & सदसती
ādarānādarayoḥ & sadasatī
भूषणेऽलम् । १.४.६४ ।
bhūṣaṇe'lam | 1.4.64 ।
भूषणे & अलम्
bhūṣaṇe & alam
अन्तरपरिग्रहे । १.४.६५ ।
antaraparigrahe | 1.4.65 ।
अन्तः & अपरिग्रहे
antaḥ & aparigrahe
कणेमनसी श्रद्धाप्रतीघाते । १.४.६६ ।
kaṇemanasī śraddhāpratīghāte | 1.4.66 ।
कणेमनसी & श्रद्धाप्रतीघाते
kaṇemanasī & śraddhāpratīghāte
पुरोऽव्ययम् । १.४.६७ ।
puro'vyayam | 1.4.67 ।
पुरः & अव्ययम्
puraḥ & avyayam
अस्तं च । १.४.६८ ।
astaṃ ca | 1.4.68 ।
अस्तम् & च
astam & ca
अच्छ गत्यर्थवदेषु । १.४.६९ ।
accha gatyarthavadeṣu | 1.4.69 ।
अच्छ & गत्यर्थवदेषु
accha & gatyarthavadeṣu
अदोऽनुपदेशे । १.४.७० ।
ado'nupadeśe | 1.4.70 ।
अदः & अनुपदेशे
adaḥ & anupadeśe
तिरोऽन्तर्द्धौ । १.४.७१ ।
tiro'ntarddhau | 1.4.71 ।
तिरः & अन्तर्द्धौ
tiraḥ & antarddhau
विभाषा कृञि । १.४.७२ ।
vibhāṣā kṛñi | 1.4.72 ।
विभाषा & कृञि
vibhāṣā & kṛñi
उपाजेऽन्वाजे । १.४.७३ ।
upāje'nvāje | 1.4.73 ।
उपाजेऽन्वाजे (विभक्तिप्रतिरूपकौ निपातौ
upāje'nvāje (vibhaktipratirūpakau nipātau
साक्षात्प्रभृतीनि च । १.४.७४ ।
sākṣātprabhṛtīni ca | 1.4.74 ।
साक्षात्प्रभृतीनि & च
sākṣātprabhṛtīni & ca
अनत्याधान उरसिमनसी । १.४.७५ ।
anatyādhāna urasimanasī | 1.4.75 ।
अनत्याधाने & उरसिमनसी
anatyādhāne & urasimanasī
मध्येपदेनिवचने च । १.४.७६ ।
madhyepadenivacane ca | 1.4.76 ।
मध्ये , पदे , निवचने (लुप्तप्रथमान्तनिर्देशः) च
madhye , pade , nivacane (luptaprathamāntanirdeśaḥ) ca
नित्यं हस्ते पाणावुपयमने । १.४.७७ ।
nityaṃ haste pāṇāvupayamane | 1.4.77 ।
नित्यम् & हस्ते , पाणौ (विभक्तिप्रतिरूपकौ निपातौ) उपयमने
nityam & haste , pāṇau (vibhaktipratirūpakau nipātau) upayamane
प्राध्वं बन्धने । १.४.७८ ।
prādhvaṃ bandhane | 1.4.78 ।
प्राध्वम् & बन्धने
prādhvam & bandhane
जीविकोपनिषदावौपम्ये । १.४.७९ ।
jīvikopaniṣadāvaupamye | 1.4.79 ।
जीविकोपनिषदौ & औपम्ये
jīvikopaniṣadau & aupamye
ते प्राग्धातोः । १.४.८० ।
te prāgdhātoḥ | 1.4.80 ।
ते & प्राग् & धातोः
te & prāg & dhātoḥ
छन्दसि परेऽपि । १.४.८१ ।
chandasi pare'pi | 1.4.81 ।
छन्दसि & परे & अपि
chandasi & pare & api
व्यवहिताश्च । १.४.८२ ।
vyavahitāśca | 1.4.82 ।
व्यवहिताः & च
vyavahitāḥ & ca
कर्मप्रवचनीयाः । १.४.८३ ।
karmapravacanīyāḥ | 1.4.83 ।
कर्मप्रवचनीयाः
karmapravacanīyāḥ
अनुर्लक्षणे । १.४.८४ ।
anurlakṣaṇe | 1.4.84 ।
अनुः & लक्षणे
anuḥ & lakṣaṇe
तृतीयाऽर्थे । १.४.८५ ।
tṛtīyā'rthe | 1.4.85 ।
तृतीयाऽर्थे & ( तृतीयायाः अर्थः तृतीयार्थः , तस्मिन् षष्ठीतत्पुरुषः
tṛtīyā'rthe & ( tṛtīyāyāḥ arthaḥ tṛtīyārthaḥ , tasmin ṣaṣṭhītatpuruṣaḥ
हीने । १.४.८६ ।
hīne | 1.4.86 ।
हीने
hīne
उपोऽधिके च । १.४.८७ ।
upo'dhike ca | 1.4.87 ।
उपः & अधिके & च
upaḥ & adhike & ca
अपपरी वर्जने । १.४.८८ ।
apaparī varjane | 1.4.88 ।
अपपरी & वर्जने
apaparī & varjane
आङ् मर्यादावचने । १.४.८९ ।
āṅ maryādāvacane | 1.4.89 ।
आङ् & मर्यादावचने
āṅ & maryādāvacane
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः । १.४.९० ।
lakṣaṇetthambhūtākhyānabhāgavīpsāsu pratiparyanavaḥ | 1.4.90 ।
लक्षणेत्थम्भूताख्यानभागवीप्सासु & प्रतिपर्यनवः
lakṣaṇetthambhūtākhyānabhāgavīpsāsu & pratiparyanavaḥ
अभिरभागे । १.४.९१ ।
abhirabhāge | 1.4.91 ।
अभिः & अभागे
abhiḥ & abhāge
प्रतिः प्रतिनिधिप्रतिदानयोः । १.४.९२ ।
pratiḥ pratinidhipratidānayoḥ | 1.4.92 ।
प्रतिः & प्रतिनिधिप्रतिदानयोः
pratiḥ & pratinidhipratidānayoḥ
अधिपरी अनर्थकौ । १.४.९३ ।
adhiparī anarthakau | 1.4.93 ।
अधिपरी & अनर्थकौ
adhiparī & anarthakau
सुः पूजायाम् । १.४.९४ ।
suḥ pūjāyām | 1.4.94 ।
सुः & पूजायाम्
suḥ & pūjāyām
अतिरतिक्रमणे च । १.४.९५ ।
atiratikramaṇe ca | 1.4.95 ।
अतिः & अतिक्रमणे & च
atiḥ & atikramaṇe & ca
अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु । १.४.९६ ।
apiḥ padārthasambhāvanānvavasargagarhāsamuccayeṣu | 1.4.96 ।
अपिः & पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु
apiḥ & padārthasambhāvanānvavasargagarhāsamuccayeṣu
अधिरीश्वरे । १.४.९७ ।
adhirīśvare | 1.4.97 ।
अधिः & ईश्वरे
adhiḥ & īśvare
विभाषा कृञि । १.४.९८ ।
vibhāṣā kṛñi | 1.4.98 ।
विभाषा & कृञि
vibhāṣā & kṛñi
लः परस्मैपदम् । १.४.९९ ।
laḥ parasmaipadam | 1.4.99 ।
लः & परस्मैपदम्
laḥ & parasmaipadam
तङानावात्मनेपदम् । १.४.१०० ।
taṅānāvātmanepadam | 1.4.100 ।
तङानौ & आत्मनेपदम्
taṅānau & ātmanepadam
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः । १.४.१०१ ।
tiṅastrīṇi trīṇi prathamamadhyamottamāḥ | 1.4.101 ।
तिङः & त्रीणि & त्रीणि & प्रथममध्यमोत्तमाः
tiṅaḥ & trīṇi & trīṇi & prathamamadhyamottamāḥ
तान्येकवचनद्विवचनबहुवचनान्येकशः । १.४.१०२ ।
tānyekavacanadvivacanabahuvacanānyekaśaḥ | 1.4.102 ।
तानि & एकवचनद्विवचनबहुवचनान्येकशः
tāni & ekavacanadvivacanabahuvacanānyekaśaḥ
सुपः । १.४.१०३ ।
supaḥ | 1.4.103 ।
सुपः
supaḥ
विभक्तिश्च । १.४.१०४ ।
vibhaktiśca | 1.4.104 ।
विभक्तिः & च
vibhaktiḥ & ca
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः । १.४.१०५ ।
yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ | 1.4.105 ।
युष्मदि & उपपदे & समानाधिकरणे & स्थानिनि & अपि & मध्यमः
yuṣmadi & upapade & samānādhikaraṇe & sthānini & api & madhyamaḥ
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च । १.४.१०६ ।
prahāse ca manyopapade manyateruttama ekavacca | 1.4.106 ।
प्रहासे & च & मन्योपपदे & मन्यतेः & उत्तम & एकवत् & च
prahāse & ca & manyopapade & manyateḥ & uttama & ekavat & ca
अस्मद्युत्तमः । १.४.१०७ ।
asmadyuttamaḥ | 1.4.107 ।
अस्मदि & उत्तमः
asmadi & uttamaḥ
शेषे प्रथमः । १.४.१०८ ।
śeṣe prathamaḥ | 1.4.108 ।
शेषे & प्रथमः
śeṣe & prathamaḥ
परः संनिकर्षः संहिता । १.४.१०९ ।
paraḥ saṃnikarṣaḥ saṃhitā | 1.4.109 ।
परः & सन्निकर्षः & संहिता
paraḥ & sannikarṣaḥ & saṃhitā
विरामोऽवसानम् । १.४.११० ।
virāmo'vasānam | 1.4.110 ।
विरामः & अवसानम्
virāmaḥ & avasānam