| |
|

This overlay will guide you through the buttons:

तेन रक्तं रागात् । ४.२.१ ।
tena raktaṃ rāgāt | 4.2.1 ।
tena raktaṃ rāgāt | 4.2.1 .
tena & raktam & rāgāt &
लाक्षारोचना(शकलकर्दमा)ट्ठक् । ४.२.२ ।
lākṣārocanā(śakalakardamā)ṭṭhak | 4.2.2 ।
lākṣārocanā(śakalakardamā)ṭṭhak | 4.2.2 .
lākṣārocanāt & (śakalakardamāt & ) ṭhak
नक्षत्रेण युक्तः कालः । ४.२.३ ।
nakṣatreṇa yuktaḥ kālaḥ | 4.2.3 ।
nakṣatreṇa yuktaḥ kālaḥ | 4.2.3 .
nakṣatreṇa & yuktaḥ & kālaḥ
लुबविशेषे । ४.२.४ ।
lubaviśeṣe | 4.2.4 ।
lubaviśeṣe | 4.2.4 .
lup & aviśeṣe &
संज्ञायां श्रवणाश्वत्थाभ्याम् । ४.२.५ ।
saṃjñāyāṃ śravaṇāśvatthābhyām | 4.2.5 ।
saṃjñāyāṃ śravaṇāśvatthābhyām | 4.2.5 .
saṃjñāyām & śravaṇāśvatthābhyām
द्वंद्वाच्छः । ४.२.६ ।
dvaṃdvācchaḥ | 4.2.6 ।
dvaṃdvācchaḥ | 4.2.6 .
dvandvāt & chaḥ
दृष्ट्अं साम । ४.२.७ ।
dṛṣṭaṃ sāma | 4.2.7 ।
dṛṣṭaṃ sāma | 4.2.7 .
dṛṣṭam & sāma
कलेर्ढक् । ४.२.८ ।
kalerḍhak | 4.2.8 ।
kalerḍhak | 4.2.8 .
kalerḍhak
वामदेवाड्ड्यड्ड्यौ । ४.२.९ ।
vāmadevāḍḍyaḍḍyau | 4.2.9 ।
vāmadevāḍḍyaḍḍyau | 4.2.9 .
vāmadevāt & ḍyaḍḍyau
परिवृतो रथः । ४.२.१० ।
parivṛto rathaḥ | 4.2.10 ।
parivṛto rathaḥ | 4.2.10 .
parivṛtaḥ & rathaḥ
पाण्डुकम्बलादिनिः । ४.२.११ ।
pāṇḍukambalādiniḥ | 4.2.11 ।
pāṇḍukambalādiniḥ | 4.2.11 .
pāṇḍukambalāt & iniḥ
द्वैपवैयाघ्रादञ् । ४.२.१२ ।
dvaipavaiyāghrādañ | 4.2.12 ।
dvaipavaiyāghrādañ | 4.2.12 .
dvaipavaiyāghrāt & añ
कौमारापूर्ववचने । ४.२.१३ ।
kaumārāpūrvavacane | 4.2.13 ।
kaumārāpūrvavacane | 4.2.13 .
kaumāra (luptaprathamāntanirdeśaḥ) apūrvavacane &
तत्रोद्धृतममत्रेभ्यः । ४.२.१४ ।
tatroddhṛtamamatrebhyaḥ | 4.2.14 ।
tatroddhṛtamamatrebhyaḥ | 4.2.14 .
tatra & uddhṛtam & amatrebhyaḥ
स्थण्डिलाच्छयितरि व्रते । ४.२.१५ ।
sthaṇḍilācchayitari vrate | 4.2.15 ।
sthaṇḍilācchayitari vrate | 4.2.15 .
sthaṇḍilāt & śayitari & vrate &
संस्कृतं भक्षाः । ४.२.१६ ।
saṃskṛtaṃ bhakṣāḥ | 4.2.16 ।
saṃskṛtaṃ bhakṣāḥ | 4.2.16 .
saṃskṛtam & bhakṣāḥ
शूलोखाद्यत् । ४.२.१७ ।
śūlokhādyat | 4.2.17 ।
śūlokhādyat | 4.2.17 .
śūlokhāt & yat
दध्नष्ठक् । ४.२.१८ ।
dadhnaṣṭhak | 4.2.18 ।
dadhnaṣṭhak | 4.2.18 .
dadhnaḥ & ṭhak
उदश्वितोऽन्यतरस्याम् । ४.२.१९ ।
udaśvito'nyatarasyām | 4.2.19 ।
udaśvito'nyatarasyām | 4.2.19 .
udaśvitaḥ & anyatarasyām &
क्षीराड्ढञ् । ४.२.२० ।
kṣīrāḍḍhañ | 4.2.20 ।
kṣīrāḍḍhañ | 4.2.20 .
kṣīrāt & ḍhañ
साऽस्मिन् पौर्णमासीति (संज्ञायाम्) । ४.२.२१ ।
sā'smin paurṇamāsīti (saṃjñāyām) | 4.2.21 ।
sā'smin paurṇamāsīti (saṃjñāyām) | 4.2.21 .
sā & asmin & paurṇamāsi & iti & (saṃjñāyām)
आग्रहायण्यश्वत्थाट्ठक् । ४.२.२२ ।
āgrahāyaṇyaśvatthāṭṭhak | 4.2.22 ।
āgrahāyaṇyaśvatthāṭṭhak | 4.2.22 .
āgrahāyaṇyaśvatthāt & ṭhak
विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः । ४.२.२३ ।
vibhāṣā phālgunīśravaṇākārttikīcaitrībhyaḥ | 4.2.23 ।
vibhāṣā phālgunīśravaṇākārttikīcaitrībhyaḥ | 4.2.23 .
vibhāṣā & phālgunīśravaṇākārttikīcaitrībhyaḥ
साऽस्य देवता । ४.२.२४ ।
sā'sya devatā | 4.2.24 ।
sā'sya devatā | 4.2.24 .
sā & asya & devatā
कस्येत् । ४.२.२५ ।
kasyet | 4.2.25 ।
kasyet | 4.2.25 .
kasya & it
शुक्राद्घन् । ४.२.२६ ।
śukrādghan | 4.2.26 ।
śukrādghan | 4.2.26 .
śukrāt & ghan
अपोनप्त्रपान्नप्तृभ्यां घः । ४.२.२७ ।
aponaptrapānnaptṛbhyāṃ ghaḥ | 4.2.27 ।
aponaptrapānnaptṛbhyāṃ ghaḥ | 4.2.27 .
aponaptrapānnaptṛbhyām & ghaḥ
छ च । ४.२.२८ ।
cha ca | 4.2.28 ।
cha ca | 4.2.28 .
cha (luptaprathamāntanirdeśaḥ) ca
महेन्द्राद्घाणौ च । ४.२.२९ ।
mahendrādghāṇau ca | 4.2.29 ।
mahendrādghāṇau ca | 4.2.29 .
mahendrāt & ghāṇau & ca &
सोमाट्ट्यण् । ४.२.३० ।
somāṭṭyaṇ | 4.2.30 ।
somāṭṭyaṇ | 4.2.30 .
somāt & ṭyaṇ
वाय्वृतुपित्रुषसो यत् । ४.२.३१ ।
vāyvṛtupitruṣaso yat | 4.2.31 ।
vāyvṛtupitruṣaso yat | 4.2.31 .
vāyvṛtupitruṣasaḥ & yat
द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च । ४.२.३२ ।
dyāvāpṛthivīśunāsīramarutvadagnīṣomavāstoṣpatigṛhamedhāccha ca | 4.2.32 ।
dyāvāpṛthivīśunāsīramarutvadagnīṣomavāstoṣpatigṛhamedhāccha ca | 4.2.32 .
dyāvāpṛthivīśunāsīramarutvadagnīṣomavāstoṣpatigṛhamedhāt & cha (luptaprathamāntanirdeśaḥ) ca &
अग्नेर्ढक् । ४.२.३३ ।
agnerḍhak | 4.2.33 ।
agnerḍhak | 4.2.33 .
agneḥ & ḍhak
कालेभ्यो भववत् । ४.२.३४ ।
kālebhyo bhavavat | 4.2.34 ।
kālebhyo bhavavat | 4.2.34 .
kālebhyaḥ & bhavavat
महाराजप्रोष्ठपदाट्ठञ् । ४.२.३५ ।
mahārājaproṣṭhapadāṭṭhañ | 4.2.35 ।
mahārājaproṣṭhapadāṭṭhañ | 4.2.35 .
mahārājaproṣṭhapadāt & ṭhañ
पितृव्यमातुलमातामहपितामहाः । ४.२.३६ ।
pitṛvyamātulamātāmahapitāmahāḥ | 4.2.36 ।
pitṛvyamātulamātāmahapitāmahāḥ | 4.2.36 .
pitṛvyamātulamātāmahapitāmahāḥ
तस्य समूहः । ४.२.३७ ।
tasya samūhaḥ | 4.2.37 ।
tasya samūhaḥ | 4.2.37 .
tasya & samūhaḥ
भिक्षाऽऽदिभ्योऽण् । ४.२.३८ ।
bhikṣā''dibhyo'ṇ | 4.2.38 ।
bhikṣā''dibhyo'ṇ | 4.2.38 .
bhikṣā''dibhyaḥ & aṇ
गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् । ४.२.३९ ।
gotrokṣoṣṭrorabhrarājarājanyarājaputravatsamanuṣyājādvuñ | 4.2.39 ।
gotrokṣoṣṭrorabhrarājarājanyarājaputravatsamanuṣyājādvuñ | 4.2.39 .
gotrokṣoṣṭrorabhrarājarājanyarājaputravatsamanuṣyājāt & vuñ
केदाराद्यञ् च । ४.२.४० ।
kedārādyañ ca | 4.2.40 ।
kedārādyañ ca | 4.2.40 .
kedārāt & yañ & ca
ठञ् कवचिनश्च । ४.२.४१ ।
ṭhañ kavacinaśca | 4.2.41 ।
ṭhañ kavacinaśca | 4.2.41 .
ṭhañ & kavacinaḥ & ca
ब्राह्मणमाणववाडवाद्यन् । ४.२.४२ ।
brāhmaṇamāṇavavāḍavādyan | 4.2.42 ।
brāhmaṇamāṇavavāḍavādyan | 4.2.42 .
brāhmaṇamāṇavavāḍavāt & yan
ग्रामजनबन्धुसहायेभ्यः तल् । ४.२.४३ ।
grāmajanabandhusahāyebhyaḥ tal | 4.2.43 ।
grāmajanabandhusahāyebhyaḥ tal | 4.2.43 .
grāmajanabandhusahāyebhyaḥ & tal
अनुदात्तादेरञ् । ४.२.४४ ।
anudāttāderañ | 4.2.44 ।
anudāttāderañ | 4.2.44 .
anudāttādeḥ & añ
खण्डिकादिभ्यश्च । ४.२.४५ ।
khaṇḍikādibhyaśca | 4.2.45 ।
khaṇḍikādibhyaśca | 4.2.45 .
khaṇḍikādibhyaḥ & ca &
चरणेभ्यो धर्मवत् । ४.२.४६ ।
caraṇebhyo dharmavat | 4.2.46 ।
caraṇebhyo dharmavat | 4.2.46 .
caraṇebhyaḥ & dharmavat
अचित्तहस्तिधेनोष्ठक् । ४.२.४७ ।
acittahastidhenoṣṭhak | 4.2.47 ।
acittahastidhenoṣṭhak | 4.2.47 .
acittahastidhenoḥ & ṭhak
केशाश्वाभ्यां यञ्छावन्यतरस्याम् । ४.२.४८ ।
keśāśvābhyāṃ yañchāvanyatarasyām | 4.2.48 ।
keśāśvābhyāṃ yañchāvanyatarasyām | 4.2.48 .
keśāśvābhyām & yañchau & anyatarasyām &
पाशादिभ्यो यः । ४.२.४९ ।
pāśādibhyo yaḥ | 4.2.49 ।
pāśādibhyo yaḥ | 4.2.49 .
pāśādibhyaḥ & yaḥ
खलगोरथात् । ४.२.५० ।
khalagorathāt | 4.2.50 ।
khalagorathāt | 4.2.50 .
khalagorathāt &
इनित्रकट्यचश्च । ४.२.५१ ।
initrakaṭyacaśca | 4.2.51 ।
initrakaṭyacaśca | 4.2.51 .
initrakaṭyacaḥ & ca &
विषयो देशे । ४.२.५२ ।
viṣayo deśe | 4.2.52 ।
viṣayo deśe | 4.2.52 .
viṣayaḥ & deśe &
राजन्यादिभ्यो वुञ् । ४.२.५३ ।
rājanyādibhyo vuñ | 4.2.53 ।
rājanyādibhyo vuñ | 4.2.53 .
rājanyādibhyaḥ & vuñ
भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ । ४.२.५४ ।
bhaurikyādyaiṣukāryādibhyo vidhalbhaktalau | 4.2.54 ।
bhaurikyādyaiṣukāryādibhyo vidhalbhaktalau | 4.2.54 .
bhaurikyādyaiṣukāryādibhyaḥ & vidhalbhaktalau
सोऽस्यादिरिति च्छन्दसः प्रगाथेषु । ४.२.५५ ।
so'syādiriti cchandasaḥ pragātheṣu | 4.2.55 ।
so'syādiriti cchandasaḥ pragātheṣu | 4.2.55 .
saḥ & asya & ādiḥ & iti & chandasaḥ & pragātheṣu &
संग्रामे प्रयोजनयोद्धृभ्यः । ४.२.५६ ।
saṃgrāme prayojanayoddhṛbhyaḥ | 4.2.56 ।
saṃgrāme prayojanayoddhṛbhyaḥ | 4.2.56 .
saṅ‍grāme & prayojanayoddhṛbhyaḥ
तदस्यां प्रहरणमिति क्रीडायाम् णः । ४.२.५७ ।
tadasyāṃ praharaṇamiti krīḍāyām ṇaḥ | 4.2.57 ।
tadasyāṃ praharaṇamiti krīḍāyām ṇaḥ | 4.2.57 .
tat & asyām & praharaṇam & iti & krīḍāyām & ṇaḥ
घञः साऽस्यां क्रियेति ञः । ४.२.५८ ।
ghañaḥ sā'syāṃ kriyeti ñaḥ | 4.2.58 ।
ghañaḥ sā'syāṃ kriyeti ñaḥ | 4.2.58 .
ghañaḥ & sā & asyām & kriyā & iti & ñaḥ
तदधीते तद्वेद । ४.२.५९ ।
tadadhīte tadveda | 4.2.59 ।
tadadhīte tadveda | 4.2.59 .
tat & adhīte (kriyāpadam) tadveda
क्रतूक्थादिसूत्रान्ताट्ठक् । ४.२.६० ।
kratūkthādisūtrāntāṭṭhak | 4.2.60 ।
kratūkthādisūtrāntāṭṭhak | 4.2.60 .
kratūkthādisūtrāntāt & ṭhak
क्रमादिभ्यो वुन् । ४.२.६१ ।
kramādibhyo vun | 4.2.61 ।
kramādibhyo vun | 4.2.61 .
kramādibhyaḥ & vun
अनुब्राह्मणादिनिः । ४.२.६२ ।
anubrāhmaṇādiniḥ | 4.2.62 ।
anubrāhmaṇādiniḥ | 4.2.62 .
anubrāhmaṇāt & iniḥ
वसन्तादिभ्यष्ठक् । ४.२.६३ ।
vasantādibhyaṣṭhak | 4.2.63 ।
vasantādibhyaṣṭhak | 4.2.63 .
vasantādibhyaḥ & ṭhak
प्रोक्ताल्लुक् । ४.२.६४ ।
proktālluk | 4.2.64 ।
proktālluk | 4.2.64 .
proktāt & luk
सूत्राच्च कोपधात् । ४.२.६५ ।
sūtrācca kopadhāt | 4.2.65 ।
sūtrācca kopadhāt | 4.2.65 .
sūtrāt & ca & kopadhāt &
छन्दोब्राह्मणानि च तद्विषयाणि । ४.२.६६ ।
chandobrāhmaṇāni ca tadviṣayāṇi | 4.2.66 ।
chandobrāhmaṇāni ca tadviṣayāṇi | 4.2.66 .
chandobrāhmaṇāni & ca & tadviṣayāṇi
तदस्मिन्नस्तीति देशे तन्नाम्नि । ४.२.६७ ।
tadasminnastīti deśe tannāmni | 4.2.67 ।
tadasminnastīti deśe tannāmni | 4.2.67 .
tat & asmin & asti (kriyāpadam) iti & deśe & tannāmni
तेन निर्वृत्तम् । ४.२.६८ ।
tena nirvṛttam | 4.2.68 ।
tena nirvṛttam | 4.2.68 .
tena & nirvṛttam
तस्य निवासः । ४.२.६९ ।
tasya nivāsaḥ | 4.2.69 ।
tasya nivāsaḥ | 4.2.69 .
tasya & nivāsaḥ
अदूरभवश्च । ४.२.७० ।
adūrabhavaśca | 4.2.70 ।
adūrabhavaśca | 4.2.70 .
adūrabhavaḥ & ca
ओरञ् । ४.२.७१ ।
orañ | 4.2.71 ।
orañ | 4.2.71 .
oḥ & añ
मतोश्च बह्वजङ्गात् । ४.२.७२ ।
matośca bahvajaṅgāt | 4.2.72 ।
matośca bahvajaṅgāt | 4.2.72 .
matoḥ & ca & bahvajaṅgāt &
बह्वचः कूपेषु । ४.२.७३ ।
bahvacaḥ kūpeṣu | 4.2.73 ।
bahvacaḥ kūpeṣu | 4.2.73 .
bahvacaḥ & kūpeṣu &
उदक् च विपाशः । ४.२.७४ ।
udak ca vipāśaḥ | 4.2.74 ।
udak ca vipāśaḥ | 4.2.74 .
udak & ca & vipāśaḥ
संकलादिभ्यश्च । ४.२.७५ ।
saṃkalādibhyaśca | 4.2.75 ।
saṃkalādibhyaśca | 4.2.75 .
saṅkalādibhyaḥ & ca &
स्त्रीषु सौवीरसाल्वप्राक्षु । ४.२.७६ ।
strīṣu sauvīrasālvaprākṣu | 4.2.76 ।
strīṣu sauvīrasālvaprākṣu | 4.2.76 .
strīṣu & sauvīrasālvaprākṣu &
सुवास्त्वादिभ्योऽण् । ४.२.७७ ।
suvāstvādibhyo'ṇ | 4.2.77 ।
suvāstvādibhyo'ṇ | 4.2.77 .
suvāstvādibhyaḥ & aṇ
रोणी । ४.२.७८ ।
roṇī | 4.2.78 ।
roṇī | 4.2.78 .
roṇī
कोपधाच्च । ४.२.७९ ।
kopadhācca | 4.2.79 ।
kopadhācca | 4.2.79 .
kopadhāt & ca &
वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः । ४.२.८० ।
vuñchaṇkaṭhajilaśeniraḍhañṇyayaphakphiñiññyakakṭhako'rīhaṇakṛśāśvarśyakumudakāśatṛṇaprekṣā'śmasakhisaṃkāśabalapakṣakarṇasutaṃgamapragadinvarāhakumudādibhyaḥ | 4.2.80 ।
vuñchaṇkaṭhajilaśeniraḍhañṇyayaphakphiñiññyakakṭhako'rīhaṇakṛśāśvarśyakumudakāśatṛṇaprekṣā'śmasakhisaṃkāśabalapakṣakarṇasutaṃgamapragadinvarāhakumudādibhyaḥ | 4.2.80 .
vuñchaṇ‍kaṭhajilaśeniraḍhañṇyayaphakphiñiññyakakṭhakaḥ & arīhaṇakṛśāśvarśyakumudakāśatṛṇaprekṣā'śmasakhisaṃkāśabalapakṣakarṇasutaṃgamapragadinvarāhakumudādibhyaḥ
जनपदे लुप् । ४.२.८१ ।
janapade lup | 4.2.81 ।
janapade lup | 4.2.81 .
janapade & lup
वरणादिभ्यश्च । ४.२.८२ ।
varaṇādibhyaśca | 4.2.82 ।
varaṇādibhyaśca | 4.2.82 .
varaṇādibhyaḥ & ca &
शर्कराया वा । ४.२.८३ ।
śarkarāyā vā | 4.2.83 ।
śarkarāyā vā | 4.2.83 .
śarkarāyāḥ & vā &
ठक्छौ च । ४.२.८४ ।
ṭhakchau ca | 4.2.84 ।
ṭhakchau ca | 4.2.84 .
ṭhakchau & ca &
नद्यां मतुप् । ४.२.८५ ।
nadyāṃ matup | 4.2.85 ।
nadyāṃ matup | 4.2.85 .
nadyām & matup
मध्वादिभ्यश्च । ४.२.८६ ।
madhvādibhyaśca | 4.2.86 ।
madhvādibhyaśca | 4.2.86 .
madhvādibhyaḥ & ca &
कुमुदनडवेतसेभ्यो ड्मतुप् । ४.२.८७ ।
kumudanaḍavetasebhyo ḍmatup | 4.2.87 ।
kumudanaḍavetasebhyo ḍmatup | 4.2.87 .
kumudanaḍavetasebhyaḥ & ḍ‍matup
नडशादाड्ड्वलच् । ४.२.८८ ।
naḍaśādāḍḍvalac | 4.2.88 ।
naḍaśādāḍḍvalac | 4.2.88 .
naḍaśādāt & valac
शिखाया वलच् । ४.२.८९ ।
śikhāyā valac | 4.2.89 ।
śikhāyā valac | 4.2.89 .
śikhāyā & valac
उत्करादिभ्यश्छः । ४.२.९० ।
utkarādibhyaśchaḥ | 4.2.90 ।
utkarādibhyaśchaḥ | 4.2.90 .
utkarādibhyaḥ & chaḥ
नडादीनां कुक् च । ४.२.९१ ।
naḍādīnāṃ kuk ca | 4.2.91 ।
naḍādīnāṃ kuk ca | 4.2.91 .
naḍādīnām & kuk & ca &
शेषे । ४.२.९२ ।
śeṣe | 4.2.92 ।
śeṣe | 4.2.92 .
śeṣe
राष्ट्रावारपाराद्घखौ । ४.२.९३ ।
rāṣṭrāvārapārādghakhau | 4.2.93 ।
rāṣṭrāvārapārādghakhau | 4.2.93 .
rāṣṭrāvārapārāt & ghakhau
ग्रामाद्यखञौ । ४.२.९४ ।
grāmādyakhañau | 4.2.94 ।
grāmādyakhañau | 4.2.94 .
grāmāt & yakhañau
कत्त्र्यादिभ्यो ढकञ् । ४.२.९५ ।
kattryādibhyo ḍhakañ | 4.2.95 ।
kattryādibhyo ḍhakañ | 4.2.95 .
kattryādibhyaḥ & ḍhakañ
कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु । ४.२.९६ ।
kulakukṣigrīvābhyaḥ śvāsyalaṃkāreṣu | 4.2.96 ।
kulakukṣigrīvābhyaḥ śvāsyalaṃkāreṣu | 4.2.96 .
kulakukṣigrīvābhyaḥ & śvāsyalaṅkāreṣu &
नद्यादिभ्यो ढक् । ४.२.९७ ।
nadyādibhyo ḍhak | 4.2.97 ।
nadyādibhyo ḍhak | 4.2.97 .
nadyādibhyaḥ & ḍhak
दक्षिणापश्चात्पुरसस्त्यक् । ४.२.९८ ।
dakṣiṇāpaścātpurasastyak | 4.2.98 ।
dakṣiṇāpaścātpurasastyak | 4.2.98 .
dakṣiṇāpaścātpurasaḥ & tyak
कापिश्याः ष्फक् । ४.२.९९ ।
kāpiśyāḥ ṣphak | 4.2.99 ।
kāpiśyāḥ ṣphak | 4.2.99 .
kāpiśyāḥ & ṣphak
रंकोरमनुष्येऽण् च । ४.२.१०० ।
raṃkoramanuṣye'ṇ ca | 4.2.100 ।
raṃkoramanuṣye'ṇ ca | 4.2.100 .
raṅkoḥ & amanuṣye & aṇ & ca &
द्युप्रागपागुदक्प्रतीचो यत् । ४.२.१०१ ।
dyuprāgapāgudakpratīco yat | 4.2.101 ।
dyuprāgapāgudakpratīco yat | 4.2.101 .
dyuprāgapāgudakpratīcaḥ & yat
कन्थायाष्ठक् । ४.२.१०२ ।
kanthāyāṣṭhak | 4.2.102 ।
kanthāyāṣṭhak | 4.2.102 .
kanthāyāḥ & ṭhak
वर्णौ वुक् । ४.२.१०३ ।
varṇau vuk | 4.2.103 ।
varṇau vuk | 4.2.103 .
varṇau & vuk
अव्ययात्त्यप् । ४.२.१०४ ।
avyayāttyap | 4.2.104 ।
avyayāttyap | 4.2.104 .
avyayāt & tyap
ऐषमोह्यःश्वसोऽन्यतरस्याम् । ४.२.१०५ ।
aiṣamohyaḥśvaso'nyatarasyām | 4.2.105 ।
aiṣamohyaḥśvaso'nyatarasyām | 4.2.105 .
aiṣamohyaḥśvasaḥ & anyatarasyām &
तीररूप्योत्तरपदादञ्ञौ । ४.२.१०६ ।
tīrarūpyottarapadādaññau | 4.2.106 ।
tīrarūpyottarapadādaññau | 4.2.106 .
tīrarūpyottarapadāt & aññau
दिक्पूर्वपदादसंज्ञायां ञः । ४.२.१०७ ।
dikpūrvapadādasaṃjñāyāṃ ñaḥ | 4.2.107 ।
dikpūrvapadādasaṃjñāyāṃ ñaḥ | 4.2.107 .
dikpūrvapadāt & asaṃjñāyām & ñaḥ
मद्रेभ्योऽञ् । ४.२.१०८ ।
madrebhyo'ñ | 4.2.108 ।
madrebhyo'ñ | 4.2.108 .
madrebhyaḥ & añ &
उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् । ४.२.१०९ ।
udīcyagrāmācca bahvaco'ntodāttāt | 4.2.109 ।
udīcyagrāmācca bahvaco'ntodāttāt | 4.2.109 .
udīcyagrāmāt & ca & bahvacaḥ & antodāttāt &
प्रस्थोत्तरपदपलद्यादिकोपधादण् । ४.२.११० ।
prasthottarapadapaladyādikopadhādaṇ | 4.2.110 ।
prasthottarapadapaladyādikopadhādaṇ | 4.2.110 .
prasthottarapadapaladyādikopadhāt & aṇ
कण्वादिभ्यो गोत्रे । ४.२.१११ ।
kaṇvādibhyo gotre | 4.2.111 ।
kaṇvādibhyo gotre | 4.2.111 .
kaṇvādibhyaḥ & gotre
इञश्च । ४.२.११२ ।
iñaśca | 4.2.112 ।
iñaśca | 4.2.112 .
iñaḥ & ca &
न द्व्यचः प्राच्यभरतेषु । ४.२.११३ ।
na dvyacaḥ prācyabharateṣu | 4.2.113 ।
na dvyacaḥ prācyabharateṣu | 4.2.113 .
na & d‍vyacaḥ & prācyabharateṣu &
वृद्धाच्छः । ४.२.११४ ।
vṛddhācchaḥ | 4.2.114 ।
vṛddhācchaḥ | 4.2.114 .
vṛddhāt & chaḥ
भवतष्ठक्छसौ । ४.२.११५ ।
bhavataṣṭhakchasau | 4.2.115 ।
bhavataṣṭhakchasau | 4.2.115 .
bhavataḥ & ṭhakchasau
काश्यादिभ्यष्ठञ्ञिठौ । ४.२.११६ ।
kāśyādibhyaṣṭhaññiṭhau | 4.2.116 ।
kāśyādibhyaṣṭhaññiṭhau | 4.2.116 .
kāśyādibhyaḥ & ṭhaññiṭhau
वाहीकग्रामेभ्यश्च । ४.२.११७ ।
vāhīkagrāmebhyaśca | 4.2.117 ।
vāhīkagrāmebhyaśca | 4.2.117 .
vāhīkagrāmebhyaḥ & ca
विभाषोशीनरेषु । ४.२.११८ ।
vibhāṣośīnareṣu | 4.2.118 ।
vibhāṣośīnareṣu | 4.2.118 .
vibhāṣā & uśīnareṣu &
ओर्देशे ठञ् । ४.२.११९ ।
ordeśe ṭhañ | 4.2.119 ।
ordeśe ṭhañ | 4.2.119 .
oḥ & deśe & ṭhañ
वृद्धात् प्राचाम् । ४.२.१२० ।
vṛddhāt prācām | 4.2.120 ।
vṛddhāt prācām | 4.2.120 .
vṛddhāt & prācām
धन्वयोपधाद्वुञ् । ४.२.१२१ ।
dhanvayopadhādvuñ | 4.2.121 ।
dhanvayopadhādvuñ | 4.2.121 .
dhanvayopadhāt & vuñ
प्रस्थपुरवहान्ताच्च । ४.२.१२२ ।
prasthapuravahāntācca | 4.2.122 ।
prasthapuravahāntācca | 4.2.122 .
prasthapuravahāntāt & ca &
रोपधेतोः प्राचाम् । ४.२.१२३ ।
ropadhetoḥ prācām | 4.2.123 ।
ropadhetoḥ prācām | 4.2.123 .
ropadhetoḥ & prācām
जनपदतदवध्योश्च । ४.२.१२४ ।
janapadatadavadhyośca | 4.2.124 ।
janapadatadavadhyośca | 4.2.124 .
janapadatadavadhyoḥ & ca &
अवृद्धादपि बहुवचनविषयात् । ४.२.१२५ ।
avṛddhādapi bahuvacanaviṣayāt | 4.2.125 ।
avṛddhādapi bahuvacanaviṣayāt | 4.2.125 .
avṛddhāt & api & bahuvacanaviṣayāt &
क्अच्छाग्निवक्त्रगर्त्तोत्तरपदात् । ४.२.१२६ ।
kacchāgnivaktragarttottarapadāt | 4.2.126 ।
kacchāgnivaktragarttottarapadāt | 4.2.126 .
kacchāgnivak‍tragarttottarapadāt &
धूमादिभ्यश्च । ४.२.१२७ ।
dhūmādibhyaśca | 4.2.127 ।
dhūmādibhyaśca | 4.2.127 .
dhūmādibhyaḥ & ca &
नगरात् कुत्सनप्रावीण्ययोः । ४.२.१२८ ।
nagarāt kutsanaprāvīṇyayoḥ | 4.2.128 ।
nagarāt kutsanaprāvīṇyayoḥ | 4.2.128 .
nagarāt & kutsanaprāvīṇyayoḥ
अरण्यान्मनुष्ये । ४.२.१२९ ।
araṇyānmanuṣye | 4.2.129 ।
araṇyānmanuṣye | 4.2.129 .
araṇyāt & manuṣye
विभाषा कुरुयुगन्धराभ्याम् । ४.२.१३० ।
vibhāṣā kuruyugandharābhyām | 4.2.130 ।
vibhāṣā kuruyugandharābhyām | 4.2.130 .
vibhāṣā & kuruyugandharābhyām &
मद्रवृज्योः कन् । ४.२.१३१ ।
madravṛjyoḥ kan | 4.2.131 ।
madravṛjyoḥ kan | 4.2.131 .
madravṛjyoḥ & kan
कोपधादण् । ४.२.१३२ ।
kopadhādaṇ | 4.2.132 ।
kopadhādaṇ | 4.2.132 .
kopadhāt & aṇ
कच्छादिभ्यश्च । ४.२.१३३ ।
kacchādibhyaśca | 4.2.133 ।
kacchādibhyaśca | 4.2.133 .
kacchādibhyaḥ & ca &
मनुष्यतत्स्थयोर्वुञ् । ४.२.१३४ ।
manuṣyatatsthayorvuñ | 4.2.134 ।
manuṣyatatsthayorvuñ | 4.2.134 .
manuṣyatatsthayoḥ & vuñ
अपदातौ साल्वात् । ४.२.१३५ ।
apadātau sālvāt | 4.2.135 ।
apadātau sālvāt | 4.2.135 .
apadātau & sālvāt &
गोयवाग्वोश्च । ४.२.१३६ ।
goyavāgvośca | 4.2.136 ।
goyavāgvośca | 4.2.136 .
goyavāgvoḥ & ca &
गर्तोत्तरपदाच्छः । ४.२.१३७ ।
gartottarapadācchaḥ | 4.2.137 ।
gartottarapadācchaḥ | 4.2.137 .
gartottarapadāt & chaḥ
गहादिभ्यश्च । ४.२.१३८ ।
gahādibhyaśca | 4.2.138 ।
gahādibhyaśca | 4.2.138 .
gahādibhyaḥ & ca &
प्राचां कटादेः । ४.२.१३९ ।
prācāṃ kaṭādeḥ | 4.2.139 ।
prācāṃ kaṭādeḥ | 4.2.139 .
prācām & kaṭādeḥ
राज्ञः क च । ४.२.१४० ।
rājñaḥ ka ca | 4.2.140 ।
rājñaḥ ka ca | 4.2.140 .
rājñaḥ & ka (luptaprathamāntanirdeśaḥ) ca &
वृद्धादकेकान्तखोपधात् । ४.२.१४१ ।
vṛddhādakekāntakhopadhāt | 4.2.141 ।
vṛddhādakekāntakhopadhāt | 4.2.141 .
vṛddhāt & akekāntakhopadhāt &
कन्थापलदनगरग्रामह्रदोत्तरपदात् । ४.२.१४२ ।
kanthāpaladanagaragrāmahradottarapadāt | 4.2.142 ।
kanthāpaladanagaragrāmahradottarapadāt | 4.2.142 .
kanthāpaladanagaragrāmahradottarapadāt &
पर्वताच्च । ४.२.१४३ ।
parvatācca | 4.2.143 ।
parvatācca | 4.2.143 .
parvatāt & ca &
विभाषाऽमनुष्ये । ४.२.१४४ ।
vibhāṣā'manuṣye | 4.2.144 ।
vibhāṣā'manuṣye | 4.2.144 .
vibhāṣā & amanuṣye &
कृकणपर्णाद्भारद्वाजे । ४.२.१४५ ।
kṛkaṇaparṇādbhāradvāje | 4.2.145 ।
kṛkaṇaparṇādbhāradvāje | 4.2.145 .
kṛkaṇaparṇāt & bhāradvāje &

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In