| |
|

This overlay will guide you through the buttons:

प्रत्ययः । ३.१.१ ।
pratyayaḥ | 3.1.1 ।
pratyayaḥ | 3.1.1 .
pratyayaḥ
परश्च । ३.१.२ ।
paraśca | 3.1.2 ।
paraśca | 3.1.2 .
paraḥ & ca
आद्युदात्तश्च । ३.१.३ ।
ādyudāttaśca | 3.1.3 ।
ādyudāttaśca | 3.1.3 .
ādyudāttaḥ & ca
अनुदत्तौ सुप्पितौ । ३.१.४ ।
anudattau suppitau | 3.1.4 ।
anudattau suppitau | 3.1.4 .
anudattau & suppitau
गुप्तिज्किद्भ्यः सन् । ३.१.५ ।
guptijkidbhyaḥ san | 3.1.5 ।
guptijkidbhyaḥ san | 3.1.5 .
guptijkid‍bhyaḥ & san
मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य । ३.१.६ ।
mānbadhadānśānbhyo dīrghaścābhyāsasya | 3.1.6 ।
mānbadhadānśānbhyo dīrghaścābhyāsasya | 3.1.6 .
mānbadhadānśānbhyaḥ & dīrghaḥ & ca & abhyāsasya
धातोः कर्मणः समानकर्तृकादिच्छायां वा । ३.१.७ ।
dhātoḥ karmaṇaḥ samānakartṛkādicchāyāṃ vā | 3.1.7 ।
dhātoḥ karmaṇaḥ samānakartṛkādicchāyāṃ vā | 3.1.7 .
dhātoḥ & karmaṇaḥ & samānakartṛkāt & icchāyām & vā
सुप आत्मनः क्यच् । ३.१.८ ।
supa ātmanaḥ kyac | 3.1.8 ।
supa ātmanaḥ kyac | 3.1.8 .
supa & ātmanaḥ & kyac
काम्यच्च । ३.१.९ ।
kāmyacca | 3.1.9 ।
kāmyacca | 3.1.9 .
kāmyac & ca
उपमानादाचारे । ३.१.१० ।
upamānādācāre | 3.1.10 ।
upamānādācāre | 3.1.10 .
upamānāt & ācāre
कर्तुः क्यङ् सलोपश्च । ३.१.११ ।
kartuḥ kyaṅ salopaśca | 3.1.11 ।
kartuḥ kyaṅ salopaśca | 3.1.11 .
kartuḥ & kyaṅ & salopaḥ & ca
भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः । ३.१.१२ ।
bhṛśādibhyo bhuvyacverlopaśca halaḥ | 3.1.12 ।
bhṛśādibhyo bhuvyacverlopaśca halaḥ | 3.1.12 .
bhṛśādibhyaḥ & bhuvi & acve & lopaḥ & ca & halaḥ
लोहितादिडाज्भ्यः क्यष्। ३.१.१३ ।
lohitādiḍājbhyaḥ kyaṣ| 3.1.13 ।
lohitādiḍājbhyaḥ kyaṣ| 3.1.13 .
lohitādiḍājbhyaḥ & kyaṣ
कष्टाय क्रमणे । ३.१.१४ ।
kaṣṭāya kramaṇe | 3.1.14 ।
kaṣṭāya kramaṇe | 3.1.14 .
kaṣṭāya & kramaṇe
कर्मणः रोमन्थतपोभ्यां वर्तिचरोः । ३.१.१५ ।
karmaṇaḥ romanthatapobhyāṃ varticaroḥ | 3.1.15 ।
karmaṇaḥ romanthatapobhyāṃ varticaroḥ | 3.1.15 .
karmaṇaḥ & romanthatapobhyām & vartticaroḥ
बाष्पोष्माभ्यां उद्वमने । ३.१.१६ ।
bāṣpoṣmābhyāṃ udvamane | 3.1.16 ।
bāṣpoṣmābhyāṃ udvamane | 3.1.16 .
vāṣpoṣmābhyām & udvamane
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे । ३.१.१७ ।
śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe | 3.1.17 ।
śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe | 3.1.17 .
śabdavairakalahābhrakaṇvameghebhyaḥ & karaṇe
सुखादिभ्यः कर्तृवेदनायाम् । ३.१.१८ ।
sukhādibhyaḥ kartṛvedanāyām | 3.1.18 ।
sukhādibhyaḥ kartṛvedanāyām | 3.1.18 .
sukhādibhyaḥ & kartṛ (luptaṣaṣṭhyantanirdeśaḥ) vedanāyām
नमोवरिवश्चित्रङः क्यच् । ३.१.१९ ।
namovarivaścitraṅaḥ kyac | 3.1.19 ।
namovarivaścitraṅaḥ kyac | 3.1.19 .
namovarivaścitraṅaḥ & kyac
पुच्छभाण्डचीवराण्णिङ् । ३.१.२० ।
pucchabhāṇḍacīvarāṇṇiṅ | 3.1.20 ।
pucchabhāṇḍacīvarāṇṇiṅ | 3.1.20 .
pucchabhāṇḍacīvarāt & ṇiṅ
मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो ३.१.२१ ।
muṇḍamiśraślakṣṇalavaṇavratavastrahalakalakṛtatūstebhyo 3.1.21 ।
muṇḍamiśraślakṣṇalavaṇavratavastrahalakalakṛtatūstebhyo 3.1.21 .
muṇḍamiśraślakṣṇalavaṇavratavastrahalakalakṛtatūstebhyaḥ & ṇic
धातोरेकाचो हलादेः क्रियासमभिहारे यङ् । ३.१.२२ ।
dhātorekāco halādeḥ kriyāsamabhihāre yaṅ | 3.1.22 ।
dhātorekāco halādeḥ kriyāsamabhihāre yaṅ | 3.1.22 .
dhātoḥ & ekācaḥ & halādeḥ & kriyāsamabhihāre & yaṅ
नित्यं कौटिल्ये गतौ । ३.१.२३ ।
nityaṃ kauṭilye gatau | 3.1.23 ।
nityaṃ kauṭilye gatau | 3.1.23 .
nityam & kauṭilye & gatau
लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् । ३.१.२४ ।
lupasadacarajapajabhadahadaśagṝbhyo bhāvagarhāyām | 3.1.24 ।
lupasadacarajapajabhadahadaśagṝbhyo bhāvagarhāyām | 3.1.24 .
lupasadacarajapajabhadahadaśagṝbhyaḥ & bhāvagarhāyām
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् । ३.१.२५ ।
satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic | 3.1.25 ।
satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic | 3.1.25 .
satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyaḥ & ṇic
हेतुमति च । ३.१.२६ ।
hetumati ca | 3.1.26 ।
hetumati ca | 3.1.26 .
hetumati & ca
कण्ड्वादिभ्यो यक् । ३.१.२७ ।
kaṇḍvādibhyo yak | 3.1.27 ।
kaṇḍvādibhyo yak | 3.1.27 .
kaṇḍvādibhyaḥ & yak
गुपूधूपविच्छिपणिपनिभ्य आयः । ३.१.२८ ।
gupūdhūpavicchipaṇipanibhya āyaḥ | 3.1.28 ।
gupūdhūpavicchipaṇipanibhya āyaḥ | 3.1.28 .
gupūdhūpavicchipaṇipanibhyaḥ & āyaḥ
ऋतेरीयङ् । ३.१.२९ ।
ṛterīyaṅ | 3.1.29 ।
ṛterīyaṅ | 3.1.29 .
ṛteḥ & īyaṅ
कमेर्णिङ् । ३.१.३० ।
kamerṇiṅ | 3.1.30 ।
kamerṇiṅ | 3.1.30 .
kameḥ & ṇiṅ
आयादय आर्धद्धातुके वा । ३.१.३१ ।
āyādaya ārdhaddhātuke vā | 3.1.31 ।
āyādaya ārdhaddhātuke vā | 3.1.31 .
āyādayaḥ & ārdhaddhātuke & vā
सनाद्यन्ता धातवः । ३.१.३२ ।
sanādyantā dhātavaḥ | 3.1.32 ।
sanādyantā dhātavaḥ | 3.1.32 .
sanādyantāḥ & dhātavaḥ
स्यतासी लृलुटोः । ३.१.३३ ।
syatāsī lṛluṭoḥ | 3.1.33 ।
syatāsī lṛluṭoḥ | 3.1.33 .
syatāsī & lṛluṭoḥ
सिब्बहुलं लेटि । ३.१.३४ ।
sibbahulaṃ leṭi | 3.1.34 ।
sibbahulaṃ leṭi | 3.1.34 .
sip & bahulam & leṭi
कास्प्रत्ययादाममन्त्रे लिटि । ३.१.३५ ।
kāspratyayādāmamantre liṭi | 3.1.35 ।
kāspratyayādāmamantre liṭi | 3.1.35 .
kāspratyayāt & ām & amantre & liṭi
इजादेश्च गुरुमतोऽनृच्छः । ३.१.३६ ।
ijādeśca gurumato'nṛcchaḥ | 3.1.36 ।
ijādeśca gurumato'nṛcchaḥ | 3.1.36 .
ijādeḥ & ca & gurumataḥ & anṛcchaḥ
दयायासश्च । ३.१.३७ ।
dayāyāsaśca | 3.1.37 ।
dayāyāsaśca | 3.1.37 .
dayāyāsaḥ & ca
उषविदजागृभ्योऽन्यतरस्याम् । ३.१.३८ ।
uṣavidajāgṛbhyo'nyatarasyām | 3.1.38 ।
uṣavidajāgṛbhyo'nyatarasyām | 3.1.38 .
uṣavidajāgṛbhyaḥ & anyatarasyām
भीह्रीभृहुवां श्लुवच्च । ३.१.३९ ।
bhīhrībhṛhuvāṃ śluvacca | 3.1.39 ।
bhīhrībhṛhuvāṃ śluvacca | 3.1.39 .
bhīhrībhṛhuvām & śluvat & ca
कृञ् चानुप्रयुज्यते लिटि । ३.१.४० ।
kṛñ cānuprayujyate liṭi | 3.1.40 ।
kṛñ cānuprayujyate liṭi | 3.1.40 .
kṛñ & ca & anuprayujyate & liṭi
विदाङ्कुर्वन्त्वित्यन्यतरस्याम् । ३.१.४१ ।
vidāṅkurvantvityanyatarasyām | 3.1.41 ।
vidāṅkurvantvityanyatarasyām | 3.1.41 .
vidāṅ-kurvantu (tiṅ) iti & anyatarasyām
अभ्युत्सादयांप्रजनयांचिकयांरमयामकः ३.१.४२ ।
abhyutsādayāṃprajanayāṃcikayāṃramayāmakaḥ 3.1.42 ।
abhyutsādayāṃprajanayāṃcikayāṃramayāmakaḥ 3.1.42 .
abhyutsādayām & prajanayām & cikayām & ramayām & akaḥ (tiṅ) pāvayāṃkriyāt (tiṅ) vidāmakran (tiṅ) iti & chandasi
च्लि लुङि । ३.१.४३ ।
cli luṅi | 3.1.43 ।
cli luṅi | 3.1.43 .
cli (luptaprathamāntanirdeśaḥ) luṅi
च्लेः सिच् । ३.१.४४ ।
cleḥ sic | 3.1.44 ।
cleḥ sic | 3.1.44 .
cleḥ & sic
शल इगुपधादनिटः क्सः । ३.१.४५ ।
śala igupadhādaniṭaḥ ksaḥ | 3.1.45 ।
śala igupadhādaniṭaḥ ksaḥ | 3.1.45 .
śalaḥ & igupadhāt & aniṭaḥ & ksaḥ
श्लिष आलिङ्गने । ३.१.४६ ।
śliṣa āliṅgane | 3.1.46 ।
śliṣa āliṅgane | 3.1.46 .
śliṣaḥ & āliṅgane
न दृशः । ३.१.४७ ।
na dṛśaḥ | 3.1.47 ।
na dṛśaḥ | 3.1.47 .
na & dṛśaḥ
णिश्रिद्रुस्रुभ्यः कर्तरि चङ् । ३.१.४८ ।
ṇiśridrusrubhyaḥ kartari caṅ | 3.1.48 ।
ṇiśridrusrubhyaḥ kartari caṅ | 3.1.48 .
ṇiśridrusrubhyaḥ & karttari & caṅ
विभाषा धेट्श्व्योः । ३.१.४९ ।
vibhāṣā dheṭśvyoḥ | 3.1.49 ।
vibhāṣā dheṭśvyoḥ | 3.1.49 .
vibhāṣā & dheṭśvyoḥ
गुपेश्छन्दसि । ३.१.५० ।
gupeśchandasi | 3.1.50 ।
gupeśchandasi | 3.1.50 .
gupeḥ & chandasi
नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः । ३.१.५१ ।
nonayatidhvanayatyelayatyardayatibhyaḥ | 3.1.51 ।
nonayatidhvanayatyelayatyardayatibhyaḥ | 3.1.51 .
na & ūnayatidhvanayatyelayatyardayatibhyaḥ
अस्यतिवक्तिख्यातिभ्यः अङ् । ३.१.५२ ।
asyativaktikhyātibhyaḥ aṅ | 3.1.52 ।
asyativaktikhyātibhyaḥ aṅ | 3.1.52 .
asyativaktikhyātibhyaḥ & aṅ
लिपिसिचिह्वश्च । ३.१.५३ ।
lipisicihvaśca | 3.1.53 ।
lipisicihvaśca | 3.1.53 .
lipisicihvaḥ & ca
आत्मनेपदेष्वन्यतरस्याम् । ३.१.५४ ।
ātmanepadeṣvanyatarasyām | 3.1.54 ।
ātmanepadeṣvanyatarasyām | 3.1.54 .
ātmanepadeṣu & anyatarasyām
पुषादिद्युताद्यॢदितः परस्मैपदेषु । ३.१.५५ ।
puṣādidyutādyḷditaḥ parasmaipadeṣu | 3.1.55 ।
puṣādidyutādyḷditaḥ parasmaipadeṣu | 3.1.55 .
puṣādidyutādy-ḷditaḥ & parasmaipadeṣu
सर्त्तिशास्त्यर्तिभ्यश्च । ३.१.५६ ।
sarttiśāstyartibhyaśca | 3.1.56 ।
sarttiśāstyartibhyaśca | 3.1.56 .
sarttiśāstyartibhyaḥ & ca
इरितो वा । ३.१.५७ ।
irito vā | 3.1.57 ।
irito vā | 3.1.57 .
iritaḥ & vā
जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च । ३.१.५८ ।
jṛstambhumrucumlucugrucuglucugluñcuśvibhyaśca | 3.1.58 ।
jṛstambhumrucumlucugrucuglucugluñcuśvibhyaśca | 3.1.58 .
jṝstambhumrucumlucugrucuglucugluñcuśvibhyaḥ & ca
कृमृदृरुहिभ्यश्छन्दसि । ३.१.५९ ।
kṛmṛdṛruhibhyaśchandasi | 3.1.59 ।
kṛmṛdṛruhibhyaśchandasi | 3.1.59 .
kṛmṛdṛruhibhyaḥ & chandasi
चिण् ते पदः । ३.१.६० ।
ciṇ te padaḥ | 3.1.60 ।
ciṇ te padaḥ | 3.1.60 .
ciṇ & te & padaḥ
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् । ३.१.६१ ।
dīpajanabudhapūritāyipyāyibhyo'nyatarasyām | 3.1.61 ।
dīpajanabudhapūritāyipyāyibhyo'nyatarasyām | 3.1.61 .
dīpajanabudhapūritāyipyāyibhyaḥ & anyatarasyām
अचः कर्मकर्तरि । ३.१.६२ ।
acaḥ karmakartari | 3.1.62 ।
acaḥ karmakartari | 3.1.62 .
acaḥ & karmakarttari
दुहश्च । ३.१.६३ ।
duhaśca | 3.1.63 ।
duhaśca | 3.1.63 .
duhaḥ & ca
न रुधः । ३.१.६४ ।
na rudhaḥ | 3.1.64 ।
na rudhaḥ | 3.1.64 .
na & rudhaḥ
तपोऽनुतापे च । ३.१.६५ ।
tapo'nutāpe ca | 3.1.65 ।
tapo'nutāpe ca | 3.1.65 .
tapaḥ & anutāpe & ca
चिण् भावकर्मणोः । ३.१.६६ ।
ciṇ bhāvakarmaṇoḥ | 3.1.66 ।
ciṇ bhāvakarmaṇoḥ | 3.1.66 .
ciṇ & bhāvakarmaṇoḥ
सार्वधातुके यक् । ३.१.६७ ।
sārvadhātuke yak | 3.1.67 ।
sārvadhātuke yak | 3.1.67 .
sārvadhātuke & yak
कर्तरि शप् । ३.१.६८ ।
kartari śap | 3.1.68 ।
kartari śap | 3.1.68 .
karttari & śap
दिवादिभ्यः श्यन् । ३.१.६९ ।
divādibhyaḥ śyan | 3.1.69 ।
divādibhyaḥ śyan | 3.1.69 .
divādibhyaḥ & śyan
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः । ३.१.७० ।
vā bhrāśabhlāśabhramukramuklamutrasitruṭilaṣaḥ | 3.1.70 ।
vā bhrāśabhlāśabhramukramuklamutrasitruṭilaṣaḥ | 3.1.70 .
vā & bhrāśabhlāśabhramukramuklamutrasitruṭilaṣaḥ
यसोऽनुपसर्गात् । ३.१.७१ ।
yaso'nupasargāt | 3.1.71 ।
yaso'nupasargāt | 3.1.71 .
yasaḥ & anupasargāt
संयसश्च । ३.१.७२ ।
saṃyasaśca | 3.1.72 ।
saṃyasaśca | 3.1.72 .
saṃyasaḥ & ca
स्वादिभ्यः श्नुः । ३.१.७३ ।
svādibhyaḥ śnuḥ | 3.1.73 ।
svādibhyaḥ śnuḥ | 3.1.73 .
svādibhyaḥ & śnuḥ
श्रुवः शृ च । ३.१.७४ ।
śruvaḥ śṛ ca | 3.1.74 ।
śruvaḥ śṛ ca | 3.1.74 .
śruvaḥ & śṛ (luptaprathamāntanirdeśaḥ) ca
अक्षोऽन्यतरस्याम् । ३.१.७५ ।
akṣo'nyatarasyām | 3.1.75 ।
akṣo'nyatarasyām | 3.1.75 .
akṣaḥ & anyatarasyām
तनूकरणे तक्षः । ३.१.७६ ।
tanūkaraṇe takṣaḥ | 3.1.76 ।
tanūkaraṇe takṣaḥ | 3.1.76 .
tanūkaraṇe & takṣaḥ
तुदादिभ्यः शः । ३.१.७७ ।
tudādibhyaḥ śaḥ | 3.1.77 ।
tudādibhyaḥ śaḥ | 3.1.77 .
tudādibhyaḥ & śaḥ
रुधादिभ्यः श्नम् । ३.१.७८ ।
rudhādibhyaḥ śnam | 3.1.78 ।
rudhādibhyaḥ śnam | 3.1.78 .
rudhādibhyaḥ & śnam
तनादिकृञ्भ्य उः । ३.१.७९ ।
tanādikṛñbhya uḥ | 3.1.79 ।
tanādikṛñbhya uḥ | 3.1.79 .
tanādikṛñbhyaḥ & uḥ
धिन्विकृण्व्योर च । ३.१.८० ।
dhinvikṛṇvyora ca | 3.1.80 ।
dhinvikṛṇvyora ca | 3.1.80 .
dhinvikṛṇvyoḥ & a (luptaprathamāntanirdeśaḥ) ca
क्र्यादिभ्यः श्ना । ३.१.८१ ।
kryādibhyaḥ śnā | 3.1.81 ।
kryādibhyaḥ śnā | 3.1.81 .
kryādibhyaḥ & śnā (luptaprathamāntanirdeśaḥ
स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च । ३.१.८२ ।
stambhustumbhuskambhuskumbhuskuñbhyaḥ śnuśca | 3.1.82 ।
stambhustumbhuskambhuskumbhuskuñbhyaḥ śnuśca | 3.1.82 .
stambhustumbhuskambhuskumbhuskuñbhyaḥ & śnuḥ & ca
हलः श्नः शानज्झौ । ३.१.८३ ।
halaḥ śnaḥ śānajjhau | 3.1.83 ।
halaḥ śnaḥ śānajjhau | 3.1.83 .
halaḥ & śnaḥ & śānac & hau
छन्दसि शायजपि । ३.१.८४ ।
chandasi śāyajapi | 3.1.84 ।
chandasi śāyajapi | 3.1.84 .
chandasi & śāyac & api
व्यत्ययो बहुलम् । ३.१.८५ ।
vyatyayo bahulam | 3.1.85 ।
vyatyayo bahulam | 3.1.85 .
vyatyayaḥ & bahulam
लिङ्याशिष्यङ् । ३.१.८६ ।
liṅyāśiṣyaṅ | 3.1.86 ।
liṅyāśiṣyaṅ | 3.1.86 .
liṅi & āśiṣi & aṅ
कर्मवत् कर्मणा तुल्यक्रियः । ३.१.८७ ।
karmavat karmaṇā tulyakriyaḥ | 3.1.87 ।
karmavat karmaṇā tulyakriyaḥ | 3.1.87 .
karmavat & karmaṇā & tulyakriyaḥ
तपस्तपःकर्मकस्यैव । ३.१.८८ ।
tapastapaḥkarmakasyaiva | 3.1.88 ।
tapastapaḥkarmakasyaiva | 3.1.88 .
tapaḥ & tapaḥkarmakasya & eva
न दुहस्नुनमां यक्चिणौ । ३.१.८९ ।
na duhasnunamāṃ yakciṇau | 3.1.89 ।
na duhasnunamāṃ yakciṇau | 3.1.89 .
na & duhasnunamām & yakciṇau
कुषिरजोः प्राचां श्यन् परस्मैपदं च । ३.१.९० ।
kuṣirajoḥ prācāṃ śyan parasmaipadaṃ ca | 3.1.90 ।
kuṣirajoḥ prācāṃ śyan parasmaipadaṃ ca | 3.1.90 .
kuṣirajoḥ & prācām & śyan & parasmaipadam & ca
धातोः । ३.१.९१ ।
dhātoḥ | 3.1.91 ।
dhātoḥ | 3.1.91 .
dhātoḥ
तत्रोपपदं सप्तमीस्थम् । ३.१.९२ ।
tatropapadaṃ saptamīstham | 3.1.92 ।
tatropapadaṃ saptamīstham | 3.1.92 .
tatra & upapadam & saptamīstham
कृदतिङ् । ३.१.९३ ।
kṛdatiṅ | 3.1.93 ।
kṛdatiṅ | 3.1.93 .
kṛt & atiṅ
वाऽसरूपोऽस्त्रियाम् । ३.१.९४ ।
vā'sarūpo'striyām | 3.1.94 ।
vā'sarūpo'striyām | 3.1.94 .
vā & asarūpaḥ & astriyām
कृत्याः प्राङ् ण्वुलः । ३.१.९५ ।
kṛtyāḥ prāṅ ṇvulaḥ | 3.1.95 ।
kṛtyāḥ prāṅ ṇvulaḥ | 3.1.95 .
kṛtyāḥ & (? prāṅ ṇvulaḥ &
तव्यत्तव्यानीयरः । ३.१.९६ ।
tavyattavyānīyaraḥ | 3.1.96 ।
tavyattavyānīyaraḥ | 3.1.96 .
tavyattavyānīyaraḥ
अचो यत् । ३.१.९७ ।
aco yat | 3.1.97 ।
aco yat | 3.1.97 .
acaḥ & yat
पोरदुपधात् । ३.१.९८ ।
poradupadhāt | 3.1.98 ।
poradupadhāt | 3.1.98 .
poḥ & adupadhāt
शकिसहोश्च । ३.१.९९ ।
śakisahośca | 3.1.99 ।
śakisahośca | 3.1.99 .
śakisahoḥ & ca
गदमदचरयमश्चानुपसर्गे । ३.१.१०० ।
gadamadacarayamaścānupasarge | 3.1.100 ।
gadamadacarayamaścānupasarge | 3.1.100 .
gadamadacarayamaḥ & ca & anupasarge
अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु । ३.१.१०१ ।
avadyapaṇyavaryā garhyapaṇitavyānirodheṣu | 3.1.101 ।
avadyapaṇyavaryā garhyapaṇitavyānirodheṣu | 3.1.101 .
avadyapaṇyavaryāḥ & garhyapaṇitavyānirodheṣu
वह्यं करणम् । ३.१.१०२ ।
vahyaṃ karaṇam | 3.1.102 ।
vahyaṃ karaṇam | 3.1.102 .
vahyam & karaṇam
अर्यः स्वामिवैश्ययोः । ३.१.१०३ ।
aryaḥ svāmivaiśyayoḥ | 3.1.103 ।
aryaḥ svāmivaiśyayoḥ | 3.1.103 .
aryaḥ & svāmivaiśyayoḥ
उपसर्या काल्या प्रजने । ३.१.१०४ ।
upasaryā kālyā prajane | 3.1.104 ।
upasaryā kālyā prajane | 3.1.104 .
upasaryā & kālyā & prajane
अजर्यं संगतम् । ३.१.१०५ ।
ajaryaṃ saṃgatam | 3.1.105 ।
ajaryaṃ saṃgatam | 3.1.105 .
ajaryam & saṃgatam
वदः सुपि क्यप् च । ३.१.१०६ ।
vadaḥ supi kyap ca | 3.1.106 ।
vadaḥ supi kyap ca | 3.1.106 .
vadaḥ & supi & kyap & ca
भुवो भावे । ३.१.१०७ ।
bhuvo bhāve | 3.1.107 ।
bhuvo bhāve | 3.1.107 .
bhuvaḥ & bhāve
हनस्त च । ३.१.१०८ ।
hanasta ca | 3.1.108 ।
hanasta ca | 3.1.108 .
hanaḥ & ta (luptaprathamāntanirdeśaḥ) ca
एतिस्तुशस्वृदृजुषः क्यप् । ३.१.१०९ ।
etistuśasvṛdṛjuṣaḥ kyap | 3.1.109 ।
etistuśasvṛdṛjuṣaḥ kyap | 3.1.109 .
etistuśāsvṛdṛjuṣaḥ & kyap
ऋदुपधाच्चाकॢपिचृतेः । ३.१.११० ।
ṛdupadhāccākḷpicṛteḥ | 3.1.110 ।
ṛdupadhāccākḷpicṛteḥ | 3.1.110 .
ṛdupadhāt & ca & akḷpicṛteḥ
ई च खनः । ३.१.१११ ।
ī ca khanaḥ | 3.1.111 ।
ī ca khanaḥ | 3.1.111 .
ī (luptaprathamāntanirdeśaḥ) ca & khanaḥ
भृञोऽसंज्ञायाम् । ३.१.११२ ।
bhṛño'saṃjñāyām | 3.1.112 ।
bhṛño'saṃjñāyām | 3.1.112 .
bhṛñaḥ & asaṃjñāyām
मृजेर्विभाषा । ३.१.११३ ।
mṛjervibhāṣā | 3.1.113 ।
mṛjervibhāṣā | 3.1.113 .
mṛjeḥ & vibhāṣā
राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः ३.१.११४ ।
rājasūyasūryamṛṣodyarucyakupyakṛṣṭapacyāvyathyāḥ 3.1.114 ।
rājasūyasūryamṛṣodyarucyakupyakṛṣṭapacyāvyathyāḥ 3.1.114 .
rājasūyasūryamṛṣodyarucyakupyakṛṣṭapacyāvyathyāḥ
भिद्योद्ध्यौ नदे । ३.१.११५ ।
bhidyoddhyau nade | 3.1.115 ।
bhidyoddhyau nade | 3.1.115 .
bhidyoddhyau & nade
पुष्यसिद्ध्यौ नक्षत्रे । ३.१.११६ ।
puṣyasiddhyau nakṣatre | 3.1.116 ।
puṣyasiddhyau nakṣatre | 3.1.116 .
puṣyasiddhyau & nakṣatre
विपूयविनीयजित्या मुञ्जकल्कहलिषु । ३.१.११७ ।
vipūyavinīyajityā muñjakalkahaliṣu | 3.1.117 ।
vipūyavinīyajityā muñjakalkahaliṣu | 3.1.117 .
vipūyavinīyajityā & muñjakalkahaliṣu
प्रत्यपिभ्यां ग्रहेश्छन्दसि । ३.१.११८ ।
pratyapibhyāṃ graheśchandasi | 3.1.118 ।
pratyapibhyāṃ graheśchandasi | 3.1.118 .
pratyapibhyām & graheḥ & (chandasi &
पदास्वैरिबाह्यापक्ष्येषु च । ३.१.११९ ।
padāsvairibāhyāpakṣyeṣu ca | 3.1.119 ।
padāsvairibāhyāpakṣyeṣu ca | 3.1.119 .
padāsvairibāhyāpakṣyeṣu & ca
विभाषा कृवृषोः । ३.१.१२० ।
vibhāṣā kṛvṛṣoḥ | 3.1.120 ।
vibhāṣā kṛvṛṣoḥ | 3.1.120 .
vibhāṣā & kṛvṛṣoḥ
युग्यं च पत्त्रे । ३.१.१२१ ।
yugyaṃ ca pattre | 3.1.121 ।
yugyaṃ ca pattre | 3.1.121 .
yugyam & ca & patre
अमावस्यदन्यतरस्याम् । ३.१.१२२ ।
amāvasyadanyatarasyām | 3.1.122 ।
amāvasyadanyatarasyām | 3.1.122 .
amāvasyat & anyatarasyām
छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्य ३.१.१२३ ।
chandasi niṣṭarkyadevahūyapraṇīyonnīyocchiṣya 3.1.123 ।
chandasi niṣṭarkyadevahūyapraṇīyonnīyocchiṣya 3.1.123 .
chandasi & niṣṭarkyadevahūyapraṇīyonnīyocchiṣyamaryastaryādhvaryakhanyakhānyadevayajyā''pṛcchyapratiṣīvyabrahmavādyabhāvyastāvyopacāyyapṛḍāni
ऋहलोर्ण्यत् । ३.१.१२४ ।
ṛhalorṇyat | 3.1.124 ।
ṛhalorṇyat | 3.1.124 .
ṛhaloḥ & ṇyat
ओरावश्यके । ३.१.१२५ ।
orāvaśyake | 3.1.125 ।
orāvaśyake | 3.1.125 .
oḥ & āvaśyake
आसुयुवपिरपिलपित्रपिचमश्च । ३.१.१२६ ।
āsuyuvapirapilapitrapicamaśca | 3.1.126 ।
āsuyuvapirapilapitrapicamaśca | 3.1.126 .
āsuyuvapirapilapitrapicamaḥ & ca
आनाय्योऽनित्ये । ३.१.१२७ ।
ānāyyo'nitye | 3.1.127 ।
ānāyyo'nitye | 3.1.127 .
ānāyyaḥ & anitye
प्रणाय्योऽसंमतौ । ३.१.१२८ ।
praṇāyyo'saṃmatau | 3.1.128 ।
praṇāyyo'saṃmatau | 3.1.128 .
praṇāyyaḥ & asaṃmatau
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु । ३.१.१२९ ।
pāyyasānnāyyanikāyyadhāyyā mānahavirnivāsasāmidhenīṣu | 3.1.129 ।
pāyyasānnāyyanikāyyadhāyyā mānahavirnivāsasāmidhenīṣu | 3.1.129 .
pāyyasānnāyyanikāyyadhāyyāḥ & mānahavirnivāsasāmidhenīṣu
क्रतौ कुण्डपाय्यसंचाय्यौ । ३.१.१३० ।
kratau kuṇḍapāyyasaṃcāyyau | 3.1.130 ।
kratau kuṇḍapāyyasaṃcāyyau | 3.1.130 .
kratau & kuṇḍapāyyasaṃcāyyau
अग्नौ परिचाय्योपचाय्यसमूह्याः । ३.१.१३१ ।
agnau paricāyyopacāyyasamūhyāḥ | 3.1.131 ।
agnau paricāyyopacāyyasamūhyāḥ | 3.1.131 .
agnau & paricāyyopacāyyasamūhyāḥ
चित्याग्निचित्ये च । ३.१.१३२ ।
cityāgnicitye ca | 3.1.132 ।
cityāgnicitye ca | 3.1.132 .
cityāgnicitye & ca
ण्वुल्तृचौ । ३.१.१३३ ।
ṇvultṛcau | 3.1.133 ।
ṇvultṛcau | 3.1.133 .
ṇvultṛcau
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः । ३.१.१३४ ।
nandigrahipacādibhyo lyuṇinyacaḥ | 3.1.134 ।
nandigrahipacādibhyo lyuṇinyacaḥ | 3.1.134 .
nandigrahipacādibhyaḥ & lyuṇinyacaḥ
इगुपधज्ञाप्रीकिरः कः । ३.१.१३५ ।
igupadhajñāprīkiraḥ kaḥ | 3.1.135 ।
igupadhajñāprīkiraḥ kaḥ | 3.1.135 .
igupadhajñāprīkiraḥ & kaḥ
आतश्चोपसर्गे । ३.१.१३६ ।
ātaścopasarge | 3.1.136 ।
ātaścopasarge | 3.1.136 .
ātaḥ & ca & upasarge
पाघ्राध्माधेट्दृशः शः । ३.१.१३७ ।
pāghrādhmādheṭdṛśaḥ śaḥ | 3.1.137 ।
pāghrādhmādheṭdṛśaḥ śaḥ | 3.1.137 .
pāghrādhmādheṭdṛśaḥ & śaḥ
अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च । ३.१.१३८ ।
anupasargāllimpavindadhāripārivedyudejicetisātisāhibhyaśca | 3.1.138 ।
anupasargāllimpavindadhāripārivedyudejicetisātisāhibhyaśca | 3.1.138 .
anupasargāt & limpavindadhāripārivedyudejicetisātisāhibhyaḥ & ca
ददातिदधात्योर्विभाषा । ३.१.१३९ ।
dadātidadhātyorvibhāṣā | 3.1.139 ।
dadātidadhātyorvibhāṣā | 3.1.139 .
dadātidadhātyoḥ & vibhāṣā
ज्वलितिकसन्तेभ्यो णः । ३.१.१४० ।
jvalitikasantebhyo ṇaḥ | 3.1.140 ।
jvalitikasantebhyo ṇaḥ | 3.1.140 .
jvalitikasantebhyaḥ & ṇaḥ
श्याऽऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च । ३.१.१४१ ।
śyā''dvyadhāsrusaṃsrvatīṇavasā'vahṛlihaśliṣaśvasaśca | 3.1.141 ।
śyā''dvyadhāsrusaṃsrvatīṇavasā'vahṛlihaśliṣaśvasaśca | 3.1.141 .
śyā''d‍vyadhāsrusaṃsrvatīṇavasā'vahṛlihaśliṣaśvasaḥ & ca
दुन्योरनुपसर्गे । ३.१.१४२ ।
dunyoranupasarge | 3.1.142 ।
dunyoranupasarge | 3.1.142 .
dunyoḥ & anupasarge
विभाषा ग्रहेः । ३.१.१४३ ।
vibhāṣā graheḥ | 3.1.143 ।
vibhāṣā graheḥ | 3.1.143 .
vibhāṣā & grahaḥ
गेहे कः । ३.१.१४४ ।
gehe kaḥ | 3.1.144 ।
gehe kaḥ | 3.1.144 .
gehe & kaḥ
शिल्पिनि ष्वुन् । ३.१.१४५ ।
śilpini ṣvun | 3.1.145 ।
śilpini ṣvun | 3.1.145 .
śilpini & ṣvun
गस्थकन् । ३.१.१४६ ।
gasthakan | 3.1.146 ।
gasthakan | 3.1.146 .
gaḥ & thakan
ण्युट् च । ३.१.१४७ ।
ṇyuṭ ca | 3.1.147 ।
ṇyuṭ ca | 3.1.147 .
ṇyuṭ & ca
हश्च व्रीहिकालयोः । ३.१.१४८ ।
haśca vrīhikālayoḥ | 3.1.148 ।
haśca vrīhikālayoḥ | 3.1.148 .
haḥ & ca & vrīhikālayoḥ
प्रुसृल्वः समभिहारे वुन् । ३.१.१४९ ।
prusṛlvaḥ samabhihāre vun | 3.1.149 ।
prusṛlvaḥ samabhihāre vun | 3.1.149 .
prusṛlvaḥ & ( atra pañcamyāḥ sthāne jas) samabhihāre & vun
आशिषि च । ३.१.१५० ।
āśiṣi ca | 3.1.150 ।
āśiṣi ca | 3.1.150 .
āśiṣi & ca

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In