| |
|

This overlay will guide you through the buttons:

कर्मण्यण् । ३.२.१ ।
karmaṇyaṇ | 3.2.1 ।
karmaṇyaṇ | 3.2.1 .
karmaṇi & aṇ
ह्वावामश्च । ३.२.२ ।
hvāvāmaśca | 3.2.2 ।
hvāvāmaśca | 3.2.2 .
hvāvāmaḥ & ca
आतोऽनुपसर्गे कः । ३.२.३ ।
āto'nupasarge kaḥ | 3.2.3 ।
āto'nupasarge kaḥ | 3.2.3 .
ātaḥ & anupasarge & kaḥ
सुपि स्थः । ३.२.४ ।
supi sthaḥ | 3.2.4 ।
supi sthaḥ | 3.2.4 .
supi & sthaḥ
तुन्दशोकयोः परिमृजापनुदोः । ३.२.५ ।
tundaśokayoḥ parimṛjāpanudoḥ | 3.2.5 ।
tundaśokayoḥ parimṛjāpanudoḥ | 3.2.5 .
tundaśokayoḥ & parimṛjāpanudoḥ
प्रे दाज्ञः । ३.२.६ ।
pre dājñaḥ | 3.2.6 ।
pre dājñaḥ | 3.2.6 .
pre & dājñaḥ
समि ख्यः । ३.२.७ ।
sami khyaḥ | 3.2.7 ।
sami khyaḥ | 3.2.7 .
sami & khyaḥ
गापोष्टक् । ३.२.८ ।
gāpoṣṭak | 3.2.8 ।
gāpoṣṭak | 3.2.8 .
gāpoḥ & ṭak
हरतेरनुद्यमनेऽच् । ३.२.९ ।
harateranudyamane'c | 3.2.9 ।
harateranudyamane'c | 3.2.9 .
harateḥ & anudyamane & ac
वयसि च । ३.२.१० ।
vayasi ca | 3.2.10 ।
vayasi ca | 3.2.10 .
vayasi & ca
आङि ताच्छील्ये । ३.२.११ ।
āṅi tācchīlye | 3.2.11 ।
āṅi tācchīlye | 3.2.11 .
āṅi & tācchīlye
अर्हः । ३.२.१२ ।
arhaḥ | 3.2.12 ।
arhaḥ | 3.2.12 .
arhaḥ
स्तम्बकर्णयोः रमिजपोः । ३.२.१३ ।
stambakarṇayoḥ ramijapoḥ | 3.2.13 ।
stambakarṇayoḥ ramijapoḥ | 3.2.13 .
stambakarṇayoḥ & ramijapoḥ
शमि धातोः संज्ञायाम् । ३.२.१४ ।
śami dhātoḥ saṃjñāyām | 3.2.14 ।
śami dhātoḥ saṃjñāyām | 3.2.14 .
śami & dhātoḥ & saṃjñāyām & ( atra śam ityavyayam , tasmāt prātipadikānukaraṇatvād vibhakterutpattiḥ| evam savaṃtrāvyayasthale bodhyam|
अधिकरणे शेतेः । ३.२.१५ ।
adhikaraṇe śeteḥ | 3.2.15 ।
adhikaraṇe śeteḥ | 3.2.15 .
adhikaraṇe & śeteḥ
चरेष्टः । ३.२.१६ ।
careṣṭaḥ | 3.2.16 ।
careṣṭaḥ | 3.2.16 .
careḥ & ṭaḥ
भिक्षासेनाऽऽदायेषु च । ३.२.१७ ।
bhikṣāsenā''dāyeṣu ca | 3.2.17 ।
bhikṣāsenā''dāyeṣu ca | 3.2.17 .
bhikṣāsenā''dāyeṣu & ca
पुरोऽग्रतोऽग्रेषु सर्तेः । ३.२.१८ ।
puro'grato'greṣu sarteḥ | 3.2.18 ।
puro'grato'greṣu sarteḥ | 3.2.18 .
puro'grato'greṣu & sartteḥ
पूर्वे कर्तरि । ३.२.१९ ।
pūrve kartari | 3.2.19 ।
pūrve kartari | 3.2.19 .
pūrve & kartari
कृञो हेतुताच्छील्यानुलोम्येषु । ३.२.२० ।
kṛño hetutācchīlyānulomyeṣu | 3.2.20 ।
kṛño hetutācchīlyānulomyeṣu | 3.2.20 .
kṛñaḥ & hetutācchīlyānulomyeṣu
दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु । ३.२.२१ ।
divāvibhāniśāprabhābhāskarāntānantādibahunāndīkimlipilibibalibhaktikartṛcitrakṣetrasaṃkhyājaṅghābāhvaharyattatdhanuraruṣṣu | 3.2.21 ।
divāvibhāniśāprabhābhāskarāntānantādibahunāndīkimlipilibibalibhaktikartṛcitrakṣetrasaṃkhyājaṅghābāhvaharyattatdhanuraruṣṣu | 3.2.21 .
divā-vibhā-niśā-prabhā-bhāskarāntānantādi-bahunāndīkim-lipi-libi-bali-bhakti-kartṛ-citra-kṣetra-saṃkhyājaṅghā-bāhvaharyat-tat-dhanuraruṣṣu
कर्मणि भृतौ । ३.२.२२ ।
karmaṇi bhṛtau | 3.2.22 ।
karmaṇi bhṛtau | 3.2.22 .
karmaṇi & bhṛtau
न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु । ३.२.२३ ।
na śabdaślokakalahagāthāvairacāṭusūtramantrapadeṣu | 3.2.23 ।
na śabdaślokakalahagāthāvairacāṭusūtramantrapadeṣu | 3.2.23 .
na & śabda-śloka-kalaha-gāthā-vaira-cāṭu-sūtra-mantra-padeṣu
स्तम्बशकृतोरिन् । ३.२.२४ ।
stambaśakṛtorin | 3.2.24 ।
stambaśakṛtorin | 3.2.24 .
stambaśakṛtoḥ & in
हरतेर्दृतिनाथयोः पशौ । ३.२.२५ ।
haraterdṛtināthayoḥ paśau | 3.2.25 ।
haraterdṛtināthayoḥ paśau | 3.2.25 .
harateḥ & dṛtināthayoḥ & paśau
फलेग्रहिरात्मम्भरिश्च । ३.२.२६ ।
phalegrahirātmambhariśca | 3.2.26 ।
phalegrahirātmambhariśca | 3.2.26 .
phalegrahiḥ & ātmambhariḥ & ca
छन्दसि वनसनरक्षिमथाम् । ३.२.२७ ।
chandasi vanasanarakṣimathām | 3.2.27 ।
chandasi vanasanarakṣimathām | 3.2.27 .
chandasi & vanasanarakṣimathām
एजेः खश् । ३.२.२८ ।
ejeḥ khaś | 3.2.28 ।
ejeḥ khaś | 3.2.28 .
ejeḥ & khaś
नासिकास्तनयोर्ध्माधेटोः । ३.२.२९ ।
nāsikāstanayordhmādheṭoḥ | 3.2.29 ।
nāsikāstanayordhmādheṭoḥ | 3.2.29 .
nāsikāstanayoḥ & dhmādheṭoḥ
नाडीमुष्ट्योश्च । ३.२.३० ।
nāḍīmuṣṭyośca | 3.2.30 ।
nāḍīmuṣṭyośca | 3.2.30 .
nāḍīmuṣṭyoḥ & ca
उदि कूले रुजिवहोः । ३.२.३१ ।
udi kūle rujivahoḥ | 3.2.31 ।
udi kūle rujivahoḥ | 3.2.31 .
udi & kūle & rujivahoḥ
वहाभ्रे लिहः । ३.२.३२ ।
vahābhre lihaḥ | 3.2.32 ।
vahābhre lihaḥ | 3.2.32 .
vahābhre & lihaḥ
परिमाणे पचः । ३.२.३३ ।
parimāṇe pacaḥ | 3.2.33 ।
parimāṇe pacaḥ | 3.2.33 .
parimāṇe & pacaḥ
मितनखे च । ३.२.३४ ।
mitanakhe ca | 3.2.34 ।
mitanakhe ca | 3.2.34 .
mitanakhe & ca
विध्वरुषोः तुदः । ३.२.३५ ।
vidhvaruṣoḥ tudaḥ | 3.2.35 ।
vidhvaruṣoḥ tudaḥ | 3.2.35 .
vidhvaruṣoḥ & tudaḥ
असूर्यललाटयोर्दृशितपोः । ३.२.३६ ।
asūryalalāṭayordṛśitapoḥ | 3.2.36 ।
asūryalalāṭayordṛśitapoḥ | 3.2.36 .
asūryalalāṭayoḥ & dṛśitapoḥ
उग्रम्पश्येरम्मदपाणिन्धमाश्च । ३.२.३७ ।
ugrampaśyerammadapāṇindhamāśca | 3.2.37 ।
ugrampaśyerammadapāṇindhamāśca | 3.2.37 .
ugrampaśyerammadapāṇindhamāḥ & ca
प्रियवशे वदः खच् । ३.२.३८ ।
priyavaśe vadaḥ khac | 3.2.38 ।
priyavaśe vadaḥ khac | 3.2.38 .
priyavaśe & vadaḥ & khac
द्विषत्परयोस्तापेः । ३.२.३९ ।
dviṣatparayostāpeḥ | 3.2.39 ।
dviṣatparayostāpeḥ | 3.2.39 .
dviṣatparayoḥ & tāpeḥ
वाचि यमो व्रते । ३.२.४० ।
vāci yamo vrate | 3.2.40 ।
vāci yamo vrate | 3.2.40 .
vāci & yamaḥ & vrate
पूःसर्वयोर्दारिसहोः । ३.२.४१ ।
pūḥsarvayordārisahoḥ | 3.2.41 ।
pūḥsarvayordārisahoḥ | 3.2.41 .
pūḥsarvayoḥ & dārisahoḥ
सर्वकूलाभ्रकरीषेषु कषः । ३.२.४२ ।
sarvakūlābhrakarīṣeṣu kaṣaḥ | 3.2.42 ।
sarvakūlābhrakarīṣeṣu kaṣaḥ | 3.2.42 .
sarvakūlābhrakarīṣeṣu & kaṣaḥ
मेघर्तिभयेषु कृञः । ३.२.४३ ।
meghartibhayeṣu kṛñaḥ | 3.2.43 ।
meghartibhayeṣu kṛñaḥ | 3.2.43 .
meghartibhayeṣu & kṛñaḥ
क्षेमप्रियमद्रेऽण् च । ३.२.४४ ।
kṣemapriyamadre'ṇ ca | 3.2.44 ।
kṣemapriyamadre'ṇ ca | 3.2.44 .
kṣemapriyamadre & aṇ & ca
आशिते भुवः करणभावयोः । ३.२.४५ ।
āśite bhuvaḥ karaṇabhāvayoḥ | 3.2.45 ।
āśite bhuvaḥ karaṇabhāvayoḥ | 3.2.45 .
āśite & bhuvaḥ & karaṇabhāvayoḥ
संज्ञायां भृतॄवृजिधारिसहितपिदमः । ३.२.४६ ।
saṃjñāyāṃ bhṛtṝvṛjidhārisahitapidamaḥ | 3.2.46 ।
saṃjñāyāṃ bhṛtṝvṛjidhārisahitapidamaḥ | 3.2.46 .
saṃjñāyām & bhṛtṝvṛjidhārisahitapidamaḥ
गमश्च । ३.२.४७ ।
gamaśca | 3.2.47 ।
gamaśca | 3.2.47 .
gamaḥ & ca
अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः । ३.२.४८ ।
antātyantādhvadūrapārasarvānanteṣu ḍaḥ | 3.2.48 ।
antātyantādhvadūrapārasarvānanteṣu ḍaḥ | 3.2.48 .
antātyantādhvadūrapārasarvānanteṣu & ḍaḥ
आशिषि हनः । ३.२.४९ ।
āśiṣi hanaḥ | 3.2.49 ।
āśiṣi hanaḥ | 3.2.49 .
āśiṣi & hanaḥ
अपे क्लेशतमसोः । ३.२.५० ।
ape kleśatamasoḥ | 3.2.50 ।
ape kleśatamasoḥ | 3.2.50 .
ape & kleśatamasoḥ
कुमारशीर्षयोर्णिनिः । ३.२.५१ ।
kumāraśīrṣayorṇiniḥ | 3.2.51 ।
kumāraśīrṣayorṇiniḥ | 3.2.51 .
kumāraśīrṣayoḥ & ṇiniḥ
लक्षणे जायापत्योष्टक् । ३.२.५२ ।
lakṣaṇe jāyāpatyoṣṭak | 3.2.52 ।
lakṣaṇe jāyāpatyoṣṭak | 3.2.52 .
lakṣaṇe & jāyāpatyoḥ & ṭak
अमनुष्यकर्तृके च । ३.२.५३ ।
amanuṣyakartṛke ca | 3.2.53 ।
amanuṣyakartṛke ca | 3.2.53 .
amanuṣyakartṛke & ca
शक्तौ हस्तिकपाटयोः । ३.२.५४ ।
śaktau hastikapāṭayoḥ | 3.2.54 ।
śaktau hastikapāṭayoḥ | 3.2.54 .
śaktau & hastikapāṭayoḥ
पाणिघताडघौ शिल्पिनि । ३.२.५५ ।
pāṇighatāḍaghau śilpini | 3.2.55 ।
pāṇighatāḍaghau śilpini | 3.2.55 .
pāṇighatāḍaghau & śilpini
आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्य्र्थेष्वच्वौ कृञः करणे ख्युन् । ३.२.५६ ।
āḍhyasubhagasthūlapalitanagnāndhapriyeṣu cvyrtheṣvacvau kṛñaḥ karaṇe khyun | 3.2.56 ।
āḍhyasubhagasthūlapalitanagnāndhapriyeṣu cvyrtheṣvacvau kṛñaḥ karaṇe khyun | 3.2.56 .
āḍhyasubhagasthūlapalitanagnāndhapriyeṣu & cvyartheṣvacvau kṛñaḥ karaṇe & khyun
कर्तरि भुवः खिष्णुच्खुकञौ । ३.२.५७ ।
kartari bhuvaḥ khiṣṇuckhukañau | 3.2.57 ।
kartari bhuvaḥ khiṣṇuckhukañau | 3.2.57 .
kartari & bhuvaḥ & khiṣṇuckhukañau
स्पृशोऽनुदके क्विन् । ३.२.५८ ।
spṛśo'nudake kvin | 3.2.58 ।
spṛśo'nudake kvin | 3.2.58 .
spṛśaḥ & anudake & kvin
ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च । ३.२.५९ ।
ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcāṃ ca | 3.2.59 ।
ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcāṃ ca | 3.2.59 .
ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcām & ca
त्यदादिषु दृशोऽनालोचने कञ् च । ३.२.६० ।
tyadādiṣu dṛśo'nālocane kañ ca | 3.2.60 ।
tyadādiṣu dṛśo'nālocane kañ ca | 3.2.60 .
tyadādiṣu & dṛśaḥ & anālocane & kañ & ca
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् । ३.२.६१ ।
satsūdviṣadruhaduhayujavidabhidacchidajinīrājāmupasarge'pi kvip | 3.2.61 ।
satsūdviṣadruhaduhayujavidabhidacchidajinīrājāmupasarge'pi kvip | 3.2.61 .
satsūdviṣadruhaduhayujavidabhidacchida-jinīrājām & upasarge & api & kvip
भजो ण्विः । ३.२.६२ ।
bhajo ṇviḥ | 3.2.62 ।
bhajo ṇviḥ | 3.2.62 .
bhajaḥ & ṇviḥ
छन्दसि सहः । ३.२.६३ ।
chandasi sahaḥ | 3.2.63 ।
chandasi sahaḥ | 3.2.63 .
chandasi & sahaḥ
वहश्च । ३.२.६४ ।
vahaśca | 3.2.64 ।
vahaśca | 3.2.64 .
vahaḥ & ca
कव्यपुरीषपुरीष्येषु ञ्युट् । ३.२.६५ ।
kavyapurīṣapurīṣyeṣu ñyuṭ | 3.2.65 ।
kavyapurīṣapurīṣyeṣu ñyuṭ | 3.2.65 .
kavyapurīṣapurīṣyeṣu & ñyuṭ
हव्येऽनन्तः पादम् । ३.२.६६ ।
havye'nantaḥ pādam | 3.2.66 ।
havye'nantaḥ pādam | 3.2.66 .
havyeḥ & anantaḥpādam
जनसनखनक्रमगमो विट् । ३.२.६७ ।
janasanakhanakramagamo viṭ | 3.2.67 ।
janasanakhanakramagamo viṭ | 3.2.67 .
janasanakhanakramagamaḥ & viṭ
अदोऽनन्ने । ३.२.६८ ।
ado'nanne | 3.2.68 ।
ado'nanne | 3.2.68 .
adaḥ & ananne
क्रव्ये च । ३.२.६९ ।
kravye ca | 3.2.69 ।
kravye ca | 3.2.69 .
kravye & ca
दुहः कब् घश्च । ३.२.७० ।
duhaḥ kab ghaśca | 3.2.70 ।
duhaḥ kab ghaśca | 3.2.70 .
duhaḥ & kap & ghaḥ & ca
मन्त्रे श्वेतवहौक्थशस्पुरोडाशो ण्विन् । ३.२.७१ ।
mantre śvetavahaukthaśaspuroḍāśo ṇvin | 3.2.71 ।
mantre śvetavahaukthaśaspuroḍāśo ṇvin | 3.2.71 .
mantre & śvetavahokthaśaspuroḍāśaḥ & ṇvin
अवे यजः । ३.२.७२ ।
ave yajaḥ | 3.2.72 ।
ave yajaḥ | 3.2.72 .
ave & yajaḥ
विजुपे छन्दसि । ३.२.७३ ।
vijupe chandasi | 3.2.73 ।
vijupe chandasi | 3.2.73 .
vic & upe & chandasi
आतो मनिन्क्वनिप्वनिपश्च । ३.२.७४ ।
āto maninkvanipvanipaśca | 3.2.74 ।
āto maninkvanipvanipaśca | 3.2.74 .
ātaḥ & maninkvanipvanipaḥ & ca
अन्येभ्योऽपि दृश्यन्ते । ३.२.७५ ।
anyebhyo'pi dṛśyante | 3.2.75 ।
anyebhyo'pi dṛśyante | 3.2.75 .
anyebhyaḥ & api & dṛśyante (kriyāpadam
क्विप् च । ३.२.७६ ।
kvip ca | 3.2.76 ।
kvip ca | 3.2.76 .
kvip & ca
स्थः क च । ३.२.७७ ।
sthaḥ ka ca | 3.2.77 ।
sthaḥ ka ca | 3.2.77 .
sthaḥ & ka (luptaprathamāntanirdeśaḥ) ca
सुप्यजातौ णिनिस्ताच्छिल्ये । ३.२.७८ ।
supyajātau ṇinistācchilye | 3.2.78 ।
supyajātau ṇinistācchilye | 3.2.78 .
supi & ajātau & ṇiniḥ & tācchīlye
कर्तर्युपमाने । ३.२.७९ ।
kartaryupamāne | 3.2.79 ।
kartaryupamāne | 3.2.79 .
kartari & upamāne
व्रते । ३.२.८० ।
vrate | 3.2.80 ।
vrate | 3.2.80 .
vrate
बहुलमाभीक्ष्ण्ये । ३.२.८१ ।
bahulamābhīkṣṇye | 3.2.81 ।
bahulamābhīkṣṇye | 3.2.81 .
bahulam & ābhīkṣṇye
मनः । ३.२.८२ ।
manaḥ | 3.2.82 ।
manaḥ | 3.2.82 .
manaḥ
आत्ममाने खश्च । ३.२.८३ ।
ātmamāne khaśca | 3.2.83 ।
ātmamāne khaśca | 3.2.83 .
ātmamāne & khaḥ & ca
भूते । ३.२.८४ ।
bhūte | 3.2.84 ।
bhūte | 3.2.84 .
bhūte
करणे यजः । ३.२.८५ ।
karaṇe yajaḥ | 3.2.85 ।
karaṇe yajaḥ | 3.2.85 .
karaṇe & yajaḥ
कर्मणि हनः । ३.२.८६ ।
karmaṇi hanaḥ | 3.2.86 ।
karmaṇi hanaḥ | 3.2.86 .
karmaṇi & hanaḥ
ब्रह्मभ्रूणवृत्रेषु क्विप् । ३.२.८७ ।
brahmabhrūṇavṛtreṣu kvip | 3.2.87 ।
brahmabhrūṇavṛtreṣu kvip | 3.2.87 .
brahmabhrūṇavṛtreṣu & kvip
बहुलं छन्दसि । ३.२.८८ ।
bahulaṃ chandasi | 3.2.88 ।
bahulaṃ chandasi | 3.2.88 .
bahulam & chandasi
सुकर्मपापमन्त्रपुण्येषु कृञः । ३.२.८९ ।
sukarmapāpamantrapuṇyeṣu kṛñaḥ | 3.2.89 ।
sukarmapāpamantrapuṇyeṣu kṛñaḥ | 3.2.89 .
sukarmapāpamantrapuṇyeṣu & kṛñaḥ
सोमे सुञः । ३.२.९० ।
some suñaḥ | 3.2.90 ।
some suñaḥ | 3.2.90 .
some & suñaḥ
अग्नौ चेः । ३.२.९१ ।
agnau ceḥ | 3.2.91 ।
agnau ceḥ | 3.2.91 .
agnau & ceḥ
कर्मण्यग्न्याख्यायाम् । ३.२.९२ ।
karmaṇyagnyākhyāyām | 3.2.92 ।
karmaṇyagnyākhyāyām | 3.2.92 .
karmaṇi & agnyākhyāyām
कर्मणीनिर्विक्रियः । ३.२.९३ ।
karmaṇīnirvikriyaḥ | 3.2.93 ।
karmaṇīnirvikriyaḥ | 3.2.93 .
karmaṇi & ini (luptaprathamāntanirdeśaḥ) vikriyaḥ
दृशेः क्वनिप् । ३.२.९४ ।
dṛśeḥ kvanip | 3.2.94 ।
dṛśeḥ kvanip | 3.2.94 .
dṛśeḥ & kvanip
राजनि युधिकृञः । ३.२.९५ ।
rājani yudhikṛñaḥ | 3.2.95 ।
rājani yudhikṛñaḥ | 3.2.95 .
rājani & yudhikṛñaḥ
सहे च । ३.२.९६ ।
sahe ca | 3.2.96 ।
sahe ca | 3.2.96 .
sahe & ca
सप्तम्यां जनेर्डः । ३.२.९७ ।
saptamyāṃ janerḍaḥ | 3.2.97 ।
saptamyāṃ janerḍaḥ | 3.2.97 .
saptamyām & janeḥ & ḍaḥ
पञ्चम्यामजातौ । ३.२.९८ ।
pañcamyāmajātau | 3.2.98 ।
pañcamyāmajātau | 3.2.98 .
pañcamyām & ajātau
उपसर्गे च संज्ञायाम् । ३.२.९९ ।
upasarge ca saṃjñāyām | 3.2.99 ।
upasarge ca saṃjñāyām | 3.2.99 .
upasarge & ca & saṃjñāyām
अनौ कर्मणि । ३.२.१०० ।
anau karmaṇi | 3.2.100 ।
anau karmaṇi | 3.2.100 .
anau & karmaṇi
अन्येष्वपि दृश्यते । ३.२.१०१ ।
anyeṣvapi dṛśyate | 3.2.101 ।
anyeṣvapi dṛśyate | 3.2.101 .
anyeṣu & api & dṛśyate (kriyāpadam
निष्ठा । ३.२.१०२ ।
niṣṭhā | 3.2.102 ।
niṣṭhā | 3.2.102 .
niṣṭhā
सुयजोर्ङ्वनिप् । ३.२.१०३ ।
suyajorṅvanip | 3.2.103 ।
suyajorṅvanip | 3.2.103 .
suyajoḥ & ṅvanip
जीर्यतेरतृन् । ३.२.१०४ ।
jīryateratṛn | 3.2.104 ।
jīryateratṛn | 3.2.104 .
jīryateḥ & atṛn
छन्दसि लिट् । ३.२.१०५ ।
chandasi liṭ | 3.2.105 ।
chandasi liṭ | 3.2.105 .
chandasi & liṭ
लिटः कानज्वा । ३.२.१०६ ।
liṭaḥ kānajvā | 3.2.106 ।
liṭaḥ kānajvā | 3.2.106 .
liṭaḥ & kānac & vā
क्वसुश्च । ३.२.१०७ ।
kvasuśca | 3.2.107 ।
kvasuśca | 3.2.107 .
kvasuḥ & ca
भाषायां सदवसश्रुवः । ३.२.१०८ ।
bhāṣāyāṃ sadavasaśruvaḥ | 3.2.108 ।
bhāṣāyāṃ sadavasaśruvaḥ | 3.2.108 .
bhāṣāyām & sadavasaśruvaḥ
उपेयिवाननाश्वाननूचानश्च । ३.२.१०९ ।
upeyivānanāśvānanūcānaśca | 3.2.109 ।
upeyivānanāśvānanūcānaśca | 3.2.109 .
upeyivān & anāśvān & anūcānaḥ & ca
लुङ् । ३.२.११० ।
luṅ | 3.2.110 ।
luṅ | 3.2.110 .
luṅ
अनद्यतने लङ् । ३.२.१११ ।
anadyatane laṅ | 3.2.111 ।
anadyatane laṅ | 3.2.111 .
anadyatane & laṅ
अभिज्ञावचने लृट् । ३.२.११२ ।
abhijñāvacane lṛṭ | 3.2.112 ।
abhijñāvacane lṛṭ | 3.2.112 .
abhijñāvacane & lṛṭ
न यदि । ३.२.११३ ।
na yadi | 3.2.113 ।
na yadi | 3.2.113 .
na & yadi
विभाषा साकाङ्क्षे । ३.२.११४ ।
vibhāṣā sākāṅkṣe | 3.2.114 ।
vibhāṣā sākāṅkṣe | 3.2.114 .
vibhāṣā & sākāṅkṣe
परोक्षे लिट् । ३.२.११५ ।
parokṣe liṭ | 3.2.115 ।
parokṣe liṭ | 3.2.115 .
parokṣe & liṭ
हशश्वतोर्लङ् च । ३.२.११६ ।
haśaśvatorlaṅ ca | 3.2.116 ।
haśaśvatorlaṅ ca | 3.2.116 .
haśaśvatoḥ & laṅ & ca
प्रश्ने चासन्नकाले । ३.२.११७ ।
praśne cāsannakāle | 3.2.117 ।
praśne cāsannakāle | 3.2.117 .
praśne & ca & āsannakāle
लट् स्मे । ३.२.११८ ।
laṭ sme | 3.2.118 ।
laṭ sme | 3.2.118 .
laṭ & sme
अपरोक्षे च । ३.२.११९ ।
aparokṣe ca | 3.2.119 ।
aparokṣe ca | 3.2.119 .
aparokṣe & ca
ननौ पृष्टप्रतिवचने । ३.२.१२० ।
nanau pṛṣṭaprativacane | 3.2.120 ।
nanau pṛṣṭaprativacane | 3.2.120 .
nanau & pṛṣṭaprativacane
नन्वोर्विभाषा । ३.२.१२१ ।
nanvorvibhāṣā | 3.2.121 ।
nanvorvibhāṣā | 3.2.121 .
nanvoḥ & vibhāṣā
पुरि लुङ् चास्मे । ३.२.१२२ ।
puri luṅ cāsme | 3.2.122 ।
puri luṅ cāsme | 3.2.122 .
puri & luṅ & ca & asme
वर्तमाने लट् । ३.२.१२३ ।
vartamāne laṭ | 3.2.123 ।
vartamāne laṭ | 3.2.123 .
varttamāne & laṭ
लटः शतृशानचावप्रथमासमानाधिकरणे । ३.२.१२४ ।
laṭaḥ śatṛśānacāvaprathamāsamānādhikaraṇe | 3.2.124 ।
laṭaḥ śatṛśānacāvaprathamāsamānādhikaraṇe | 3.2.124 .
laṭaḥ & śatṛśanacā & aprathamāsamānādhikaraṇe
सम्बोधने च । ३.२.१२५ ।
sambodhane ca | 3.2.125 ।
sambodhane ca | 3.2.125 .
sambodhane & ca
लक्षणहेत्वोः क्रियायाः । ३.२.१२६ ।
lakṣaṇahetvoḥ kriyāyāḥ | 3.2.126 ।
lakṣaṇahetvoḥ kriyāyāḥ | 3.2.126 .
lakṣaṇahetvoḥ & kriyāyāḥ
तौ सत् । ३.२.१२७ ।
tau sat | 3.2.127 ।
tau sat | 3.2.127 .
tau & sat
पूङ्यजोः शानन् । ३.२.१२८ ।
pūṅyajoḥ śānan | 3.2.128 ।
pūṅyajoḥ śānan | 3.2.128 .
pūṅyajoḥ & śānan
ताच्छील्यवयोवचनशक्तिषु चानश् । ३.२.१२९ ।
tācchīlyavayovacanaśaktiṣu cānaś | 3.2.129 ।
tācchīlyavayovacanaśaktiṣu cānaś | 3.2.129 .
tācchīlyavayovacanaśaktiṣu & cānaś
इङ्धार्योः शत्रकृच्छ्रिणि । ३.२.१३० ।
iṅdhāryoḥ śatrakṛcchriṇi | 3.2.130 ।
iṅdhāryoḥ śatrakṛcchriṇi | 3.2.130 .
iṅ-dhāryyoḥ & śatṛ (luptaprathamāntanirdeśaḥ) akṛcchriṇi
द्विषोऽमित्रे । ३.२.१३१ ।
dviṣo'mitre | 3.2.131 ।
dviṣo'mitre | 3.2.131 .
dviṣaḥ & amitre
सुञो यज्ञसंयोगे । ३.२.१३२ ।
suño yajñasaṃyoge | 3.2.132 ।
suño yajñasaṃyoge | 3.2.132 .
suñaḥ & yajñasaṃyoge
अर्हः पूजायाम् । ३.२.१३३ ।
arhaḥ pūjāyām | 3.2.133 ।
arhaḥ pūjāyām | 3.2.133 .
arhaḥ & pūjāyām & (or praśaṃsāyām &
आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु । ३.२.१३४ ।
ākvestacchīlataddharmatatsādhukāriṣu | 3.2.134 ।
ākvestacchīlataddharmatatsādhukāriṣu | 3.2.134 .
ā & kve & tacchīlataddharmatatsādhukāriṣu
तृन् । ३.२.१३५ ।
tṛn | 3.2.135 ।
tṛn | 3.2.135 .
tṛn
अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् । ३.२.१३६ ।
alaṃkṛñnirākṛñprajanotpacotpatonmadarucyapatrapavṛtuvṛdhusahacara iṣṇuc | 3.2.136 ।
alaṃkṛñnirākṛñprajanotpacotpatonmadarucyapatrapavṛtuvṛdhusahacara iṣṇuc | 3.2.136 .
alaṃkṛñnirākṛñprajanotpacotpatonmadarucyapatrapavṛtuvṛdhusahacara & iṣṇuc
णेश्छन्दसि । ३.२.१३७ ।
ṇeśchandasi | 3.2.137 ।
ṇeśchandasi | 3.2.137 .
ṇeḥ & chandasi
भुवश्च । ३.२.१३८ ।
bhuvaśca | 3.2.138 ।
bhuvaśca | 3.2.138 .
bhuvaḥ & ca
ग्लाजिस्थश्च क्स्नुः । ३.२.१३९ ।
glājisthaśca ksnuḥ | 3.2.139 ।
glājisthaśca ksnuḥ | 3.2.139 .
glājisthaḥ & ca & ksnuḥ
त्रसिगृधिधृषिक्षिपेः क्नुः । ३.२.१४० ।
trasigṛdhidhṛṣikṣipeḥ knuḥ | 3.2.140 ।
trasigṛdhidhṛṣikṣipeḥ knuḥ | 3.2.140 .
trasigṛdhidhṛṣikṣipeḥ & knuḥ
शमित्यष्टाभ्यो घिनुण् । ३.२.१४१ ।
śamityaṣṭābhyo ghinuṇ | 3.2.141 ।
śamityaṣṭābhyo ghinuṇ | 3.2.141 .
śamiti (luptapañcamyantanirdeśaḥ) aṣṭābhyaḥ & ghinuṇ
संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च । ३.२.१४२ ।
saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛjaparidevisaṃjvaraparikṣipapariraṭaparivadaparidahaparimuhaduṣadviṣadruhaduhayujākrīḍavivicatyajarajabhajāticarāpacarāmuṣābhyāhanaśca | 3.2.142 ।
saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛjaparidevisaṃjvaraparikṣipapariraṭaparivadaparidahaparimuhaduṣadviṣadruhaduhayujākrīḍavivicatyajarajabhajāticarāpacarāmuṣābhyāhanaśca | 3.2.142 .
saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛja-paridevisaṃjvaraparikṣipapariraṭaparivadaparidahaparimuha-duṣadviṣadruhaduhayujākrīḍavivicatyajaraja-bhajāticarāpacarāmuṣābhyāhanaḥ & ca
वौ कषलसकत्थस्रम्भः । ३.२.१४३ ।
vau kaṣalasakatthasrambhaḥ | 3.2.143 ।
vau kaṣalasakatthasrambhaḥ | 3.2.143 .
vau & kaṣalasakatthasrambhaḥ
अपे च लषः । ३.२.१४४ ।
ape ca laṣaḥ | 3.2.144 ।
ape ca laṣaḥ | 3.2.144 .
ape & ca & laṣaḥ
प्रे लपसृद्रुमथवदवसः । ३.२.१४५ ।
pre lapasṛdrumathavadavasaḥ | 3.2.145 ।
pre lapasṛdrumathavadavasaḥ | 3.2.145 .
pre & lapasṛdrumathavadavasaḥ
निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूञो वुञ् । ३.२.१४६ ।
nindahiṃsakliśakhādavināśaparikṣipapariraṭaparivādivyābhāṣāsūño vuñ | 3.2.146 ।
nindahiṃsakliśakhādavināśaparikṣipapariraṭaparivādivyābhāṣāsūño vuñ | 3.2.146 .
nindahiṃsakliśakhādavināśaparikṣipapariraṭaparivādivyābhāṣāsūyaḥ & (pañcamyarthe prathamā) vuñ
देविक्रुशोश्चोपसर्गे । ३.२.१४७ ।
devikruśoścopasarge | 3.2.147 ।
devikruśoścopasarge | 3.2.147 .
devikruśoḥ & ca & pasarge
चलनशब्दार्थादकर्मकाद्युच् । ३.२.१४८ ।
calanaśabdārthādakarmakādyuc | 3.2.148 ।
calanaśabdārthādakarmakādyuc | 3.2.148 .
calanaśabdārthāt & akarmakāt & yuc
अनुदात्तेतश्च हलादेः । ३.२.१४९ ।
anudāttetaśca halādeḥ | 3.2.149 ।
anudāttetaśca halādeḥ | 3.2.149 .
anudāttetaḥ & ca & halādeḥ
जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः । ३.२.१५० ।
jucaṅkramyadandramyasṛgṛdhijvalaśucalaṣapatapadaḥ | 3.2.150 ।
jucaṅkramyadandramyasṛgṛdhijvalaśucalaṣapatapadaḥ | 3.2.150 .
jucaṅkramyadandramyasṛgṛdhijvalaśucalaṣapatapadaḥ
क्रुधमण्डार्थेभ्यश्च । ३.२.१५१ ।
krudhamaṇḍārthebhyaśca | 3.2.151 ।
krudhamaṇḍārthebhyaśca | 3.2.151 .
krudhamaṇḍārthebhyaḥ & ca
न यः । ३.२.१५२ ।
na yaḥ | 3.2.152 ।
na yaḥ | 3.2.152 .
na & yaḥ
सूददीपदीक्षश्च । ३.२.१५३ ।
sūdadīpadīkṣaśca | 3.2.153 ।
sūdadīpadīkṣaśca | 3.2.153 .
sūdadīpadīkṣaḥ & ca
लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् । ३.२.१५४ ।
laṣapatapadasthābhūvṛṣahanakamagamaśṝbhya ukañ | 3.2.154 ।
laṣapatapadasthābhūvṛṣahanakamagamaśṝbhya ukañ | 3.2.154 .
laṣapatapadasthābhūvṛṣahanakamagamaśṝbhya & ukañ
जल्पभिक्षकुट्टलुण्टवृङः षाकन् । ३.२.१५५ ।
jalpabhikṣakuṭṭaluṇṭavṛṅaḥ ṣākan | 3.2.155 ।
jalpabhikṣakuṭṭaluṇṭavṛṅaḥ ṣākan | 3.2.155 .
jalpabhikṣakuṭṭaluṇṭhavṛṅaḥ & ṣākan
प्रजोरिनिः । ३.२.१५६ ।
prajoriniḥ | 3.2.156 ।
prajoriniḥ | 3.2.156 .
prajoḥ & iniḥ
जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च । ३.२.१५७ ।
jidṛkṣiviśrīṇvamāvyathābhyamaparibhūprasūbhyaśca | 3.2.157 ।
jidṛkṣiviśrīṇvamāvyathābhyamaparibhūprasūbhyaśca | 3.2.157 .
jidṛkṣiviśrīṇvamāvyathābhyamaparibhūprasūbhyaḥ & ca
स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् । ३.२.१५८ ।
spṛhigṛhipatidayinidrātandrāśraddhābhya āluc | 3.2.158 ।
spṛhigṛhipatidayinidrātandrāśraddhābhya āluc | 3.2.158 .
spṛhigṛhipatidayinidrātandrāśraddhābhyaḥ & āluc
दाधेट्सिशदसदो रुः । ३.२.१५९ ।
dādheṭsiśadasado ruḥ | 3.2.159 ।
dādheṭsiśadasado ruḥ | 3.2.159 .
dādheṭ-siśadasadaḥ & ruḥ
सृघस्यदः क्मरच् । ३.२.१६० ।
sṛghasyadaḥ kmarac | 3.2.160 ।
sṛghasyadaḥ kmarac | 3.2.160 .
sṛghasyadaḥ & kmarac
भञ्जभासमिदो घुरच् । ३.२.१६१ ।
bhañjabhāsamido ghurac | 3.2.161 ।
bhañjabhāsamido ghurac | 3.2.161 .
bhañjabhāsamidaḥ & ghurac
विदिभिदिच्छिदेः कुरच् । ३.२.१६२ ।
vidibhidicchideḥ kurac | 3.2.162 ।
vidibhidicchideḥ kurac | 3.2.162 .
vidibhidicchideḥ & kurac
इण्नश्जिसर्त्तिभ्यः क्वरप् । ३.२.१६३ ।
iṇnaśjisarttibhyaḥ kvarap | 3.2.163 ।
iṇnaśjisarttibhyaḥ kvarap | 3.2.163 .
iṇnaśjisarttibhyaḥ & kvarap
गत्वरश्च । ३.२.१६४ ।
gatvaraśca | 3.2.164 ।
gatvaraśca | 3.2.164 .
gatvaraḥ & ca
जागुरूकः । ३.२.१६५ ।
jāgurūkaḥ | 3.2.165 ।
jāgurūkaḥ | 3.2.165 .
jāguḥ & ūkaḥ
यजजपदशां यङः । ३.२.१६६ ।
yajajapadaśāṃ yaṅaḥ | 3.2.166 ।
yajajapadaśāṃ yaṅaḥ | 3.2.166 .
yajajapadaśām & yaṅaḥ
नमिकम्पिस्म्यजसकमहिंसदीपो रः । ३.२.१६७ ।
namikampismyajasakamahiṃsadīpo raḥ | 3.2.167 ।
namikampismyajasakamahiṃsadīpo raḥ | 3.2.167 .
namikampismyajasakamahiṃsadīpaḥ & raḥ
सनाशंसभिक्ष उः । ३.२.१६८ ।
sanāśaṃsabhikṣa uḥ | 3.2.168 ।
sanāśaṃsabhikṣa uḥ | 3.2.168 .
sanāśaṃsabhikṣaḥ & uḥ
विन्दुरिच्छुः । ३.२.१६९ ।
vinduricchuḥ | 3.2.169 ।
vinduricchuḥ | 3.2.169 .
vinduḥ & icchuḥ
क्याच्छन्दसि । ३.२.१७० ।
kyācchandasi | 3.2.170 ।
kyācchandasi | 3.2.170 .
kyāt & chandasi
आदृगमहनजनः किकिनौ लिट् च । ३.२.१७१ ।
ādṛgamahanajanaḥ kikinau liṭ ca | 3.2.171 ।
ādṛgamahanajanaḥ kikinau liṭ ca | 3.2.171 .
ādṛgamahanajanaḥ & kikinau & liṭ & ca
स्वपितृषोर्नजिङ् । ३.२.१७२ ।
svapitṛṣornajiṅ | 3.2.172 ।
svapitṛṣornajiṅ | 3.2.172 .
svapitṛṣoḥ & najiṅ
शॄवन्द्योरारुः । ३.२.१७३ ।
śṝvandyorāruḥ | 3.2.173 ।
śṝvandyorāruḥ | 3.2.173 .
śṝvandyoḥ & āruḥ
भियः क्रुक्लुकनौ । ३.२.१७४ ।
bhiyaḥ kruklukanau | 3.2.174 ।
bhiyaḥ kruklukanau | 3.2.174 .
bhiyaḥ & kruklukanau
स्थेशभासपिसकसो वरच् । ३.२.१७५ ।
stheśabhāsapisakaso varac | 3.2.175 ।
stheśabhāsapisakaso varac | 3.2.175 .
stheśabhāsapisakasaḥ & varac
यश्च यङः । ३.२.१७६ ।
yaśca yaṅaḥ | 3.2.176 ।
yaśca yaṅaḥ | 3.2.176 .
yaḥ & ca & yaṅaḥ
भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् । ३.२.१७७ ।
bhrājabhāsadhurvidyutorjipṝjugrāvastuvaḥ kvip | 3.2.177 ।
bhrājabhāsadhurvidyutorjipṝjugrāvastuvaḥ kvip | 3.2.177 .
bhrājabhāsadhurvidyutorjipṝjugrāvastuvaḥ & kvip
अन्येभ्योऽपि दृश्यते । ३.२.१७८ ।
anyebhyo'pi dṛśyate | 3.2.178 ।
anyebhyo'pi dṛśyate | 3.2.178 .
anyebhyaḥ & api & dṛśyate (kriyāpadam
भुवः संज्ञाऽन्तरयोः । ३.२.१७९ ।
bhuvaḥ saṃjñā'ntarayoḥ | 3.2.179 ।
bhuvaḥ saṃjñā'ntarayoḥ | 3.2.179 .
bhuvaḥ & saṃjñā'ntarayoḥ
विप्रसम्भ्यो ड्वसंज्ञायाम् । ३.२.१८० ।
viprasambhyo ḍvasaṃjñāyām | 3.2.180 ।
viprasambhyo ḍvasaṃjñāyām | 3.2.180 .
viprasambhyaḥ & ḍu & asaṃjñāyām
धः कर्मणि ष्ट्रन् । ३.२.१८१ ।
dhaḥ karmaṇi ṣṭran | 3.2.181 ।
dhaḥ karmaṇi ṣṭran | 3.2.181 .
dhaḥ & karmaṇi & ṣṭran
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे । ३.२.१८२ ।
dāmnīśasayuyujastutudasisicamihapatadaśanahaḥ karaṇe | 3.2.182 ।
dāmnīśasayuyujastutudasisicamihapatadaśanahaḥ karaṇe | 3.2.182 .
dāmnīśasayuyujastutudasisicamihapatadaśanahaḥ & karaṇe
हलसूकरयोः पुवः । ३.२.१८३ ।
halasūkarayoḥ puvaḥ | 3.2.183 ।
halasūkarayoḥ puvaḥ | 3.2.183 .
halasūkarayoḥ & puvaḥ
अर्तिलूधूसूखनसहचर इत्रः । ३.२.१८४ ।
artilūdhūsūkhanasahacara itraḥ | 3.2.184 ।
artilūdhūsūkhanasahacara itraḥ | 3.2.184 .
artilūdhūsūkhanasahacaraḥ & itraḥ
पुवः संज्ञायाम् । ३.२.१८५ ।
puvaḥ saṃjñāyām | 3.2.185 ।
puvaḥ saṃjñāyām | 3.2.185 .
puvaḥ & saṃjñāyām
कर्तरि चर्षिदेवतयोः । ३.२.१८६ ।
kartari carṣidevatayoḥ | 3.2.186 ।
kartari carṣidevatayoḥ | 3.2.186 .
kartari & ca & ṛṣidevatayoḥ
ञीतः क्तः । ३.२.१८७ ।
ñītaḥ ktaḥ | 3.2.187 ।
ñītaḥ ktaḥ | 3.2.187 .
ñītaḥ & ktaḥ
मतिबुद्धिपूजार्थेभ्यश्च । ३.२.१८८ ।
matibuddhipūjārthebhyaśca | 3.2.188 ।
matibuddhipūjārthebhyaśca | 3.2.188 .
matibuddhipūjārthebhyaḥ & ca

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In