| |
|

This overlay will guide you through the buttons:

प्राक् क्रीताच्छः । ५.१.१ ।
prāk krītācchaḥ | 5.1.1 ।
prāk krītācchaḥ | 5.1.1 .
prāk & krītāt & chaḥ
उगवादिभ्योऽत् । ५.१.२ ।
ugavādibhyo't | 5.1.2 ।
ugavādibhyo't | 5.1.2 .
ugavādibhyaḥ & yat
कम्बलाच्च संज्ञायाम् । ५.१.३ ।
kambalācca saṃjñāyām | 5.1.3 ।
kambalācca saṃjñāyām | 5.1.3 .
kambalāt & ca & saṃjñāyām &
विभाषा हविरपूपादिभ्यः । ५.१.४ ।
vibhāṣā havirapūpādibhyaḥ | 5.1.4 ।
vibhāṣā havirapūpādibhyaḥ | 5.1.4 .
vibhāṣā & havirapūpādibhyaḥ
तस्मै हितम् । ५.१.५ ।
tasmai hitam | 5.1.5 ।
tasmai hitam | 5.1.5 .
tasmai & hitam
शरीरावयवाद्यत् । ५.१.६ ।
śarīrāvayavādyat | 5.1.6 ।
śarīrāvayavādyat | 5.1.6 .
śarīrāvayavāt & yat
खलयवमाषतिलवृषब्रह्मणश्च । ५.१.७ ।
khalayavamāṣatilavṛṣabrahmaṇaśca | 5.1.7 ।
khalayavamāṣatilavṛṣabrahmaṇaśca | 5.1.7 .
khalayavamāṣatilavṛṣabrahmaṇaḥ & ca &
अजाविभ्यां थ्यन् । ५.१.८ ।
ajāvibhyāṃ thyan | 5.1.8 ।
ajāvibhyāṃ thyan | 5.1.8 .
ajāvibhyām & thyan
आत्मन्विश्वजनभोगोत्तरपदात् खः । ५.१.९ ।
ātmanviśvajanabhogottarapadāt khaḥ | 5.1.9 ।
ātmanviśvajanabhogottarapadāt khaḥ | 5.1.9 .
ātmanviśvajanabhogottarapadāt & khaḥ
सर्वपुरुषाभ्यां णढञौ । ५.१.१० ।
sarvapuruṣābhyāṃ ṇaḍhañau | 5.1.10 ।
sarvapuruṣābhyāṃ ṇaḍhañau | 5.1.10 .
sarvapuruṣābhyām & ṇaḍhañau
माणवचरकाभ्यां खञ् । ५.१.११ ।
māṇavacarakābhyāṃ khañ | 5.1.11 ।
māṇavacarakābhyāṃ khañ | 5.1.11 .
māṇavacarakābhyām & khañ
तदर्थं विकृतेः प्रकृतौ । ५.१.१२ ।
tadarthaṃ vikṛteḥ prakṛtau | 5.1.12 ।
tadarthaṃ vikṛteḥ prakṛtau | 5.1.12 .
tadartham & vikṛteḥ & prakṛtau
छदिरुपधिबलेः ढञ् । ५.१.१३ ।
chadirupadhibaleḥ ḍhañ | 5.1.13 ।
chadirupadhibaleḥ ḍhañ | 5.1.13 .
chadirupadhibaleḥ & ḍhañ
ऋषभोपानहोर्ञ्यः । ५.१.१४ ।
ṛṣabhopānahorñyaḥ | 5.1.14 ।
ṛṣabhopānahorñyaḥ | 5.1.14 .
ṛṣabhopānahoḥ & ñyaḥ
चर्म्मणोऽञ् । ५.१.१५ ।
carmmaṇo'ñ | 5.1.15 ।
carmmaṇo'ñ | 5.1.15 .
carmmaṇaḥ & añ
तदस्य तदस्मिन् स्यादिति । ५.१.१६ ।
tadasya tadasmin syāditi | 5.1.16 ।
tadasya tadasmin syāditi | 5.1.16 .
tat & asya & tat & asmin & syāt (kriyāpadam) iti
परिखाया ढञ् । ५.१.१७ ।
parikhāyā ḍhañ | 5.1.17 ।
parikhāyā ḍhañ | 5.1.17 .
parikhāyāḥ & ḍhañ
प्राग्वतेष्ठञ् । ५.१.१८ ।
prāgvateṣṭhañ | 5.1.18 ।
prāgvateṣṭhañ | 5.1.18 .
prāk & vateḥ & ṭhañ
आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् । ५.१.१९ ।
ārhādagopucchasaṃkhyāparimāṇāṭṭhak | 5.1.19 ।
ārhādagopucchasaṃkhyāparimāṇāṭṭhak | 5.1.19 .
ā & arhāt & agopucchasaṃkhyāparimāṇāt & ṭhak
असमासे निष्कादिभ्यः । ५.१.२० ।
asamāse niṣkādibhyaḥ | 5.1.20 ।
asamāse niṣkādibhyaḥ | 5.1.20 .
asamāse & niṣkādibhyaḥ
शताच्च ठन्यतावशते । ५.१.२१ ।
śatācca ṭhanyatāvaśate | 5.1.21 ।
śatācca ṭhanyatāvaśate | 5.1.21 .
śatāt & ca & ṭhanyatau & aśate &
संख्याया अतिशदन्तायाः कन् । ५.१.२२ ।
saṃkhyāyā atiśadantāyāḥ kan | 5.1.22 ।
saṃkhyāyā atiśadantāyāḥ kan | 5.1.22 .
saṃkhyāyā & atiśadantāyāḥ & kan
वतोरिड्वा । ५.१.२३ ।
vatoriḍvā | 5.1.23 ।
vatoriḍvā | 5.1.23 .
vatoḥ & iṭ & vā
विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् । ५.१.२४ ।
viṃśatitriṃśadbhyāṃ ḍvunnasaṃjñāyām | 5.1.24 ।
viṃśatitriṃśadbhyāṃ ḍvunnasaṃjñāyām | 5.1.24 .
viṃśatitriṃśad‍bhyām & ḍ‍vun & asaṃjñāyām
कंसाट्टिठन् । ५.१.२५ ।
kaṃsāṭṭiṭhan | 5.1.25 ।
kaṃsāṭṭiṭhan | 5.1.25 .
kaṃsāt & ṭiṭhan
शूर्पादञन्यतरस्याम् । ५.१.२६ ।
śūrpādañanyatarasyām | 5.1.26 ।
śūrpādañanyatarasyām | 5.1.26 .
śūrpāt & añ & anyatarasyām
शतमानविंशतिकसहस्रवसनादण् । ५.१.२७ ।
śatamānaviṃśatikasahasravasanādaṇ | 5.1.27 ।
śatamānaviṃśatikasahasravasanādaṇ | 5.1.27 .
śatamānaviṃśatikasahasravasanāt & aṇ
अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् । ५.१.२८ ।
adhyardhapūrvadvigorlugasaṃjñāyām | 5.1.28 ।
adhyardhapūrvadvigorlugasaṃjñāyām | 5.1.28 .
adhyardhapūrvadvigoḥ & luk & asaṃjñāyām &
विभाषा कार्षापणसहस्राभ्याम् । ५.१.२९ ।
vibhāṣā kārṣāpaṇasahasrābhyām | 5.1.29 ।
vibhāṣā kārṣāpaṇasahasrābhyām | 5.1.29 .
vibhāṣā & kārṣāpaṇasahasrābhyām
द्वित्रिपूर्वान्निष्कात् । ५.१.३० ।
dvitripūrvānniṣkāt | 5.1.30 ।
dvitripūrvānniṣkāt | 5.1.30 .
dvitripūrvāt & niṣkāt &
बिस्ताच्च । ५.१.३१ ।
bistācca | 5.1.31 ।
bistācca | 5.1.31 .
bistāt & ca &
विंशतिकात् खः । ५.१.३२ ।
viṃśatikāt khaḥ | 5.1.32 ।
viṃśatikāt khaḥ | 5.1.32 .
viṃśatikāt & khaḥ
खार्या ईकन् । ५.१.३३ ।
khāryā īkan | 5.1.33 ।
khāryā īkan | 5.1.33 .
khāryāḥ & īkan
पणपादमाषशतादत् । ५.१.३४ ।
paṇapādamāṣaśatādat | 5.1.34 ।
paṇapādamāṣaśatādat | 5.1.34 .
paṇapādamāṣaśatāt & yat
शाणाद्वा । ५.१.३५ ।
śāṇādvā | 5.1.35 ।
śāṇādvā | 5.1.35 .
śāṇāt & vā
द्वित्रिपूर्वादण् च । ५.१.३६ ।
dvitripūrvādaṇ ca | 5.1.36 ।
dvitripūrvādaṇ ca | 5.1.36 .
dvitripūrvāt & aṇ & ca &
तेन क्रीतम् । ५.१.३७ ।
tena krītam | 5.1.37 ।
tena krītam | 5.1.37 .
tena & krītam
तस्य निमित्तं संयोगोत्पातौ । ५.१.३८ ।
tasya nimittaṃ saṃyogotpātau | 5.1.38 ।
tasya nimittaṃ saṃyogotpātau | 5.1.38 .
tasya & nimittam & saṃyogotpātau
गोद्व्यचोरसंख्यापरिमाणाश्वादेर्यत् । ५.१.३९ ।
godvyacorasaṃkhyāparimāṇāśvāderyat | 5.1.39 ।
godvyacorasaṃkhyāparimāṇāśvāderyat | 5.1.39 .
god‍vyacaḥ & asaṃkhyāparimāṇāśvādeḥ & yat
पुत्राच्छ च । ५.१.४० ।
putrāccha ca | 5.1.40 ।
putrāccha ca | 5.1.40 .
putrāt & cha (luptaprathamāntanirdeśaḥ) ca &
सर्वभूमिपृथिवीभ्यामणञौ । ५.१.४१ ।
sarvabhūmipṛthivībhyāmaṇañau | 5.1.41 ।
sarvabhūmipṛthivībhyāmaṇañau | 5.1.41 .
sarvabhūmipṛthivībhyām & aṇañau
तस्येश्वरः । ५.१.४२ ।
tasyeśvaraḥ | 5.1.42 ।
tasyeśvaraḥ | 5.1.42 .
tasya & iśvaraḥ
तत्र विदित इति च । ५.१.४३ ।
tatra vidita iti ca | 5.1.43 ।
tatra vidita iti ca | 5.1.43 .
tatra & viditaḥ & iti & ca &
लोकसर्वलोकाट्ठञ् । ५.१.४४ ।
lokasarvalokāṭṭhañ | 5.1.44 ।
lokasarvalokāṭṭhañ | 5.1.44 .
lokasarvalokāt & ṭhañ
तस्य वापः । ५.१.४५ ।
tasya vāpaḥ | 5.1.45 ।
tasya vāpaḥ | 5.1.45 .
tasya & vāpaḥ
पात्रात् ष्ठन् । ५.१.४६ ।
pātrāt ṣṭhan | 5.1.46 ।
pātrāt ṣṭhan | 5.1.46 .
pātrāt & ṣṭhan
तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते । ५.१.४७ ।
tadasmin vṛddhyāyalābhaśulkopadā dīyate | 5.1.47 ।
tadasmin vṛddhyāyalābhaśulkopadā dīyate | 5.1.47 .
tat & asmin & vṛddhyāyalābhaśulkopadāḥ & dīyate (kriyāpadam
पूरणार्धाट्ठन् । ५.१.४८ ।
pūraṇārdhāṭṭhan | 5.1.48 ।
pūraṇārdhāṭṭhan | 5.1.48 .
pūraṇārdhāt & ṭhan
भागाद्यच्च । ५.१.४९ ।
bhāgādyacca | 5.1.49 ।
bhāgādyacca | 5.1.49 .
bhāgāt & yat & ca &
तद्धरति वहत्यावहति भाराद्वंशादिभ्यः । ५.१.५० ।
taddharati vahatyāvahati bhārādvaṃśādibhyaḥ | 5.1.50 ।
taddharati vahatyāvahati bhārādvaṃśādibhyaḥ | 5.1.50 .
tad & harati (kriyāpadam) vahati (kriyāpadam) āvahati (kriyāpadam) bhārāt & vaṃśādibhyaḥ
वस्नद्रव्याभ्यां ठन्कनौ । ५.१.५१ ।
vasnadravyābhyāṃ ṭhankanau | 5.1.51 ।
vasnadravyābhyāṃ ṭhankanau | 5.1.51 .
vasnadravyābhyām & ṭhankanau
सम्भवत्यवहरति पचति । ५.१.५२ ।
sambhavatyavaharati pacati | 5.1.52 ।
sambhavatyavaharati pacati | 5.1.52 .
sambhavati (kriyāpadam) avaharati (kriyāpadam) pacati (kriyāpadam)
आढकाचितपात्रात् खोऽन्यतरयाम् । ५.१.५३ ।
āḍhakācitapātrāt kho'nyatarayām | 5.1.53 ।
āḍhakācitapātrāt kho'nyatarayām | 5.1.53 .
āḍhakācitapātrāt & khaḥ & anyatarayām &
द्विगोष्ठंश्च । ५.१.५४ ।
dvigoṣṭhaṃśca | 5.1.54 ।
dvigoṣṭhaṃśca | 5.1.54 .
dvigoḥ & ṣṭhan & ca
कुलिजाल्लुक्खौ च । ५.१.५५ ।
kulijāllukkhau ca | 5.1.55 ।
kulijāllukkhau ca | 5.1.55 .
kulijāt & lukkhau & ca &
सोऽस्यांशवस्नभृतयः । ५.१.५६ ।
so'syāṃśavasnabhṛtayaḥ | 5.1.56 ।
so'syāṃśavasnabhṛtayaḥ | 5.1.56 .
saḥ & asya & aṃśavasnabhṛtayaḥ
तदस्य परिमाणम् । ५.१.५७ ।
tadasya parimāṇam | 5.1.57 ।
tadasya parimāṇam | 5.1.57 .
tat & asya & parimāṇam
संख्यायाः संज्ञासंघसूत्राध्ययनेषु । ५.१.५८ ।
saṃkhyāyāḥ saṃjñāsaṃghasūtrādhyayaneṣu | 5.1.58 ।
saṃkhyāyāḥ saṃjñāsaṃghasūtrādhyayaneṣu | 5.1.58 .
saṃkhyāyāḥ & saṃjñāsaṅ‍ghasūtrādhyayaneṣu &
पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् । ५.१.५९ ।
paṅktiviṃśatitriṃśatcatvāriṃśatpañcāśatṣaṣṭisaptatyaśītinavatiśatam | 5.1.59 ।
paṅktiviṃśatitriṃśatcatvāriṃśatpañcāśatṣaṣṭisaptatyaśītinavatiśatam | 5.1.59 .
paṅ‍ktiviṃśatitriṃśaccatvāriṃśatpañcāśatṣaṣṭisaptatyaśītinavatiśatam
पञ्चद्दशतौ वर्गे वा । ५.१.६० ।
pañcaddaśatau varge vā | 5.1.60 ।
pañcaddaśatau varge vā | 5.1.60 .
pañcaddaśatau & varge & vā &
सप्तनोऽञ् छन्दसि । ५.१.६१ ।
saptano'ñ chandasi | 5.1.61 ।
saptano'ñ chandasi | 5.1.61 .
saptanaḥ & añ & chandasi &
त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् । ५.१.६२ ।
triṃśaccatvāriṃśatorbrāhmaṇe saṃjñāyāṃ ḍaṇ | 5.1.62 ।
triṃśaccatvāriṃśatorbrāhmaṇe saṃjñāyāṃ ḍaṇ | 5.1.62 .
triṃśaccatvāriṃśatoḥ & brāhmaṇe & saṃjñāyām & ḍaṇ
तद् अर्हति । ५.१.६३ ।
tad arhati | 5.1.63 ।
tad arhati | 5.1.63 .
tat & arhati (kriyāpadam
छेदादिभ्यो नित्यम् । ५.१.६४ ।
chedādibhyo nityam | 5.1.64 ।
chedādibhyo nityam | 5.1.64 .
chedādibhyaḥ & nityam
शीर्षच्छेदाद्यच्च । ५.१.६५ ।
śīrṣacchedādyacca | 5.1.65 ।
śīrṣacchedādyacca | 5.1.65 .
śīrṣacchedāt & yat & ca &
दण्डादिभ्यः । ५.१.६६ ।
daṇḍādibhyaḥ | 5.1.66 ।
daṇḍādibhyaḥ | 5.1.66 .
daṇḍādibhyaḥ
छन्दसि च । ५.१.६७ ।
chandasi ca | 5.1.67 ।
chandasi ca | 5.1.67 .
chandasi & ca &
पात्राद्घंश्च । ५.१.६८ ।
pātrādghaṃśca | 5.1.68 ।
pātrādghaṃśca | 5.1.68 .
pātrāt ghan & ca &
कडङ्गरदक्षिणाच्छ च । ५.१.६९ ।
kaḍaṅgaradakṣiṇāccha ca | 5.1.69 ।
kaḍaṅgaradakṣiṇāccha ca | 5.1.69 .
kaḍaṅgaradakṣiṇāt & cha (luptaprathamāntanirdeśaḥ) ca &
स्थालीबिलात् । ५.१.७० ।
sthālībilāt | 5.1.70 ।
sthālībilāt | 5.1.70 .
sthālībilāt
यज्ञर्त्विग्भ्यां घखञौ । ५.१.७१ ।
yajñartvigbhyāṃ ghakhañau | 5.1.71 ।
yajñartvigbhyāṃ ghakhañau | 5.1.71 .
yajñartvigbhyām & ghakhañau
पारायणतुरायणचान्द्रायणं वर्तयति । ५.१.७२ ।
pārāyaṇaturāyaṇacāndrāyaṇaṃ vartayati | 5.1.72 ।
pārāyaṇaturāyaṇacāndrāyaṇaṃ vartayati | 5.1.72 .
pārāyaṇaturāyaṇacāndrāyaṇam & vartayati (kriyāpadam
संशयमापन्नः । ५.१.७३ ।
saṃśayamāpannaḥ | 5.1.73 ।
saṃśayamāpannaḥ | 5.1.73 .
saṃśayam & āpannaḥ
योजनं गच्छति । ५.१.७४ ।
yojanaṃ gacchati | 5.1.74 ।
yojanaṃ gacchati | 5.1.74 .
yojanam & gacchati (kriyāpadam
पथः ष्कन् । ५.१.७५ ।
pathaḥ ṣkan | 5.1.75 ।
pathaḥ ṣkan | 5.1.75 .
pathaḥ & ṣkan
पन्थो ण नित्यम् । ५.१.७६ ।
pantho ṇa nityam | 5.1.76 ।
pantho ṇa nityam | 5.1.76 .
panthaḥ & ṇa (luptaprathamāntanirdeśaḥ) nityam
उत्तरपथेनाहृतं च । ५.१.७७ ।
uttarapathenāhṛtaṃ ca | 5.1.77 ।
uttarapathenāhṛtaṃ ca | 5.1.77 .
uttarapathena & āhṛtam & ca &
कालात् । ५.१.७८ ।
kālāt | 5.1.78 ।
kālāt | 5.1.78 .
kālāt
तेन निर्वृत्तम् । ५.१.७९ ।
tena nirvṛttam | 5.1.79 ।
tena nirvṛttam | 5.1.79 .
tena & nirvṛttam
तमधीष्टो भृतो भूतो भावी । ५.१.८० ।
tamadhīṣṭo bhṛto bhūto bhāvī | 5.1.80 ।
tamadhīṣṭo bhṛto bhūto bhāvī | 5.1.80 .
tam & adhīṣṭaḥ & bhṛtaḥ & bhūtaḥ & bhāvī
मासाद्वयसि यत्खञौ । ५.१.८१ ।
māsādvayasi yatkhañau | 5.1.81 ।
māsādvayasi yatkhañau | 5.1.81 .
māsāt & vayasi & yatkhañau
द्विगोर्यप् । ५.१.८२ ।
dvigoryap | 5.1.82 ।
dvigoryap | 5.1.82 .
dvigoḥ & yap
षण्मासाण्ण्यच्च । ५.१.८३ ।
ṣaṇmāsāṇṇyacca | 5.1.83 ।
ṣaṇmāsāṇṇyacca | 5.1.83 .
ṣaṇmāsāt & ṇyat & ca &
अवयसि ठंश्च । ५.१.८४ ।
avayasi ṭhaṃśca | 5.1.84 ।
avayasi ṭhaṃśca | 5.1.84 .
avayasi & ṭhan & ca &
समायाः खः । ५.१.८५ ।
samāyāḥ khaḥ | 5.1.85 ।
samāyāḥ khaḥ | 5.1.85 .
samāyāḥ & khaḥ
द्विगोर्वा । ५.१.८६ ।
dvigorvā | 5.1.86 ।
dvigorvā | 5.1.86 .
dvigoḥ & vā
रात्र्यहस्संवत्सराच्च । ५.१.८७ ।
rātryahassaṃvatsarācca | 5.1.87 ।
rātryahassaṃvatsarācca | 5.1.87 .
rātryahassaṃvatsarāt & ca &
वर्षाल्लुक् च । ५.१.८८ ।
varṣālluk ca | 5.1.88 ।
varṣālluk ca | 5.1.88 .
varṣāt & luk & ca &
चित्तवति नित्यम् । ५.१.८९ ।
cittavati nityam | 5.1.89 ।
cittavati nityam | 5.1.89 .
cittavati & nityam
षष्टिकाः षष्टिरात्रेण पच्यन्ते । ५.१.९० ।
ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante | 5.1.90 ।
ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante | 5.1.90 .
ṣaṣṭikāḥ & ṣaṣṭirātreṇa & pacyante (kriyāpadam
वत्सरान्ताच्छश्छन्दसि । ५.१.९१ ।
vatsarāntācchaśchandasi | 5.1.91 ।
vatsarāntācchaśchandasi | 5.1.91 .
vatsarāntāt & chaḥ & chandasi &
सम्परिपूर्वात् ख च । ५.१.९२ ।
samparipūrvāt kha ca | 5.1.92 ।
samparipūrvāt kha ca | 5.1.92 .
samparipūrvāt & kha (luptaprathamāntanirdeśaḥ) ca &
तेन परिजय्यलभ्यकार्यसुकरम् । ५.१.९३ ।
tena parijayyalabhyakāryasukaram | 5.1.93 ।
tena parijayyalabhyakāryasukaram | 5.1.93 .
tena & parijayyalabhyakāryasukaram
तदस्य ब्रह्मचर्यम् । ५.१.९४ ।
tadasya brahmacaryam | 5.1.94 ।
tadasya brahmacaryam | 5.1.94 .
tat & asya & brahmacaryam
तस्य च दक्षिणा यज्ञाख्येभ्यः । ५.१.९५ ।
tasya ca dakṣiṇā yajñākhyebhyaḥ | 5.1.95 ।
tasya ca dakṣiṇā yajñākhyebhyaḥ | 5.1.95 .
tasya & ca & dakṣiṇā & yajñākhyebhyaḥ
तत्र च दीयते कार्यं भववत् । ५.१.९६ ।
tatra ca dīyate kāryaṃ bhavavat | 5.1.96 ।
tatra ca dīyate kāryaṃ bhavavat | 5.1.96 .
tatra & ca & dīyate (kriyāpadam) kāryam & bhavavat
व्युष्टादिभ्योऽण् । ५.१.९७ ।
vyuṣṭādibhyo'ṇ | 5.1.97 ।
vyuṣṭādibhyo'ṇ | 5.1.97 .
vyuṣṭādibhyaḥ & aṇ
तेन यथाकथाचहस्ताभ्यां णयतौ । ५.१.९८ ।
tena yathākathācahastābhyāṃ ṇayatau | 5.1.98 ।
tena yathākathācahastābhyāṃ ṇayatau | 5.1.98 .
tena & yathākathācahastābhyām & ṇayatau
सम्पादिनि । ५.१.९९ ।
sampādini | 5.1.99 ।
sampādini | 5.1.99 .
sampādini
कर्मवेषाद्यत् । ५.१.१०० ।
karmaveṣādyat | 5.1.100 ।
karmaveṣādyat | 5.1.100 .
karmaveṣāt & yat
तस्मै प्रभवति संतापादिभ्यः । ५.१.१०१ ।
tasmai prabhavati saṃtāpādibhyaḥ | 5.1.101 ।
tasmai prabhavati saṃtāpādibhyaḥ | 5.1.101 .
tasmai & prabhavati (kriyāpadam) saṃtāpādibhyaḥ
योगाद्यच्च । ५.१.१०२ ।
yogādyacca | 5.1.102 ।
yogādyacca | 5.1.102 .
yogāt & yat & ca &
कर्मण उकञ् । ५.१.१०३ ।
karmaṇa ukañ | 5.1.103 ।
karmaṇa ukañ | 5.1.103 .
karmaṇaḥ & ukañ
समयस्तदस्य प्राप्तम् । ५.१.१०४ ।
samayastadasya prāptam | 5.1.104 ।
samayastadasya prāptam | 5.1.104 .
samayaḥ & tat & asya & prāptam
ऋतोरण् । ५.१.१०५ ।
ṛtoraṇ | 5.1.105 ।
ṛtoraṇ | 5.1.105 .
ṛtoḥ & aṇ
छन्दसि घस् । ५.१.१०६ ।
chandasi ghas | 5.1.106 ।
chandasi ghas | 5.1.106 .
chandasi & ghas
कालाद्यत् । ५.१.१०७ ।
kālādyat | 5.1.107 ।
kālādyat | 5.1.107 .
kālāt & yat
प्रकृष्टे ठञ् । ५.१.१०८ ।
prakṛṣṭe ṭhañ | 5.1.108 ।
prakṛṣṭe ṭhañ | 5.1.108 .
prakṛṣṭe & ṭhañ
प्रयोजनम् । ५.१.१०९ ।
prayojanam | 5.1.109 ।
prayojanam | 5.1.109 .
prayojanam
विशाखाऽऽषाढादण् मन्थदण्डयोः । ५.१.११० ।
viśākhā''ṣāḍhādaṇ manthadaṇḍayoḥ | 5.1.110 ।
viśākhā''ṣāḍhādaṇ manthadaṇḍayoḥ | 5.1.110 .
viśākhā''ṣāḍhāt & aṇ & manthadaṇḍayoḥ
अनुप्रवचनादिभ्यश्छः । ५.१.१११ ।
anupravacanādibhyaśchaḥ | 5.1.111 ।
anupravacanādibhyaśchaḥ | 5.1.111 .
anupravacanādibhyaḥ & chaḥ
समापनात् सपूर्वपदात् । ५.१.११२ ।
samāpanāt sapūrvapadāt | 5.1.112 ।
samāpanāt sapūrvapadāt | 5.1.112 .
samāpanāt & sapūrvapadāt &
ऐकागारिकट् चौरे । ५.१.११३ ।
aikāgārikaṭ caure | 5.1.113 ।
aikāgārikaṭ caure | 5.1.113 .
aikāgārikaṭ & caure &
आकालिकडाद्यन्तवचने । ५.१.११४ ।
ākālikaḍādyantavacane | 5.1.114 ।
ākālikaḍādyantavacane | 5.1.114 .
ākālikaṭ & ādyantavacane &
तेन तुल्यं क्रिया चेद्वतिः । ५.१.११५ ।
tena tulyaṃ kriyā cedvatiḥ | 5.1.115 ।
tena tulyaṃ kriyā cedvatiḥ | 5.1.115 .
tena & tulyam & kriyā & cet & vatiḥ
तत्र तस्येव । ५.१.११६ ।
tatra tasyeva | 5.1.116 ।
tatra tasyeva | 5.1.116 .
tatra & tasya & iva
तदर्हम् । ५.१.११७ ।
tadarham | 5.1.117 ।
tadarham | 5.1.117 .
tat & arham
उपसर्गाच्छन्दसि धात्वर्थे । ५.१.११८ ।
upasargācchandasi dhātvarthe | 5.1.118 ।
upasargācchandasi dhātvarthe | 5.1.118 .
upasargāt & chandasi & dhātvarthe &
तस्य भावस्त्वतलौ । ५.१.११९ ।
tasya bhāvastvatalau | 5.1.119 ।
tasya bhāvastvatalau | 5.1.119 .
tasya & bhāvaḥ & tvatalau
आ च त्वात् । ५.१.१२० ।
ā ca tvāt | 5.1.120 ।
ā ca tvāt | 5.1.120 .
ā & ca & tvāt
न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः । ५.१.१२१ ।
na nañpūrvāttatpuruṣādacaturasaṃgatalavaṇavaṭayudhakatarasalasebhyaḥ | 5.1.121 ।
na nañpūrvāttatpuruṣādacaturasaṃgatalavaṇavaṭayudhakatarasalasebhyaḥ | 5.1.121 .
na & nañpūrvāt & tatpuruṣāt & acaturasaṃgatalavaṇavaṭayudhakatarasalasebhyaḥ
पृथ्वादिभ्य इमनिज्वा । ५.१.१२२ ।
pṛthvādibhya imanijvā | 5.1.122 ।
pṛthvādibhya imanijvā | 5.1.122 .
pṛthvādibhyaḥ & imanic & vā
वर्णदृढादिभ्यः ष्यञ् च । ५.१.१२३ ।
varṇadṛḍhādibhyaḥ ṣyañ ca | 5.1.123 ।
varṇadṛḍhādibhyaḥ ṣyañ ca | 5.1.123 .
varṇadṛḍhādibhyaḥ & ṣyañ & ca &
गुणवचनब्राह्मणादिभ्यः कर्मणि च । ५.१.१२४ ।
guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca | 5.1.124 ।
guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca | 5.1.124 .
guṇavacanabrāhmaṇādibhyaḥ & karmaṇi & ca &
स्तेनाद्यन्नलोपश्च । ५.१.१२५ ।
stenādyannalopaśca | 5.1.125 ।
stenādyannalopaśca | 5.1.125 .
stenāt & yat & nalopaḥ & ca
सख्युर्यः । ५.१.१२६ ।
sakhyuryaḥ | 5.1.126 ।
sakhyuryaḥ | 5.1.126 .
sakhyuḥ & yaḥ
कपिज्ञात्योर्ढक् । ५.१.१२७ ।
kapijñātyorḍhak | 5.1.127 ।
kapijñātyorḍhak | 5.1.127 .
kapijñātyoḥ & ḍhak
पत्यन्तपुरोहितादिभ्यो यक् । ५.१.१२८ ।
patyantapurohitādibhyo yak | 5.1.128 ।
patyantapurohitādibhyo yak | 5.1.128 .
patyantapurohitādibhyaḥ & yak
प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् । ५.१.१२९ ।
prāṇabhṛjjātivayovacanodgātrādibhyo'ñ | 5.1.129 ।
prāṇabhṛjjātivayovacanodgātrādibhyo'ñ | 5.1.129 .
prāṇabhṛjjātivayovacanodgātrādibhyaḥ & añ
हायनान्तयुवादिभ्योऽण् । ५.१.१३० ।
hāyanāntayuvādibhyo'ṇ | 5.1.130 ।
hāyanāntayuvādibhyo'ṇ | 5.1.130 .
hāyanāntayuvādibhyaḥ & aṇ
इगन्ताच्च लघुपूर्वात् । ५.१.१३१ ।
igantācca laghupūrvāt | 5.1.131 ।
igantācca laghupūrvāt | 5.1.131 .
igantāt & ca & laghupūrvāt &
योपधाद्गुरूपोत्तमाद्वुञ् । ५.१.१३२ ।
yopadhādgurūpottamādvuñ | 5.1.132 ।
yopadhādgurūpottamādvuñ | 5.1.132 .
yopadhāt & gurūpottamāt & vuñ
द्वंद्वमनोज्ञादिभ्यश्च । ५.१.१३३ ।
dvaṃdvamanojñādibhyaśca | 5.1.133 ।
dvaṃdvamanojñādibhyaśca | 5.1.133 .
dvandvamanojñādibhyaḥ & ca &
गोत्रचरणाच्श्लाघाऽत्याकारतदवेतेषु । ५.१.१३४ ।
gotracaraṇācślāghā'tyākāratadaveteṣu | 5.1.134 ।
gotracaraṇācślāghā'tyākāratadaveteṣu | 5.1.134 .
gotracaraṇāt & ślāghā'tyākāratadaveteṣu &
होत्राभ्यश्छः । ५.१.१३५ ।
hotrābhyaśchaḥ | 5.1.135 ।
hotrābhyaśchaḥ | 5.1.135 .
hotrābhyaḥ & chaḥ
ब्रह्मणस्त्वः । ५.१.१३६ ।
brahmaṇastvaḥ | 5.1.136 ।
brahmaṇastvaḥ | 5.1.136 .
brahmaṇaḥ & tvaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In