| |
|

This overlay will guide you through the buttons:

आ कडारादेका संज्ञा । १.४.१ ।
ā kaḍārādekā saṃjñā | 1.4.1 ।
ā kaḍārādekā saṃjñā | 1.4.1 .
ā & kaḍārāt & ekā & saṃjñā
विप्रतिषेधे परं कार्यम् । १.४.२ ।
vipratiṣedhe paraṃ kāryam | 1.4.2 ।
vipratiṣedhe paraṃ kāryam | 1.4.2 .
vipratiṣedhe & param & kāryam
यू स्त्र्याख्यौ नदी । १.४.३ ।
yū stryākhyau nadī | 1.4.3 ।
yū stryākhyau nadī | 1.4.3 .
yū supāṃ (suluk (..) ityena vibhaktirlupyate'tra|) stryākhyau & nadī
नेयङुवङ्स्थानावस्त्री । १.४.४ ।
neyaṅuvaṅsthānāvastrī | 1.4.4 ।
neyaṅuvaṅsthānāvastrī | 1.4.4 .
na & iyaṅuvaṅsthānau & astrī
वाऽऽमि । १.४.५ ।
vā''mi | 1.4.5 ।
vā''mi | 1.4.5 .
vā & āmi
ङिति ह्रस्वश्च । १.४.६ ।
ṅiti hrasvaśca | 1.4.6 ।
ṅiti hrasvaśca | 1.4.6 .
ṅiti & hrasvaś & ca
शेषो घ्यसखि । १.४.७ ।
śeṣo ghyasakhi | 1.4.7 ।
śeṣo ghyasakhi | 1.4.7 .
śeṣaḥ & ghi & asakhi
पतिः समास एव । १.४.८ ।
patiḥ samāsa eva | 1.4.8 ।
patiḥ samāsa eva | 1.4.8 .
patiḥ & samāse & eva
षष्ठीयुक्तश्छन्दसि वा । १.४.९ ।
ṣaṣṭhīyuktaśchandasi vā | 1.4.9 ।
ṣaṣṭhīyuktaśchandasi vā | 1.4.9 .
ṣaṣṭhīyuktaḥ & chandasi & vā
ह्रस्वं लघु । १.४.१० ।
hrasvaṃ laghu | 1.4.10 ।
hrasvaṃ laghu | 1.4.10 .
hrasvam & laghu
संयोगे गुरु । १.४.११ ।
saṃyoge guru | 1.4.11 ।
saṃyoge guru | 1.4.11 .
saṃyoge & guru
दीर्घं च । १.४.१२ ।
dīrghaṃ ca | 1.4.12 ।
dīrghaṃ ca | 1.4.12 .
dīrgham & ca
यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् । १.४.१३ ।
yasmāt pratyayavidhistadādi pratyaye'ṅgam | 1.4.13 ।
yasmāt pratyayavidhistadādi pratyaye'ṅgam | 1.4.13 .
yasmāt & pratyayavidhiḥ & tadādi & pratyaye & aṅgam
सुप्तिङन्तं पदम् । १.४.१४ ।
suptiṅantaṃ padam | 1.4.14 ।
suptiṅantaṃ padam | 1.4.14 .
suptiṅantam & padam
नः क्ये । १.४.१५ ।
naḥ kye | 1.4.15 ।
naḥ kye | 1.4.15 .
naḥ & kye
सिति च । १.४.१६ ।
siti ca | 1.4.16 ।
siti ca | 1.4.16 .
siti & ca
स्वादिष्वसर्वनामस्थाने । १.४.१७ ।
svādiṣvasarvanāmasthāne | 1.4.17 ।
svādiṣvasarvanāmasthāne | 1.4.17 .
svādiṣu & asarvanamasthāne
यचि भम् । १.४.१८ ।
yaci bham | 1.4.18 ।
yaci bham | 1.4.18 .
yaci & bham
तसौ मत्वर्थे । १.४.१९ ।
tasau matvarthe | 1.4.19 ।
tasau matvarthe | 1.4.19 .
tasau & matvarthe
अयस्मयादीनि च्छन्दसि । १.४.२० ।
ayasmayādīni cchandasi | 1.4.20 ।
ayasmayādīni cchandasi | 1.4.20 .
ayasmayādīni & chandasi
बहुषु बहुवचनम् । १.४.२१ ।
bahuṣu bahuvacanam | 1.4.21 ।
bahuṣu bahuvacanam | 1.4.21 .
bahuṣu & bahuvacanam
द्व्येकयोर्द्विवचनैकवचने । १.४.२२ ।
dvyekayordvivacanaikavacane | 1.4.22 ।
dvyekayordvivacanaikavacane | 1.4.22 .
dv-yekayoḥ & dvivacanaikavacane
कारके । १.४.२३ ।
kārake | 1.4.23 ।
kārake | 1.4.23 .
kārake
ध्रुवमपायेऽपादानम् । १.४.२४ ।
dhruvamapāye'pādānam | 1.4.24 ।
dhruvamapāye'pādānam | 1.4.24 .
dhruvam & apāye & apādānam
भीत्रार्थानां भयहेतुः । १.४.२५ ।
bhītrārthānāṃ bhayahetuḥ | 1.4.25 ।
bhītrārthānāṃ bhayahetuḥ | 1.4.25 .
bhītrārthānām & bhayahetuḥ
पराजेरसोढः । १.४.२६ ।
parājerasoḍhaḥ | 1.4.26 ।
parājerasoḍhaḥ | 1.4.26 .
parājeḥ & asoḍhaḥ
वारणार्थानां ईप्सितः । १.४.२७ ।
vāraṇārthānāṃ īpsitaḥ | 1.4.27 ।
vāraṇārthānāṃ īpsitaḥ | 1.4.27 .
vāraṇārthānām & īpsitaḥ
अन्तर्द्धौ येनादर्शनमिच्छति । १.४.२८ ।
antarddhau yenādarśanamicchati | 1.4.28 ।
antarddhau yenādarśanamicchati | 1.4.28 .
antarddhau & yena & adarśanam & icchati tiṅantaṃ padama
आख्यातोपयोगे । १.४.२९ ।
ākhyātopayoge | 1.4.29 ।
ākhyātopayoge | 1.4.29 .
ākhyātā & upayoge
जनिकर्तुः प्रकृतिः । १.४.३० ।
janikartuḥ prakṛtiḥ | 1.4.30 ।
janikartuḥ prakṛtiḥ | 1.4.30 .
janikartuḥ & prakṛtiḥ
भुवः प्रभवः । १.४.३१ ।
bhuvaḥ prabhavaḥ | 1.4.31 ।
bhuvaḥ prabhavaḥ | 1.4.31 .
bhuvaḥ & prabhavaḥ
कर्मणा यमभिप्रैति स सम्प्रदानम् । १.४.३२ ।
karmaṇā yamabhipraiti sa sampradānam | 1.4.32 ।
karmaṇā yamabhipraiti sa sampradānam | 1.4.32 .
karmaṇā & yam & abhipraiti tiṅantaṃ padam| saḥ & sampradānam
रुच्यर्थानां प्रीयमाणः । १.४.३३ ।
rucyarthānāṃ prīyamāṇaḥ | 1.4.33 ।
rucyarthānāṃ prīyamāṇaḥ | 1.4.33 .
rucyarthānām & prīyamāṇaḥ
श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः । १.४.३४ ।
ślāghahnuṅsthāśapāṃ jñīpsyamānaḥ | 1.4.34 ।
ślāghahnuṅsthāśapāṃ jñīpsyamānaḥ | 1.4.34 .
ślāghahnuṅsthāśapām & jñīpsyamānaḥ
धारेरुत्तमर्णः । १.४.३५ ।
dhāreruttamarṇaḥ | 1.4.35 ।
dhāreruttamarṇaḥ | 1.4.35 .
dhāreḥ & uttamarṇaḥ
स्पृहेरीप्सितः । १.४.३६ ।
spṛherīpsitaḥ | 1.4.36 ।
spṛherīpsitaḥ | 1.4.36 .
spṛheḥ & īpsitaḥ
क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः । १.४.३७ ।
krudhadruherṣyā'sūyārthānāṃ yaṃ prati kopaḥ | 1.4.37 ।
krudhadruherṣyā'sūyārthānāṃ yaṃ prati kopaḥ | 1.4.37 .
krudhadruherṣyāsūyārthānām & yam & prati & kopaḥ
क्रुधद्रुहोरुपसृष्टयोः कर्म । १.४.३८ ।
krudhadruhorupasṛṣṭayoḥ karma | 1.4.38 ।
krudhadruhorupasṛṣṭayoḥ karma | 1.4.38 .
krudhadruhoḥ & upasṛṣṭayoḥ & karma
राधीक्ष्योर्यस्य विप्रश्नः । १.४.३९ ।
rādhīkṣyoryasya vipraśnaḥ | 1.4.39 ।
rādhīkṣyoryasya vipraśnaḥ | 1.4.39 .
rādhīkṣyoḥ & yasya & vipraśnaḥ
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता । १.४.४० ।
pratyāṅbhyāṃ śruvaḥ pūrvasya kartā | 1.4.40 ।
pratyāṅbhyāṃ śruvaḥ pūrvasya kartā | 1.4.40 .
pratyāṅbhyām & śruvaḥ & pūrvasya & kartā
अनुप्रतिगृणश्च । १.४.४१ ।
anupratigṛṇaśca | 1.4.41 ।
anupratigṛṇaśca | 1.4.41 .
anupratigṛṇaḥ & ca
साधकतमं करणम् । १.४.४२ ।
sādhakatamaṃ karaṇam | 1.4.42 ।
sādhakatamaṃ karaṇam | 1.4.42 .
sādhakatamam & karaṇam
दिवः कर्म च । १.४.४३ ।
divaḥ karma ca | 1.4.43 ।
divaḥ karma ca | 1.4.43 .
divaḥ & karma & ca
परिक्रयणे सम्प्रदानमन्यतरस्याम् । १.४.४४ ।
parikrayaṇe sampradānamanyatarasyām | 1.4.44 ।
parikrayaṇe sampradānamanyatarasyām | 1.4.44 .
parikrayaṇe & sampradānam & anyatarasyām
आधारोऽधिकरणम् । १.४.४५ ।
ādhāro'dhikaraṇam | 1.4.45 ।
ādhāro'dhikaraṇam | 1.4.45 .
ādhāraḥ & adhikaraṇam
अधिशीङ्स्थाऽऽसां कर्म । १.४.४६ ।
adhiśīṅsthā''sāṃ karma | 1.4.46 ।
adhiśīṅsthā''sāṃ karma | 1.4.46 .
adhiśīṅsthā''sām & karma
अभिनिविशश्च । १.४.४७ ।
abhiniviśaśca | 1.4.47 ।
abhiniviśaśca | 1.4.47 .
abhiniviśaḥ & ca
उपान्वध्याङ्वसः । १.४.४८ ।
upānvadhyāṅvasaḥ | 1.4.48 ।
upānvadhyāṅvasaḥ | 1.4.48 .
upānvadhyāṅvasaḥ
कर्तुरीप्सिततमं कर्म । १.४.४९ ।
karturīpsitatamaṃ karma | 1.4.49 ।
karturīpsitatamaṃ karma | 1.4.49 .
kartuḥ & īpsitatamam & karma
तथायुक्तं चानिप्सीतम् । १.४.५० ।
tathāyuktaṃ cānipsītam | 1.4.50 ।
tathāyuktaṃ cānipsītam | 1.4.50 .
tathā & yuktam & ca & ānipsītam
अकथितं च । १.४.५१ ।
akathitaṃ ca | 1.4.51 ।
akathitaṃ ca | 1.4.51 .
akathitam & ca
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता १.४.५२ ।
gatibuddhipratyavasānārthaśabdakarmākarmakāṇāmaṇi kartā 1.4.52 ।
gatibuddhipratyavasānārthaśabdakarmākarmakāṇāmaṇi kartā 1.4.52 .
gatibuddhipratyavasānārthaśabdakarmākarmakāṇām & aṇi luptasaptamyantanirdeśaḥ| kartā & saḥ & ṇau
हृक्रोरन्यतरस्याम् । १.४.५३ ।
hṛkroranyatarasyām | 1.4.53 ।
hṛkroranyatarasyām | 1.4.53 .
hṛkroḥ & anyatarasyām
स्वतन्त्रः कर्ता । १.४.५४ ।
svatantraḥ kartā | 1.4.54 ।
svatantraḥ kartā | 1.4.54 .
svatantraḥ & kartā
तत्प्रयोजको हेतुश्च । १.४.५५ ।
tatprayojako hetuśca | 1.4.55 ।
tatprayojako hetuśca | 1.4.55 .
tatprayojakaḥ & hetuḥ & ca
प्राग्रीश्वरान्निपाताः । १.४.५६ ।
prāgrīśvarānnipātāḥ | 1.4.56 ।
prāgrīśvarānnipātāḥ | 1.4.56 .
prāk & rīśvarāt & nipātāḥ
चादयोऽसत्त्वे । १.४.५७ ।
cādayo'sattve | 1.4.57 ।
cādayo'sattve | 1.4.57 .
cādayaḥ & asattve
प्रादयः । १.४.५८ ।
prādayaḥ | 1.4.58 ।
prādayaḥ | 1.4.58 .
prādayaḥ
उपसर्गाः क्रियायोगे । १.४.५९ ।
upasargāḥ kriyāyoge | 1.4.59 ।
upasargāḥ kriyāyoge | 1.4.59 .
upasargāḥ & kriyāyoge
गतिश्च । १.४.६० ।
gatiśca | 1.4.60 ।
gatiśca | 1.4.60 .
gatiḥ & ca
ऊर्यादिच्विडाचश्च । १.४.६१ ।
ūryādicviḍācaśca | 1.4.61 ।
ūryādicviḍācaśca | 1.4.61 .
ūryādicviḍācaḥ & ca
अनुकरणं चानितिपरम् । १.४.६२ ।
anukaraṇaṃ cānitiparam | 1.4.62 ।
anukaraṇaṃ cānitiparam | 1.4.62 .
anukaraṇam & ca & anitiparam
आदरानादरयोः सदसती । १.४.६३ ।
ādarānādarayoḥ sadasatī | 1.4.63 ।
ādarānādarayoḥ sadasatī | 1.4.63 .
ādarānādarayoḥ & sadasatī
भूषणेऽलम् । १.४.६४ ।
bhūṣaṇe'lam | 1.4.64 ।
bhūṣaṇe'lam | 1.4.64 .
bhūṣaṇe & alam
अन्तरपरिग्रहे । १.४.६५ ।
antaraparigrahe | 1.4.65 ।
antaraparigrahe | 1.4.65 .
antaḥ & aparigrahe
कणेमनसी श्रद्धाप्रतीघाते । १.४.६६ ।
kaṇemanasī śraddhāpratīghāte | 1.4.66 ।
kaṇemanasī śraddhāpratīghāte | 1.4.66 .
kaṇemanasī & śraddhāpratīghāte
पुरोऽव्ययम् । १.४.६७ ।
puro'vyayam | 1.4.67 ।
puro'vyayam | 1.4.67 .
puraḥ & avyayam
अस्तं च । १.४.६८ ।
astaṃ ca | 1.4.68 ।
astaṃ ca | 1.4.68 .
astam & ca
अच्छ गत्यर्थवदेषु । १.४.६९ ।
accha gatyarthavadeṣu | 1.4.69 ।
accha gatyarthavadeṣu | 1.4.69 .
accha & gatyarthavadeṣu
अदोऽनुपदेशे । १.४.७० ।
ado'nupadeśe | 1.4.70 ।
ado'nupadeśe | 1.4.70 .
adaḥ & anupadeśe
तिरोऽन्तर्द्धौ । १.४.७१ ।
tiro'ntarddhau | 1.4.71 ।
tiro'ntarddhau | 1.4.71 .
tiraḥ & antarddhau
विभाषा कृञि । १.४.७२ ।
vibhāṣā kṛñi | 1.4.72 ।
vibhāṣā kṛñi | 1.4.72 .
vibhāṣā & kṛñi
उपाजेऽन्वाजे । १.४.७३ ।
upāje'nvāje | 1.4.73 ।
upāje'nvāje | 1.4.73 .
upāje'nvāje (vibhaktipratirūpakau nipātau
साक्षात्प्रभृतीनि च । १.४.७४ ।
sākṣātprabhṛtīni ca | 1.4.74 ।
sākṣātprabhṛtīni ca | 1.4.74 .
sākṣātprabhṛtīni & ca
अनत्याधान उरसिमनसी । १.४.७५ ।
anatyādhāna urasimanasī | 1.4.75 ।
anatyādhāna urasimanasī | 1.4.75 .
anatyādhāne & urasimanasī
मध्येपदेनिवचने च । १.४.७६ ।
madhyepadenivacane ca | 1.4.76 ।
madhyepadenivacane ca | 1.4.76 .
madhye , pade , nivacane (luptaprathamāntanirdeśaḥ) ca
नित्यं हस्ते पाणावुपयमने । १.४.७७ ।
nityaṃ haste pāṇāvupayamane | 1.4.77 ।
nityaṃ haste pāṇāvupayamane | 1.4.77 .
nityam & haste , pāṇau (vibhaktipratirūpakau nipātau) upayamane
प्राध्वं बन्धने । १.४.७८ ।
prādhvaṃ bandhane | 1.4.78 ।
prādhvaṃ bandhane | 1.4.78 .
prādhvam & bandhane
जीविकोपनिषदावौपम्ये । १.४.७९ ।
jīvikopaniṣadāvaupamye | 1.4.79 ।
jīvikopaniṣadāvaupamye | 1.4.79 .
jīvikopaniṣadau & aupamye
ते प्राग्धातोः । १.४.८० ।
te prāgdhātoḥ | 1.4.80 ।
te prāgdhātoḥ | 1.4.80 .
te & prāg & dhātoḥ
छन्दसि परेऽपि । १.४.८१ ।
chandasi pare'pi | 1.4.81 ।
chandasi pare'pi | 1.4.81 .
chandasi & pare & api
व्यवहिताश्च । १.४.८२ ।
vyavahitāśca | 1.4.82 ।
vyavahitāśca | 1.4.82 .
vyavahitāḥ & ca
कर्मप्रवचनीयाः । १.४.८३ ।
karmapravacanīyāḥ | 1.4.83 ।
karmapravacanīyāḥ | 1.4.83 .
karmapravacanīyāḥ
अनुर्लक्षणे । १.४.८४ ।
anurlakṣaṇe | 1.4.84 ।
anurlakṣaṇe | 1.4.84 .
anuḥ & lakṣaṇe
तृतीयाऽर्थे । १.४.८५ ।
tṛtīyā'rthe | 1.4.85 ।
tṛtīyā'rthe | 1.4.85 .
tṛtīyā'rthe & ( tṛtīyāyāḥ arthaḥ tṛtīyārthaḥ , tasmin ṣaṣṭhītatpuruṣaḥ
हीने । १.४.८६ ।
hīne | 1.4.86 ।
hīne | 1.4.86 .
hīne
उपोऽधिके च । १.४.८७ ।
upo'dhike ca | 1.4.87 ।
upo'dhike ca | 1.4.87 .
upaḥ & adhike & ca
अपपरी वर्जने । १.४.८८ ।
apaparī varjane | 1.4.88 ।
apaparī varjane | 1.4.88 .
apaparī & varjane
आङ् मर्यादावचने । १.४.८९ ।
āṅ maryādāvacane | 1.4.89 ।
āṅ maryādāvacane | 1.4.89 .
āṅ & maryādāvacane
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः । १.४.९० ।
lakṣaṇetthambhūtākhyānabhāgavīpsāsu pratiparyanavaḥ | 1.4.90 ।
lakṣaṇetthambhūtākhyānabhāgavīpsāsu pratiparyanavaḥ | 1.4.90 .
lakṣaṇetthambhūtākhyānabhāgavīpsāsu & pratiparyanavaḥ
अभिरभागे । १.४.९१ ।
abhirabhāge | 1.4.91 ।
abhirabhāge | 1.4.91 .
abhiḥ & abhāge
प्रतिः प्रतिनिधिप्रतिदानयोः । १.४.९२ ।
pratiḥ pratinidhipratidānayoḥ | 1.4.92 ।
pratiḥ pratinidhipratidānayoḥ | 1.4.92 .
pratiḥ & pratinidhipratidānayoḥ
अधिपरी अनर्थकौ । १.४.९३ ।
adhiparī anarthakau | 1.4.93 ।
adhiparī anarthakau | 1.4.93 .
adhiparī & anarthakau
सुः पूजायाम् । १.४.९४ ।
suḥ pūjāyām | 1.4.94 ।
suḥ pūjāyām | 1.4.94 .
suḥ & pūjāyām
अतिरतिक्रमणे च । १.४.९५ ।
atiratikramaṇe ca | 1.4.95 ।
atiratikramaṇe ca | 1.4.95 .
atiḥ & atikramaṇe & ca
अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु । १.४.९६ ।
apiḥ padārthasambhāvanānvavasargagarhāsamuccayeṣu | 1.4.96 ।
apiḥ padārthasambhāvanānvavasargagarhāsamuccayeṣu | 1.4.96 .
apiḥ & padārthasambhāvanānvavasargagarhāsamuccayeṣu
अधिरीश्वरे । १.४.९७ ।
adhirīśvare | 1.4.97 ।
adhirīśvare | 1.4.97 .
adhiḥ & īśvare
विभाषा कृञि । १.४.९८ ।
vibhāṣā kṛñi | 1.4.98 ।
vibhāṣā kṛñi | 1.4.98 .
vibhāṣā & kṛñi
लः परस्मैपदम् । १.४.९९ ।
laḥ parasmaipadam | 1.4.99 ।
laḥ parasmaipadam | 1.4.99 .
laḥ & parasmaipadam
तङानावात्मनेपदम् । १.४.१०० ।
taṅānāvātmanepadam | 1.4.100 ।
taṅānāvātmanepadam | 1.4.100 .
taṅānau & ātmanepadam
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः । १.४.१०१ ।
tiṅastrīṇi trīṇi prathamamadhyamottamāḥ | 1.4.101 ।
tiṅastrīṇi trīṇi prathamamadhyamottamāḥ | 1.4.101 .
tiṅaḥ & trīṇi & trīṇi & prathamamadhyamottamāḥ
तान्येकवचनद्विवचनबहुवचनान्येकशः । १.४.१०२ ।
tānyekavacanadvivacanabahuvacanānyekaśaḥ | 1.4.102 ।
tānyekavacanadvivacanabahuvacanānyekaśaḥ | 1.4.102 .
tāni & ekavacanadvivacanabahuvacanānyekaśaḥ
सुपः । १.४.१०३ ।
supaḥ | 1.4.103 ।
supaḥ | 1.4.103 .
supaḥ
विभक्तिश्च । १.४.१०४ ।
vibhaktiśca | 1.4.104 ।
vibhaktiśca | 1.4.104 .
vibhaktiḥ & ca
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः । १.४.१०५ ।
yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ | 1.4.105 ।
yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ | 1.4.105 .
yuṣmadi & upapade & samānādhikaraṇe & sthānini & api & madhyamaḥ
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च । १.४.१०६ ।
prahāse ca manyopapade manyateruttama ekavacca | 1.4.106 ।
prahāse ca manyopapade manyateruttama ekavacca | 1.4.106 .
prahāse & ca & manyopapade & manyateḥ & uttama & ekavat & ca
अस्मद्युत्तमः । १.४.१०७ ।
asmadyuttamaḥ | 1.4.107 ।
asmadyuttamaḥ | 1.4.107 .
asmadi & uttamaḥ
शेषे प्रथमः । १.४.१०८ ।
śeṣe prathamaḥ | 1.4.108 ।
śeṣe prathamaḥ | 1.4.108 .
śeṣe & prathamaḥ
परः संनिकर्षः संहिता । १.४.१०९ ।
paraḥ saṃnikarṣaḥ saṃhitā | 1.4.109 ।
paraḥ saṃnikarṣaḥ saṃhitā | 1.4.109 .
paraḥ & sannikarṣaḥ & saṃhitā
विरामोऽवसानम् । १.४.११० ।
virāmo'vasānam | 1.4.110 ।
virāmo'vasānam | 1.4.110 .
virāmaḥ & avasānam

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In