| |
|

This overlay will guide you through the buttons:

ङ्याप्प्रातिपदिकात् । ४.१.१ ।
ṅyāpprātipadikāt | 4.1.1 ।
ṅyāpprātipadikāt | 4.1.1 .
ṅyāpprātipadikāt &
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् । ४.१.२ ।
svaujasamauṭchaṣṭābhyāmbhisṅebhyāmbhyasṅasibhyāmbhyasṅasosāmṅyossup | 4.1.2 ।
svaujasamauṭchaṣṭābhyāmbhisṅebhyāmbhyasṅasibhyāmbhyasṅasosāmṅyossup | 4.1.2 .
svaujasamauṭ‍chasṭābhyāmbhisṅebhyāmbhyasṅasibhyāmbhyasṅasosāmṅyossup
स्त्रियाम् । ४.१.३ ।
striyām | 4.1.3 ।
striyām | 4.1.3 .
striyām &
अजाद्यतष्टाप् । ४.१.४ ।
ajādyataṣṭāp | 4.1.4 ।
ajādyataṣṭāp | 4.1.4 .
ajādyataḥ & ṭāp
ऋन्नेभ्यो ङीप् । ४.१.५ ।
ṛnnebhyo ṅīp | 4.1.5 ।
ṛnnebhyo ṅīp | 4.1.5 .
ṛnnebhyaḥ & ṅīp
उगितश्च । ४.१.६ ।
ugitaśca | 4.1.6 ।
ugitaśca | 4.1.6 .
ugitaḥ & ca &
वनो र च । ४.१.७ ।
vano ra ca | 4.1.7 ।
vano ra ca | 4.1.7 .
vanaḥ & ra (luptaprathamāntanirdeśaḥ) ca &
पादोऽन्यतरस्याम् । ४.१.८ ।
pādo'nyatarasyām | 4.1.8 ।
pādo'nyatarasyām | 4.1.8 .
pādaḥ & anyatarasyām &
टाबृचि । ४.१.९ ।
ṭābṛci | 4.1.9 ।
ṭābṛci | 4.1.9 .
ṭap & ṛci
न षट्स्वस्रादिभ्यः । ४.१.१० ।
na ṣaṭsvasrādibhyaḥ | 4.1.10 ।
na ṣaṭsvasrādibhyaḥ | 4.1.10 .
na & ṣaṭ‍svasrādibhyaḥ
मनः । ४.१.११ ।
manaḥ | 4.1.11 ।
manaḥ | 4.1.11 .
manaḥ
अनो बहुव्रीहेः । ४.१.१२ ।
ano bahuvrīheḥ | 4.1.12 ।
ano bahuvrīheḥ | 4.1.12 .
anaḥ & bahuvrīheḥ
डाबुभाभ्यामन्यतरस्याम् । ४.१.१३ ।
ḍābubhābhyāmanyatarasyām | 4.1.13 ।
ḍābubhābhyāmanyatarasyām | 4.1.13 .
ḍap & ubhābhyām & anyatarasyām
अनुपसर्जनात् । ४.१.१४ ।
anupasarjanāt | 4.1.14 ।
anupasarjanāt | 4.1.14 .
anupasarjanāt &
टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः । ४.१.१५ ।
ṭiḍḍhāṇañdvayasajdaghnañmātractayapṭhakṭhañkañkvarapaḥ | 4.1.15 ।
ṭiḍḍhāṇañdvayasajdaghnañmātractayapṭhakṭhañkañkvarapaḥ | 4.1.15 .
ṭiḍ‍ḍhāṇañdvayasajdaghnañmātractayapṭhakṭhañkañkvarapaḥ
यञश्च । ४.१.१६ ।
yañaśca | 4.1.16 ।
yañaśca | 4.1.16 .
yañaḥ & ca &
प्राचां ष्फ तद्धितः । ४.१.१७ ।
prācāṃ ṣpha taddhitaḥ | 4.1.17 ।
prācāṃ ṣpha taddhitaḥ | 4.1.17 .
prācām & ṣphaḥ & taddhitaḥ
सर्वत्र लोहितादिकतान्तेभ्यः । ४.१.१८ ।
sarvatra lohitādikatāntebhyaḥ | 4.1.18 ।
sarvatra lohitādikatāntebhyaḥ | 4.1.18 .
sarvatra & lohitādikatāntebhyaḥ
कौरव्यमाण्डूकाभ्यां च । ४.१.१९ ।
kauravyamāṇḍūkābhyāṃ ca | 4.1.19 ।
kauravyamāṇḍūkābhyāṃ ca | 4.1.19 .
kauravyamāṇḍūkābhyām & ca &
वयसि प्रथमे । ४.१.२० ।
vayasi prathame | 4.1.20 ।
vayasi prathame | 4.1.20 .
vayasi & prathame &
द्विगोः । ४.१.२१ ।
dvigoḥ | 4.1.21 ।
dvigoḥ | 4.1.21 .
dvigoḥ
अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि । ४.१.२२ ।
aparimāṇabistācitakambalyebhyo na taddhitaluki | 4.1.22 ।
aparimāṇabistācitakambalyebhyo na taddhitaluki | 4.1.22 .
aparimāṇabistācitakambalyebhyaḥ & na & taddhitaluki
काण्डान्तात् क्षेत्रे । ४.१.२३ ।
kāṇḍāntāt kṣetre | 4.1.23 ।
kāṇḍāntāt kṣetre | 4.1.23 .
kāṇḍāntāt & kṣetre &
पुरुषात् प्रमाणेऽन्यतरस्याम् । ४.१.२४ ।
puruṣāt pramāṇe'nyatarasyām | 4.1.24 ।
puruṣāt pramāṇe'nyatarasyām | 4.1.24 .
puruṣāt & pramāṇe & anyatarasyām &
बहुव्रीहेरूधसो ङीष्। ४.१.२५ ।
bahuvrīherūdhaso ṅīṣ| 4.1.25 ।
bahuvrīherūdhaso ṅīṣ| 4.1.25 .
bahuvrīheḥ & ūdhasaḥ & ṅīṣ
संख्याऽव्ययादेर्ङीप् । ४.१.२६ ।
saṃkhyā'vyayāderṅīp | 4.1.26 ।
saṃkhyā'vyayāderṅīp | 4.1.26 .
saṃkhyā'vyayādeḥ & ṅīp
दामहायनान्ताच्च । ४.१.२७ ।
dāmahāyanāntācca | 4.1.27 ।
dāmahāyanāntācca | 4.1.27 .
dāmahāyanāntāt & ca &
अन उपधालोपिनोन्यतरस्याम् । ४.१.२८ ।
ana upadhālopinonyatarasyām | 4.1.28 ।
ana upadhālopinonyatarasyām | 4.1.28 .
anaḥ & upadhālopinaḥ & anyatarasyām &
नित्यं संज्ञाछन्दसोः । ४.१.२९ ।
nityaṃ saṃjñāchandasoḥ | 4.1.29 ।
nityaṃ saṃjñāchandasoḥ | 4.1.29 .
nityam & saṃjñāchandasoḥ
केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च । ४.१.३० ।
kevalamāmakabhāgadheyapāpāparasamānāryakṛta-sumaṅgalabheṣajācca | 4.1.30 ।
kevalamāmakabhāgadheyapāpāparasamānāryakṛta-sumaṅgalabheṣajācca | 4.1.30 .
kevalamāmakabhāgadheyapāpāparasamānāryakṛtasumaṅgalabheṣajāt & ca &
रात्रेश्चाजसौ । ४.१.३१ ।
rātreścājasau | 4.1.31 ।
rātreścājasau | 4.1.31 .
rātreḥ & ca & ajasau
अन्तर्वत्पतिवतोर्नुक् । ४.१.३२ ।
antarvatpativatornuk | 4.1.32 ।
antarvatpativatornuk | 4.1.32 .
antarvatpativatoḥ & nuk
पत्युर्नो यज्ञसंयोगे । ४.१.३३ ।
patyurno yajñasaṃyoge | 4.1.33 ।
patyurno yajñasaṃyoge | 4.1.33 .
patyuḥ & naḥ & yajñasaṃyoge &
विभाषा सपूर्वस्य । ४.१.३४ ।
vibhāṣā sapūrvasya | 4.1.34 ।
vibhāṣā sapūrvasya | 4.1.34 .
vibhāṣā & sapūrvasya &
नित्यं सपत्न्य्आदिषु । ४.१.३५ ।
nityaṃ sapatnyādiṣu | 4.1.35 ।
nityaṃ sapatnyādiṣu | 4.1.35 .
nityam & sapatnyādiṣu &
पूतक्रतोरै च । ४.१.३६ ।
pūtakratorai ca | 4.1.36 ।
pūtakratorai ca | 4.1.36 .
pūtakratoḥ & ai (luptaprathamāntanirdeśaḥ) ca &
वृषाकप्यग्निकुसितकुसीदानामुदात्तः । ४.१.३७ ।
vṛṣākapyagnikusitakusīdānāmudāttaḥ | 4.1.37 ।
vṛṣākapyagnikusitakusīdānāmudāttaḥ | 4.1.37 .
vṛṣākapyagnikusitakusīdānām & udāttaḥ
मनोरौ वा । ४.१.३८ ।
manorau vā | 4.1.38 ।
manorau vā | 4.1.38 .
manoḥ & au (luptaprathamāntanirdeśaḥ) vā &
वर्णादनुदात्तात्तोपधात्तो नः । ४.१.३९ ।
varṇādanudāttāttopadhātto naḥ | 4.1.39 ।
varṇādanudāttāttopadhātto naḥ | 4.1.39 .
varṇāt & anudāttāt & topadhāt & taḥ & naḥ
अन्यतो ङीष्। ४.१.४० ।
anyato ṅīṣ| 4.1.40 ।
anyato ṅīṣ| 4.1.40 .
anyataḥ & ṅīṣ
षिद्गौरादिभ्यश्च । ४.१.४१ ।
ṣidgaurādibhyaśca | 4.1.41 ।
ṣidgaurādibhyaśca | 4.1.41 .
ṣidgaurādibhyaḥ & ca &
जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु । ४.१.४२ ।
jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarādvṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu | 4.1.42 ।
jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarādvṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu | 4.1.42 .
jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarāt & vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu &
शोणात् प्राचाम् । ४.१.४३ ।
śoṇāt prācām | 4.1.43 ।
śoṇāt prācām | 4.1.43 .
śoṇāt & prācām
वोतो गुणवचनात् । ४.१.४४ ।
voto guṇavacanāt | 4.1.44 ।
voto guṇavacanāt | 4.1.44 .
vā & utaḥ & guṇavacanāt &
बह्वादिभ्यश्च । ४.१.४५ ।
bahvādibhyaśca | 4.1.45 ।
bahvādibhyaśca | 4.1.45 .
bahvādibhyaḥ & ca &
नित्यं छन्दसि । ४.१.४६ ।
nityaṃ chandasi | 4.1.46 ।
nityaṃ chandasi | 4.1.46 .
nityam & chandasi &
भुवश्च । ४.१.४७ ।
bhuvaśca | 4.1.47 ।
bhuvaśca | 4.1.47 .
bhuvaḥ & ca &
पुंयोगादाख्यायाम् । ४.१.४८ ।
puṃyogādākhyāyām | 4.1.48 ।
puṃyogādākhyāyām | 4.1.48 .
puṃyogāt & ākhyāyām &
इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् । ४.१.४९ ।
indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulācāryāṇāmānuk | 4.1.49 ।
indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulācāryāṇāmānuk | 4.1.49 .
indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulācāryāṇām & ānuk
क्रीतात् करणपूर्वात् । ४.१.५० ।
krītāt karaṇapūrvāt | 4.1.50 ।
krītāt karaṇapūrvāt | 4.1.50 .
krītāt & karaṇapūrvāt
क्तादल्पाख्यायाम् । ४.१.५१ ।
ktādalpākhyāyām | 4.1.51 ।
ktādalpākhyāyām | 4.1.51 .
ktāt & alpākhyāyām
बहुव्रीहेश्चान्तोदात्तात् । ४.१.५२ ।
bahuvrīheścāntodāttāt | 4.1.52 ।
bahuvrīheścāntodāttāt | 4.1.52 .
bahuvrīheḥ & ca & antodāttāt &
अस्वाङ्गपूर्वपदाद्वा । ४.१.५३ ।
asvāṅgapūrvapadādvā | 4.1.53 ।
asvāṅgapūrvapadādvā | 4.1.53 .
asvāṅgapūrvapadāt & vā &
स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् । ४.१.५४ ।
svāṅgāccopasarjanādasaṃyogopadhāt | 4.1.54 ।
svāṅgāccopasarjanādasaṃyogopadhāt | 4.1.54 .
svāṅgāt & ca & upasarjanāt & asaṃyogopadhāt &
नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च । ४.१.५५ ।
nāsikodarauṣṭhajaṅghādantakarṇaśṛṅgācca | 4.1.55 ।
nāsikodarauṣṭhajaṅghādantakarṇaśṛṅgācca | 4.1.55 .
nāsikodarauṣṭhajaṅ‍ghādantakarṇaśṛṅgāt & ca &
न क्रोडादिबह्वचः । ४.१.५६ ।
na kroḍādibahvacaḥ | 4.1.56 ।
na kroḍādibahvacaḥ | 4.1.56 .
na & kroḍādibahvacaḥ
सहनञ्विद्यमानपूर्वाच्च । ४.१.५७ ।
sahanañvidyamānapūrvācca | 4.1.57 ।
sahanañvidyamānapūrvācca | 4.1.57 .
sahanañ‍vidyamānapūrvāt & ca &
नखमुखात् संज्ञायाम् । ४.१.५८ ।
nakhamukhāt saṃjñāyām | 4.1.58 ।
nakhamukhāt saṃjñāyām | 4.1.58 .
nakhamukhāt & saṃjñāyām &
दीर्घजिह्वी च च्छन्दसि । ४.१.५९ ।
dīrghajihvī ca cchandasi | 4.1.59 ।
dīrghajihvī ca cchandasi | 4.1.59 .
dīrghajihvī & ca & chandasi &
दिक्पूर्वपदान्ङीप् । ४.१.६० ।
dikpūrvapadānṅīp | 4.1.60 ।
dikpūrvapadānṅīp | 4.1.60 .
dikpūrvapadāt & ṅīp
वाहः । ४.१.६१ ।
vāhaḥ | 4.1.61 ।
vāhaḥ | 4.1.61 .
vāhaḥ
सख्यशिश्वीति भाषायाम् । ४.१.६२ ।
sakhyaśiśvīti bhāṣāyām | 4.1.62 ।
sakhyaśiśvīti bhāṣāyām | 4.1.62 .
sakhī & aśiśvī & iti & bhāṣāyām &
जातेरस्त्रीविषयादयोपधात् । ४.१.६३ ।
jāterastrīviṣayādayopadhāt | 4.1.63 ।
jāterastrīviṣayādayopadhāt | 4.1.63 .
jāteḥ & astrīviṣayāt & ayopadhāt &
पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च । ४.१.६४ ।
pākakarṇaparṇapuṣpaphalamūlabālottarapadācca | 4.1.64 ।
pākakarṇaparṇapuṣpaphalamūlabālottarapadācca | 4.1.64 .
pākakarṇaparṇapuṣpaphalamūlavālottarapadāt & ca &
इतो मनुष्यजातेः । ४.१.६५ ।
ito manuṣyajāteḥ | 4.1.65 ।
ito manuṣyajāteḥ | 4.1.65 .
itaḥ & manuṣyajāteḥ
ऊङुतः । ४.१.६६ ।
ūṅutaḥ | 4.1.66 ।
ūṅutaḥ | 4.1.66 .
ūṅ & utaḥ
बाह्वन्तात् संज्ञायाम् । ४.१.६७ ।
bāhvantāt saṃjñāyām | 4.1.67 ।
bāhvantāt saṃjñāyām | 4.1.67 .
bāhvantāt & saṃjñāyām &
पङ्गोश्च । ४.१.६८ ।
paṅgośca | 4.1.68 ।
paṅgośca | 4.1.68 .
paṅgoḥ & ca &
ऊरूत्तरपदादौपम्ये । ४.१.६९ ।
ūrūttarapadādaupamye | 4.1.69 ।
ūrūttarapadādaupamye | 4.1.69 .
ūrūttarapadāt & aupamye
संहितशफलक्षणवामादेश्च । ४.१.७० ।
saṃhitaśaphalakṣaṇavāmādeśca | 4.1.70 ।
saṃhitaśaphalakṣaṇavāmādeśca | 4.1.70 .
saṃhitaśaphalakṣaṇavāmādeḥ & ca &
कद्रुकमण्डल्वोश्छन्दसि । ४.१.७१ ।
kadrukamaṇḍalvośchandasi | 4.1.71 ।
kadrukamaṇḍalvośchandasi | 4.1.71 .
kadrukamaṇḍalvoḥ & chandasi &
संज्ञायाम् । ४.१.७२ ।
saṃjñāyām | 4.1.72 ।
saṃjñāyām | 4.1.72 .
saṃjñāyām &
शार्ङ्गरवाद्यञो ङीन् । ४.१.७३ ।
śārṅgaravādyaño ṅīn | 4.1.73 ।
śārṅgaravādyaño ṅīn | 4.1.73 .
śārṅgaravādyañaḥ & ṅīn
यङश्चाप् । ४.१.७४ ।
yaṅaścāp | 4.1.74 ।
yaṅaścāp | 4.1.74 .
yaṅaḥ & cāp
आवट्याच्च । ४.१.७५ ।
āvaṭyācca | 4.1.75 ।
āvaṭyācca | 4.1.75 .
āvaṭyāt & ca &
तद्धिताः । ४.१.७६ ।
taddhitāḥ | 4.1.76 ।
taddhitāḥ | 4.1.76 .
taddhitāḥ
यूनस्तिः । ४.१.७७ ।
yūnastiḥ | 4.1.77 ।
yūnastiḥ | 4.1.77 .
yūnaḥ & tiḥ
अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे । ४.१.७८ ।
aṇiñoranārṣayorgurūpottamayoḥ ṣyaṅ gotre | 4.1.78 ।
aṇiñoranārṣayorgurūpottamayoḥ ṣyaṅ gotre | 4.1.78 .
aṇiñoḥ & anārṣayoḥ & gurūpottamayoḥ & ṣyaṅ & gotre &
गोत्रावयवात् । ४.१.७९ ।
gotrāvayavāt | 4.1.79 ।
gotrāvayavāt | 4.1.79 .
gotrāvayavāt &
क्रौड्यादिभ्यश्च । ४.१.८० ।
krauḍyādibhyaśca | 4.1.80 ।
krauḍyādibhyaśca | 4.1.80 .
krauḍyādibhyaḥ & ca &
दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम् । ४.१.८१ ।
daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyo'nyatarasyām | 4.1.81 ।
daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyo'nyatarasyām | 4.1.81 .
daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyaḥ & anyatarasyām &
समर्थानां प्रथमाद्वा । ४.१.८२ ।
samarthānāṃ prathamādvā | 4.1.82 ।
samarthānāṃ prathamādvā | 4.1.82 .
samarthānām & prathamāt & vā & vā
प्राग्दीव्यतोऽण् । ४.१.८३ ।
prāgdīvyato'ṇ | 4.1.83 ।
prāgdīvyato'ṇ | 4.1.83 .
prāk & dīvyataḥ & aṇ
अश्वपत्यादिभ्यश्च । ४.१.८४ ।
aśvapatyādibhyaśca | 4.1.84 ।
aśvapatyādibhyaśca | 4.1.84 .
aśvapatyādibhyaḥ & ca &
दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः । ४.१.८५ ।
dityadityādityapatyuttarapadāṇṇyaḥ | 4.1.85 ।
dityadityādityapatyuttarapadāṇṇyaḥ | 4.1.85 .
dityadityādityapatyuttarapadāt & ṇyaḥ
उत्सादिभ्योऽञ् । ४.१.८६ ।
utsādibhyo'ñ | 4.1.86 ।
utsādibhyo'ñ | 4.1.86 .
utsādibhyaḥ & añ
स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् । ४.१.८७ ।
strīpuṃsābhyāṃ nañsnañau bhavanāt | 4.1.87 ।
strīpuṃsābhyāṃ nañsnañau bhavanāt | 4.1.87 .
strīpuṃsābhyām & nañsnañau & bhavanāt &
द्विगोर्लुगनपत्ये । ४.१.८८ ।
dvigorluganapatye | 4.1.88 ।
dvigorluganapatye | 4.1.88 .
dvigoḥ & luk & anapatye &
गोत्रेऽलुगचि । ४.१.८९ ।
gotre'lugaci | 4.1.89 ।
gotre'lugaci | 4.1.89 .
gotre & aluk & aci
यूनि लुक् । ४.१.९० ।
yūni luk | 4.1.90 ।
yūni luk | 4.1.90 .
yūni & luk
फक्फिञोरन्यतरस्याम् । ४.१.९१ ।
phakphiñoranyatarasyām | 4.1.91 ।
phakphiñoranyatarasyām | 4.1.91 .
phakphiñoḥ & anyatarasyām &
तस्यापत्यम् । ४.१.९२ ।
tasyāpatyam | 4.1.92 ।
tasyāpatyam | 4.1.92 .
tasya & apatyam
एको गोत्रे । ४.१.९३ ।
eko gotre | 4.1.93 ।
eko gotre | 4.1.93 .
ekaḥ & gotre &
गोत्राद्यून्यस्त्रियाम् । ४.१.९४ ।
gotrādyūnyastriyām | 4.1.94 ।
gotrādyūnyastriyām | 4.1.94 .
gotrāt & yūni & astriyām &
अत इञ् । ४.१.९५ ।
ata iñ | 4.1.95 ।
ata iñ | 4.1.95 .
ataḥ & iñ
बाह्वादिभ्यश्च । ४.१.९६ ।
bāhvādibhyaśca | 4.1.96 ।
bāhvādibhyaśca | 4.1.96 .
bāhvādibhyaḥ & ca &
सुधातुरकङ् च । ४.१.९७ ।
sudhāturakaṅ ca | 4.1.97 ।
sudhāturakaṅ ca | 4.1.97 .
sudhātuḥ & akaṅ & ca &
गोत्रे कुञ्जादिभ्यश्च्फञ् । ४.१.९८ ।
gotre kuñjādibhyaścphañ | 4.1.98 ।
gotre kuñjādibhyaścphañ | 4.1.98 .
gotre & kuñjādibhyaḥ & cphañ
नडादिभ्यः फक् । ४.१.९९ ।
naḍādibhyaḥ phak | 4.1.99 ।
naḍādibhyaḥ phak | 4.1.99 .
naḍādibhyaḥ & phak
हरितादिभ्योऽञः । ४.१.१०० ।
haritādibhyo'ñaḥ | 4.1.100 ।
haritādibhyo'ñaḥ | 4.1.100 .
haritādibhyaḥ & añaḥ
यञिञोश्च । ४.१.१०१ ।
yañiñośca | 4.1.101 ।
yañiñośca | 4.1.101 .
yañiñoḥ & ca &
शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु । ४.१.१०२ ।
śaradvacchunakadarbhādbhṛguvatsāgrāyaṇeṣu | 4.1.102 ।
śaradvacchunakadarbhādbhṛguvatsāgrāyaṇeṣu | 4.1.102 .
śaradvacchunakadarbhāt & bhṛguvatsāgrāyaṇeṣu &
द्रोणपर्वतजीवन्तादन्यतरयाम् । ४.१.१०३ ।
droṇaparvatajīvantādanyatarayām | 4.1.103 ।
droṇaparvatajīvantādanyatarayām | 4.1.103 .
droṇaparvatajīvantāt & anyatarayām &
अनृष्यानन्तर्ये बिदादिभ्योऽञ् । ४.१.१०४ ।
anṛṣyānantarye bidādibhyo'ñ | 4.1.104 ।
anṛṣyānantarye bidādibhyo'ñ | 4.1.104 .
anṛṣi (luptapañcamyantanirdeśaḥ) ānantarye & bidādibhyaḥ & añ
गर्गादिभ्यो यञ् । ४.१.१०५ ।
gargādibhyo yañ | 4.1.105 ।
gargādibhyo yañ | 4.1.105 .
gargādibhyaḥ & yañ
मधुबभ्र्वोर्ब्राह्मणकौशिकयोः । ४.१.१०६ ।
madhubabhrvorbrāhmaṇakauśikayoḥ | 4.1.106 ।
madhubabhrvorbrāhmaṇakauśikayoḥ | 4.1.106 .
madhubabhrvoḥ & brāhmaṇakauśikayoḥ
कपिबोधादाङ्गिरसे । ४.१.१०७ ।
kapibodhādāṅgirase | 4.1.107 ।
kapibodhādāṅgirase | 4.1.107 .
kapibodhāt & āṅgirase &
वतण्डाच्च । ४.१.१०८ ।
vataṇḍācca | 4.1.108 ।
vataṇḍācca | 4.1.108 .
vataṇḍāt & ca &
लुक् स्त्रियाम् । ४.१.१०९ ।
luk striyām | 4.1.109 ।
luk striyām | 4.1.109 .
luk & striyām &
अश्वादिभ्यः फञ् । ४.१.११० ।
aśvādibhyaḥ phañ | 4.1.110 ।
aśvādibhyaḥ phañ | 4.1.110 .
aśvādibhyaḥ & phañ
भर्गात् त्रैगर्ते । ४.१.१११ ।
bhargāt traigarte | 4.1.111 ।
bhargāt traigarte | 4.1.111 .
bhargāt & traigarte &
शिवादिभ्योऽण् । ४.१.११२ ।
śivādibhyo'ṇ | 4.1.112 ।
śivādibhyo'ṇ | 4.1.112 .
śivādibhyaḥ & aṇ
अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः । ४.१.११३ ।
avṛddhābhyo nadīmānuṣībhyastannāmikābhyaḥ | 4.1.113 ।
avṛddhābhyo nadīmānuṣībhyastannāmikābhyaḥ | 4.1.113 .
avṛddhābhyaḥ & nadīmānuṣībhyaḥ & tannāmikābhyaḥ
ऋष्यन्धकवृष्णिकुरुभ्यश्च । ४.१.११४ ।
ṛṣyandhakavṛṣṇikurubhyaśca | 4.1.114 ।
ṛṣyandhakavṛṣṇikurubhyaśca | 4.1.114 .
ṛṣyandhakavṛṣṇikurubhyaḥ & ca &
मातुरुत् संख्यासम्भद्रपूर्वायाः । ४.१.११५ ।
māturut saṃkhyāsambhadrapūrvāyāḥ | 4.1.115 ।
māturut saṃkhyāsambhadrapūrvāyāḥ | 4.1.115 .
mātuḥ & ut & saṃkhyāsambhadrapūrvāyāḥ
कन्यायाः कनीन च । ४.१.११६ ।
kanyāyāḥ kanīna ca | 4.1.116 ।
kanyāyāḥ kanīna ca | 4.1.116 .
kanyāyāḥ & kanīna (luptaprathamāntanirdeśaḥ) ca &
विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु । ४.१.११७ ।
vikarṇaśuṅgacchagalādvatsabharadvājātriṣu | 4.1.117 ।
vikarṇaśuṅgacchagalādvatsabharadvājātriṣu | 4.1.117 .
vikarṇaśuṅgacchagalāt & vatsabharadvājātriṣu &
पीलाया वा । ४.१.११८ ।
pīlāyā vā | 4.1.118 ।
pīlāyā vā | 4.1.118 .
pīlāyāḥ & vā &
ढक् च मण्डूकात् । ४.१.११९ ।
ḍhak ca maṇḍūkāt | 4.1.119 ।
ḍhak ca maṇḍūkāt | 4.1.119 .
ḍhak & ca & maṇḍūkāt &
स्त्रीभ्यो ढक् । ४.१.१२० ।
strībhyo ḍhak | 4.1.120 ।
strībhyo ḍhak | 4.1.120 .
strībhyaḥ & ḍhak
द्व्यचः । ४.१.१२१ ।
dvyacaḥ | 4.1.121 ।
dvyacaḥ | 4.1.121 .
d‍vyacaḥ
इतश्चानिञः । ४.१.१२२ ।
itaścāniñaḥ | 4.1.122 ।
itaścāniñaḥ | 4.1.122 .
itaḥ & ca & aniñaḥ
शुभ्रादिभ्यश्च । ४.१.१२३ ।
śubhrādibhyaśca | 4.1.123 ।
śubhrādibhyaśca | 4.1.123 .
śubhrādibhyaḥ & ca &
विकर्णकुषीतकात् काश्यपे । ४.१.१२४ ।
vikarṇakuṣītakāt kāśyape | 4.1.124 ।
vikarṇakuṣītakāt kāśyape | 4.1.124 .
vikarṇakuṣītakāt & kāśyape &
भ्रुवो वुक् च । ४.१.१२५ ।
bhruvo vuk ca | 4.1.125 ।
bhruvo vuk ca | 4.1.125 .
bhruvaḥ & vuk & ca &
कल्याण्यादीनामिनङ् । ४.१.१२६ ।
kalyāṇyādīnāminaṅ | 4.1.126 ।
kalyāṇyādīnāminaṅ | 4.1.126 .
kalyāṇyādīnām & inaṅ &
कुलटाया वा । ४.१.१२७ ।
kulaṭāyā vā | 4.1.127 ।
kulaṭāyā vā | 4.1.127 .
kulaṭāyāḥ & vā &
चटकाया ऐरक् । ४.१.१२८ ।
caṭakāyā airak | 4.1.128 ।
caṭakāyā airak | 4.1.128 .
caṭakāyāḥ & airak
गोधाया ढ्रक् । ४.१.१२९ ।
godhāyā ḍhrak | 4.1.129 ।
godhāyā ḍhrak | 4.1.129 .
godhāyāḥ & ḍhrak
आरगुदीचाम् । ४.१.१३० ।
āragudīcām | 4.1.130 ।
āragudīcām | 4.1.130 .
ārak & udīcām
क्षुद्राभ्यो वा । ४.१.१३१ ।
kṣudrābhyo vā | 4.1.131 ।
kṣudrābhyo vā | 4.1.131 .
kṣudrābhyaḥ & vā &
पितृष्वसुश्छण् । ४.१.१३२ ।
pitṛṣvasuśchaṇ | 4.1.132 ।
pitṛṣvasuśchaṇ | 4.1.132 .
pitṛṣvasu & chaṇ
ढकि लोपः । ४.१.१३३ ।
ḍhaki lopaḥ | 4.1.133 ।
ḍhaki lopaḥ | 4.1.133 .
ḍhaki & lopaḥ &
मातृष्वसुश्च । ४.१.१३४ ।
mātṛṣvasuśca | 4.1.134 ।
mātṛṣvasuśca | 4.1.134 .
mātṛṣvasuḥ & ca &
चतुष्पाद्भ्यो ढञ् । ४.१.१३५ ।
catuṣpādbhyo ḍhañ | 4.1.135 ।
catuṣpādbhyo ḍhañ | 4.1.135 .
catuṣpād‍bhyaḥ & ḍhañ
गृष्ट्यादिभ्यश्च । ४.१.१३६ ।
gṛṣṭyādibhyaśca | 4.1.136 ।
gṛṣṭyādibhyaśca | 4.1.136 .
gṛṣṭ‍yādibhyaḥ & ca &
राजश्वशुराद्यत् । ४.१.१३७ ।
rājaśvaśurādyat | 4.1.137 ।
rājaśvaśurādyat | 4.1.137 .
rājaśvaśurāt & yat
क्षत्राद्घः । ४.१.१३८ ।
kṣatrādghaḥ | 4.1.138 ।
kṣatrādghaḥ | 4.1.138 .
kṣatrāt & ghaḥ
कुलात् खः । ४.१.१३९ ।
kulāt khaḥ | 4.1.139 ।
kulāt khaḥ | 4.1.139 .
kulāt & khaḥ
अपूर्वपदादन्यतरस्यां यड्ढकञौ । ४.१.१४० ।
apūrvapadādanyatarasyāṃ yaḍḍhakañau | 4.1.140 ।
apūrvapadādanyatarasyāṃ yaḍḍhakañau | 4.1.140 .
apūrvapadāt & anyatarasyām & yaḍ‍ḍhakañau
महाकुलादञ्खञौ । ४.१.१४१ ।
mahākulādañkhañau | 4.1.141 ।
mahākulādañkhañau | 4.1.141 .
mahākulāt & añkhañau &
दुष्कुलाड्ढक् । ४.१.१४२ ।
duṣkulāḍḍhak | 4.1.142 ।
duṣkulāḍḍhak | 4.1.142 .
duṣkulāt & ḍhak
स्वसुश्छः । ४.१.१४३ ।
svasuśchaḥ | 4.1.143 ।
svasuśchaḥ | 4.1.143 .
svasuḥ & chaḥ
भ्रातुर्व्यच्च । ४.१.१४४ ।
bhrāturvyacca | 4.1.144 ।
bhrāturvyacca | 4.1.144 .
bhrātuḥ & vyat & ca &
व्यन् सपत्ने । ४.१.१४५ ।
vyan sapatne | 4.1.145 ।
vyan sapatne | 4.1.145 .
vyan & sapatne &
रेवत्यादिभ्यष्ठक् । ४.१.१४६ ।
revatyādibhyaṣṭhak | 4.1.146 ।
revatyādibhyaṣṭhak | 4.1.146 .
revatyādibhyaḥ & ṭhak
गोत्रस्त्रियाः कुत्सने ण च । ४.१.१४७ ।
gotrastriyāḥ kutsane ṇa ca | 4.1.147 ।
gotrastriyāḥ kutsane ṇa ca | 4.1.147 .
gotrastriyāḥ & kutsane & ṇa (luptaprathamāntanirdeśaḥ) ca &
वृद्धाट्ठक् सौवीरेषु बहुलम् । ४.१.१४८ ।
vṛddhāṭṭhak sauvīreṣu bahulam | 4.1.148 ।
vṛddhāṭṭhak sauvīreṣu bahulam | 4.1.148 .
vṛddhāt & ṭhak & sauvīreṣu & bahulam &
फेश्छ च । ४.१.१४९ ।
pheścha ca | 4.1.149 ।
pheścha ca | 4.1.149 .
pheḥ & cha (luptaprathamāntanirdeśaḥ) ca &
फाण्टाहृतिमिमताभ्यां णफिञौ । ४.१.१५० ।
phāṇṭāhṛtimimatābhyāṃ ṇaphiñau | 4.1.150 ।
phāṇṭāhṛtimimatābhyāṃ ṇaphiñau | 4.1.150 .
phāṇṭāhṛtimimatābhyām & ṇaphiñau
कुर्वादिभ्यो ण्यः । ४.१.१५१ ।
kurvādibhyo ṇyaḥ | 4.1.151 ।
kurvādibhyo ṇyaḥ | 4.1.151 .
kurvādibhyaḥ & ṇyaḥ
सेनान्तलक्षणकारिभ्यश्च । ४.१.१५२ ।
senāntalakṣaṇakāribhyaśca | 4.1.152 ।
senāntalakṣaṇakāribhyaśca | 4.1.152 .
senāntalakṣaṇakāribhyaḥ & ca &
उदीचामिञ् । ४.१.१५३ ।
udīcāmiñ | 4.1.153 ।
udīcāmiñ | 4.1.153 .
udīcām & iñ
तिकादिभ्यः फिञ् । ४.१.१५४ ।
tikādibhyaḥ phiñ | 4.1.154 ।
tikādibhyaḥ phiñ | 4.1.154 .
tikādibhyaḥ & phiñ
कौसल्यकार्मार्याभ्यां च । ४.१.१५५ ।
kausalyakārmāryābhyāṃ ca | 4.1.155 ।
kausalyakārmāryābhyāṃ ca | 4.1.155 .
kausalyakārmāryābhyām & ca &
अणो द्व्यचः । ४.१.१५६ ।
aṇo dvyacaḥ | 4.1.156 ।
aṇo dvyacaḥ | 4.1.156 .
aṇaḥ & d‍vyacaḥ
उदीचां वृद्धादगोत्रात् । ४.१.१५७ ।
udīcāṃ vṛddhādagotrāt | 4.1.157 ।
udīcāṃ vṛddhādagotrāt | 4.1.157 .
udīcām & vṛddhāt & agotrāt &
वाकिनादीनां कुक् च । ४.१.१५८ ।
vākinādīnāṃ kuk ca | 4.1.158 ।
vākinādīnāṃ kuk ca | 4.1.158 .
vākinādīnām & kuk & ca &
पुत्रान्तादन्यतरस्याम् । ४.१.१५९ ।
putrāntādanyatarasyām | 4.1.159 ।
putrāntādanyatarasyām | 4.1.159 .
putrāntāt & anyatarasyām &
प्राचामवृद्धात् फिन् बहुलम् । ४.१.१६० ।
prācāmavṛddhāt phin bahulam | 4.1.160 ।
prācāmavṛddhāt phin bahulam | 4.1.160 .
prācām & avṛddhāt & phin & bahulam &
मनोर्जातावञ्यतौ षुक् च । ४.१.१६१ ।
manorjātāvañyatau ṣuk ca | 4.1.161 ।
manorjātāvañyatau ṣuk ca | 4.1.161 .
manoḥ & jātau & añyatau & ṣuk & ca &
अपत्यं पौत्रप्रभृति गोत्रम् । ४.१.१६२ ।
apatyaṃ pautraprabhṛti gotram | 4.1.162 ।
apatyaṃ pautraprabhṛti gotram | 4.1.162 .
apatyam & pautraprabhṛti & gotram
जीवति तु वंश्ये युवा । ४.१.१६३ ।
jīvati tu vaṃśye yuvā | 4.1.163 ।
jīvati tu vaṃśye yuvā | 4.1.163 .
jīvati & tu & vaṃśye & yuvā
भ्रातरि च ज्यायसि । ४.१.१६४ ।
bhrātari ca jyāyasi | 4.1.164 ।
bhrātari ca jyāyasi | 4.1.164 .
bhrātari & ca & jyāyasi
वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति । ४.१.१६५ ।
vā'nyasmin sapiṇḍe sthaviratare jīvati | 4.1.165 ।
vā'nyasmin sapiṇḍe sthaviratare jīvati | 4.1.165 .
vā & anyasmin & sapiṇḍe & sthaviratare & jīvati
वृद्धस्य च पूजायाम् । ४.१.१६६ ।
vṛddhasya ca pūjāyām | 4.1.166 ।
vṛddhasya ca pūjāyām | 4.1.166 .
vṛddhasya & ca & pūjāyām &
यूनश्च कुत्सायाम् । ४.१.१६७ ।
yūnaśca kutsāyām | 4.1.167 ।
yūnaśca kutsāyām | 4.1.167 .
yūnaḥ ca & kutsāyām &
जनपदशब्दात् क्षत्रियादञ् । ४.१.१६८ ।
janapadaśabdāt kṣatriyādañ | 4.1.168 ।
janapadaśabdāt kṣatriyādañ | 4.1.168 .
janapadaśabdāt & kṣatriyāt & añ
साल्वेयगान्धारिभ्यां च । ४.१.१६९ ।
sālveyagāndhāribhyāṃ ca | 4.1.169 ।
sālveyagāndhāribhyāṃ ca | 4.1.169 .
sālveyagāndhāribhyām & ca &
द्व्यञ्मगधकलिङ्गसूरमसादण् । ४.१.१७० ।
dvyañmagadhakaliṅgasūramasādaṇ | 4.1.170 ।
dvyañmagadhakaliṅgasūramasādaṇ | 4.1.170 .
d‍vyañmagadhakaliṅgasūramasād & aṇ
वृद्धेत्कोसलाजादाञ्ञ्यङ् । ४.१.१७१ ।
vṛddhetkosalājādāññyaṅ | 4.1.171 ।
vṛddhetkosalājādāññyaṅ | 4.1.171 .
vṛddhetkosalājādāt & ñyaṅ &
कुरुणादिभ्यो ण्यः । ४.१.१७२ ।
kuruṇādibhyo ṇyaḥ | 4.1.172 ।
kuruṇādibhyo ṇyaḥ | 4.1.172 .
kuruṇādibhyaḥ & ṇyaḥ
साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् । ४.१.१७३ ।
sālvāvayavapratyagrathakalakūṭāśmakādiñ | 4.1.173 ।
sālvāvayavapratyagrathakalakūṭāśmakādiñ | 4.1.173 .
sālvāvayavapratyagrathakalakūṭāśmakāt & iñ
ते तद्राजाः । ४.१.१७४ ।
te tadrājāḥ | 4.1.174 ।
te tadrājāḥ | 4.1.174 .
te & tadrājāḥ
कम्बोजाल्लुक् । ४.१.१७५ ।
kambojālluk | 4.1.175 ।
kambojālluk | 4.1.175 .
kambojāt & luk
स्त्रियामवन्तिकुन्तिकुरुभ्यश्च । ४.१.१७६ ।
striyāmavantikuntikurubhyaśca | 4.1.176 ।
striyāmavantikuntikurubhyaśca | 4.1.176 .
striyām & avantikuntikurubhyaḥ & ca &
अतश्च । ४.१.१७७ ।
ataśca | 4.1.177 ।
ataśca | 4.1.177 .
ataḥ & ca &
न प्राच्यभर्गादियौधेयादिभ्यः । ४.१.१७८ ।
na prācyabhargādiyaudheyādibhyaḥ | 4.1.178 ।
na prācyabhargādiyaudheyādibhyaḥ | 4.1.178 .
na & prācyabhargādiyaudheyādibhyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In