| |
|

This overlay will guide you through the buttons:

प्राग्दिशो विभक्तिः । ५.३.१ ।
prāgdiśo vibhaktiḥ | 5.3.1 ।
prāgdiśo vibhaktiḥ | 5.3.1 .
prāk & diśaḥ & vibhaktiḥ
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः । ५.३.२ ।
kiṃsarvanāmabahubhyo'dvyādibhyaḥ | 5.3.2 ।
kiṃsarvanāmabahubhyo'dvyādibhyaḥ | 5.3.2 .
kiṃsarvanāmabahubhyaḥ & ad‍vyādibhyaḥ
इदम इश् । ५.३.३ ।
idama iś | 5.3.3 ।
idama iś | 5.3.3 .
idamaḥ & iś
एतेतौ रथोः । ५.३.४ ।
etetau rathoḥ | 5.3.4 ।
etetau rathoḥ | 5.3.4 .
etetau & rathoḥ
एतदोऽश् । ५.३.५ ।
etado'ś | 5.3.5 ।
etado'ś | 5.3.5 .
etadaḥ & an &
सर्वस्य सोऽन्यतरस्यां दि । ५.३.६ ।
sarvasya so'nyatarasyāṃ di | 5.3.6 ।
sarvasya so'nyatarasyāṃ di | 5.3.6 .
sarvasya & saḥ & anyatarasyām & di
पञ्चम्यास्तसिल् । ५.३.७ ।
pañcamyāstasil | 5.3.7 ।
pañcamyāstasil | 5.3.7 .
pañcamyāḥ & tasil
तसेश्च । ५.३.८ ।
taseśca | 5.3.8 ।
taseśca | 5.3.8 .
taseḥ & ca &
पर्यभिभ्यां च । ५.३.९ ।
paryabhibhyāṃ ca | 5.3.9 ।
paryabhibhyāṃ ca | 5.3.9 .
paryabhibhyām & ca &
सप्तम्यास्त्रल् । ५.३.१० ।
saptamyāstral | 5.3.10 ।
saptamyāstral | 5.3.10 .
saptamyāḥ & tral
इदमो हः । ५.३.११ ।
idamo haḥ | 5.3.11 ।
idamo haḥ | 5.3.11 .
idamaḥ & haḥ
किमोऽत् । ५.३.१२ ।
kimo't | 5.3.12 ।
kimo't | 5.3.12 .
kimaḥ & at
वा ह च च्छन्दसि । ५.३.१३ ।
vā ha ca cchandasi | 5.3.13 ।
vā ha ca cchandasi | 5.3.13 .
vā & ha (luptaprathamāntanirdeśaḥ) ca & cchandasi &
इतराभ्योऽपि दृश्यन्ते । ५.३.१४ ।
itarābhyo'pi dṛśyante | 5.3.14 ।
itarābhyo'pi dṛśyante | 5.3.14 .
itarābhyaḥ & api & dṛśyante (kriyāpadam
सर्वैकान्यकिंयत्तदः काले दा । ५.३.१५ ।
sarvaikānyakiṃyattadaḥ kāle dā | 5.3.15 ।
sarvaikānyakiṃyattadaḥ kāle dā | 5.3.15 .
sarvaikānyakiṃyattadaḥ & kāle & dā
इदमो र्हिल् । ५.३.१६ ।
idamo rhil | 5.3.16 ।
idamo rhil | 5.3.16 .
idamaḥ & rhil
अधुना । ५.३.१७ ।
adhunā | 5.3.17 ।
adhunā | 5.3.17 .
adhunā
दानीं च । ५.३.१८ ।
dānīṃ ca | 5.3.18 ।
dānīṃ ca | 5.3.18 .
dānīm & ca &
तदो दा च । ५.३.१९ ।
tado dā ca | 5.3.19 ।
tado dā ca | 5.3.19 .
tadaḥ & dā & ca &
तयोर्दार्हिलौ च च्छन्दसि । ५.३.२० ।
tayordārhilau ca cchandasi | 5.3.20 ।
tayordārhilau ca cchandasi | 5.3.20 .
tayoḥ & dārhilau & ca & cchandasi &
अनद्यतने र्हिलन्यतरस्याम् । ५.३.२१ ।
anadyatane rhilanyatarasyām | 5.3.21 ।
anadyatane rhilanyatarasyām | 5.3.21 .
anadyatane & rhil & anyatarasyām &
सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः । ५.३.२२ ।
sadyaḥparutparāryaiṣamaḥparedyavyadyapūrvedyuranyedyuranyataredyuritaredyuraparedyuradharedyurubhayedyuruttaredyuḥ | 5.3.22 ।
sadyaḥparutparāryaiṣamaḥparedyavyadyapūrvedyuranyedyuranyataredyuritaredyuraparedyuradharedyurubhayedyuruttaredyuḥ | 5.3.22 .
sadyaḥ & parutparāryaiṣamaḥ & paredyavyadyapūrvedyuḥ & anyedyuḥ & anyataredyuḥ & itaredyuḥ & aparedyuḥ & adharedyuḥ & ubhayedyuḥ & uttaredyuḥ
प्रकारवचने थाल् । ५.३.२३ ।
prakāravacane thāl | 5.3.23 ।
prakāravacane thāl | 5.3.23 .
prakāravacane & thāl
इदमस्थमुः । ५.३.२४ ।
idamasthamuḥ | 5.3.24 ।
idamasthamuḥ | 5.3.24 .
idamaḥ & thamuḥ
किमश्च । ५.३.२५ ।
kimaśca | 5.3.25 ।
kimaśca | 5.3.25 .
kimaḥ & ca &
था हेतौ च च्छन्दसि । ५.३.२६ ।
thā hetau ca cchandasi | 5.3.26 ।
thā hetau ca cchandasi | 5.3.26 .
thā & hetau & ca & chandasi &
दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः । ५.३.२७ ।
dikśabdebhyaḥ saptamīpañcamīprathamābhyo digdeśakāleṣvastātiḥ | 5.3.27 ।
dikśabdebhyaḥ saptamīpañcamīprathamābhyo digdeśakāleṣvastātiḥ | 5.3.27 .
dik‌śabdebhyaḥ & saptamīpañcamīprathamābhyaḥ & digdeśakāleṣu & astātiḥ
दक्षिणोत्तराभ्यामतसुच् । ५.३.२८ ।
dakṣiṇottarābhyāmatasuc | 5.3.28 ।
dakṣiṇottarābhyāmatasuc | 5.3.28 .
dakṣiṇottarābhyām & atasuc
विभाषा परावराभ्याम् । ५.३.२९ ।
vibhāṣā parāvarābhyām | 5.3.29 ।
vibhāṣā parāvarābhyām | 5.3.29 .
vibhāṣā & parāvarābhyām
अञ्चेर्लुक् । ५.३.३० ।
añcerluk | 5.3.30 ।
añcerluk | 5.3.30 .
añceḥ & luk
उपर्युपरिष्टात् । ५.३.३१ ।
uparyupariṣṭāt | 5.3.31 ।
uparyupariṣṭāt | 5.3.31 .
uparyupariṣṭāt &
पश्चात् । ५.३.३२ ।
paścāt | 5.3.32 ।
paścāt | 5.3.32 .
paścāt
पश्च पश्चा च च्छन्दसि । ५.३.३३ ।
paśca paścā ca cchandasi | 5.3.33 ।
paśca paścā ca cchandasi | 5.3.33 .
paśca & paścā & ca & chandasi &
उत्तराधरदक्षिणादातिः । ५.३.३४ ।
uttarādharadakṣiṇādātiḥ | 5.3.34 ।
uttarādharadakṣiṇādātiḥ | 5.3.34 .
uttarādharadakṣiṇāt & ātiḥ
एनबन्यतरस्यामदूरेऽपञ्चम्याः । ५.३.३५ ।
enabanyatarasyāmadūre'pañcamyāḥ | 5.3.35 ।
enabanyatarasyāmadūre'pañcamyāḥ | 5.3.35 .
enap & anyatarasyām & adūre & apañcamyāḥ
दक्षिणादाच् । ५.३.३६ ।
dakṣiṇādāc | 5.3.36 ।
dakṣiṇādāc | 5.3.36 .
dakṣiṇāt & āc
आहि च दूरे । ५.३.३७ ।
āhi ca dūre | 5.3.37 ।
āhi ca dūre | 5.3.37 .
āhi (luptaprathamāntanirdeśaḥ) ca & dūre
उत्तराच्च । ५.३.३८ ।
uttarācca | 5.3.38 ।
uttarācca | 5.3.38 .
uttarāt & ca
पूर्वाधरावराणामसि पुरधवश्चैषाम् । ५.३.३९ ।
pūrvādharāvarāṇāmasi puradhavaścaiṣām | 5.3.39 ।
pūrvādharāvarāṇāmasi puradhavaścaiṣām | 5.3.39 .
pūrvādharāvarāṇām & asi (luptaprathamāntanirdeśaḥ) puradhavaḥ & ca & eṣām
अस्ताति च । ५.३.४० ।
astāti ca | 5.3.40 ।
astāti ca | 5.3.40 .
astāti & ca
विभाषाऽवरस्य । ५.३.४१ ।
vibhāṣā'varasya | 5.3.41 ।
vibhāṣā'varasya | 5.3.41 .
vibhāṣā & avarasya &
संख्याया विधाऽर्थे धा । ५.३.४२ ।
saṃkhyāyā vidhā'rthe dhā | 5.3.42 ।
saṃkhyāyā vidhā'rthe dhā | 5.3.42 .
saṃkhyāyāḥ & vidhā'rthe & dhā
अधिकरणविचाले च । ५.३.४३ ।
adhikaraṇavicāle ca | 5.3.43 ।
adhikaraṇavicāle ca | 5.3.43 .
adhikaraṇavicāle & ca
एकाद्धो ध्यमुञन्यारयाम् । ५.३.४४ ।
ekāddho dhyamuñanyārayām | 5.3.44 ।
ekāddho dhyamuñanyārayām | 5.3.44 .
ekāt & dhaḥ & dhyamuñ & anyārayām &
द्वित्र्योश्च धमुञ् । ५.३.४५ ।
dvitryośca dhamuñ | 5.3.45 ।
dvitryośca dhamuñ | 5.3.45 .
dvitryoḥ & ca & dhamuñ
एधाच्च । ५.३.४६ ।
edhācca | 5.3.46 ।
edhācca | 5.3.46 .
edhāc & ca
याप्ये पाशप् । ५.३.४७ ।
yāpye pāśap | 5.3.47 ।
yāpye pāśap | 5.3.47 .
yāpye & pāśap
पूरणाद्भागे तीयादन् । ५.३.४८ ।
pūraṇādbhāge tīyādan | 5.3.48 ।
pūraṇādbhāge tīyādan | 5.3.48 .
pūraṇāt & bhāge & tīyāt & an
प्रागेकादशभ्योऽच्छन्दसि । ५.३.४९ ।
prāgekādaśabhyo'cchandasi | 5.3.49 ।
prāgekādaśabhyo'cchandasi | 5.3.49 .
prāk & ekādaśabhyaḥ & acchandasi &
षष्ठाष्टमाभ्यां ञ च । ५.३.५० ।
ṣaṣṭhāṣṭamābhyāṃ ña ca | 5.3.50 ।
ṣaṣṭhāṣṭamābhyāṃ ña ca | 5.3.50 .
ṣaṣṭhāṣṭamābhyām & ña (luptaprathamāntanirdeśaḥ) ca &
मानपश्वङ्गयोः कन्लुकौ च । ५.३.५१ ।
mānapaśvaṅgayoḥ kanlukau ca | 5.3.51 ।
mānapaśvaṅgayoḥ kanlukau ca | 5.3.51 .
mānapaśvaṅgayoḥ & kanlukau & ca &
एकादाकिनिच्चासहाये । ५.३.५२ ।
ekādākiniccāsahāye | 5.3.52 ।
ekādākiniccāsahāye | 5.3.52 .
ekāt & ākinic & ca & asahāye
भूतपूर्वे चरट् । ५.३.५३ ।
bhūtapūrve caraṭ | 5.3.53 ।
bhūtapūrve caraṭ | 5.3.53 .
bhūtapūrve & caraṭ
षष्ठ्या रूप्य च । ५.३.५४ ।
ṣaṣṭhyā rūpya ca | 5.3.54 ।
ṣaṣṭhyā rūpya ca | 5.3.54 .
ṣaṣṭhyā & rūpya (luptaprathamāntanirdeśaḥ) ca &
अतिशायने तमबिष्ठनौ । ५.३.५५ ।
atiśāyane tamabiṣṭhanau | 5.3.55 ।
atiśāyane tamabiṣṭhanau | 5.3.55 .
atiśāyane & tamabiṣṭhanau
तिङश्च । ५.३.५६ ।
tiṅaśca | 5.3.56 ।
tiṅaśca | 5.3.56 .
tiṅaḥ & ca &
द्विवचनविभज्योपपदे तरबीयसुनौ । ५.३.५७ ।
dvivacanavibhajyopapade tarabīyasunau | 5.3.57 ।
dvivacanavibhajyopapade tarabīyasunau | 5.3.57 .
dvivacanavibhajyopapade & tarabīyasunau
अजादी गुणवचनादेव । ५.३.५८ ।
ajādī guṇavacanādeva | 5.3.58 ।
ajādī guṇavacanādeva | 5.3.58 .
ajādī & guṇavacanāt & eva
तुश्छन्दसि । ५.३.५९ ।
tuśchandasi | 5.3.59 ।
tuśchandasi | 5.3.59 .
tuḥ & chandasi
प्रशस्यस्य श्रः । ५.३.६० ।
praśasyasya śraḥ | 5.3.60 ।
praśasyasya śraḥ | 5.3.60 .
praśasyasya & śraḥ
ज्य च । ५.३.६१ ।
jya ca | 5.3.61 ।
jya ca | 5.3.61 .
jya (luptaprathamāntanirdeśaḥ) ca &
वृद्धस्य च । ५.३.६२ ।
vṛddhasya ca | 5.3.62 ।
vṛddhasya ca | 5.3.62 .
vṛddhasya & ca
अन्तिकबाढयोर्नेदसाधौ । ५.३.६३ ।
antikabāḍhayornedasādhau | 5.3.63 ।
antikabāḍhayornedasādhau | 5.3.63 .
antikabāḍhayoḥ & nedasādhau
युवाल्पयोः कनन्यतरस्याम् । ५.३.६४ ।
yuvālpayoḥ kananyatarasyām | 5.3.64 ।
yuvālpayoḥ kananyatarasyām | 5.3.64 .
yuvālpayoḥ & kan & anyatarasyām &
विन्मतोर्लुक् । ५.३.६५ ।
vinmatorluk | 5.3.65 ।
vinmatorluk | 5.3.65 .
vinmatoḥ & luk
प्रशंसायां रूपप् । ५.३.६६ ।
praśaṃsāyāṃ rūpap | 5.3.66 ।
praśaṃsāyāṃ rūpap | 5.3.66 .
praśaṃsāyām & rūpap
ईषदसमाप्तौ कल्पब्देश्यदेशीयरः । ५.३.६७ ।
īṣadasamāptau kalpabdeśyadeśīyaraḥ | 5.3.67 ।
īṣadasamāptau kalpabdeśyadeśīyaraḥ | 5.3.67 .
īṣadasamāptau & kalpabdeśyadeśīyaraḥ
विभाषा सुपो बहुच् पुरस्तात्तु । ५.३.६८ ।
vibhāṣā supo bahuc purastāttu | 5.3.68 ।
vibhāṣā supo bahuc purastāttu | 5.3.68 .
vibhāṣā & supaḥ & bahuc & purastāt & tu
प्रकारवचने जातीयर्। ५.३.६९ ।
prakāravacane jātīyar| 5.3.69 ।
prakāravacane jātīyar| 5.3.69 .
prakāravacane & jātīyar
प्रागिवात्कः । ५.३.७० ।
prāgivātkaḥ | 5.3.70 ।
prāgivātkaḥ | 5.3.70 .
prāk & ivāt & kaḥ
अव्ययसर्वनाम्नामकच् प्राक् टेः । ५.३.७१ ।
avyayasarvanāmnāmakac prāk ṭeḥ | 5.3.71 ।
avyayasarvanāmnāmakac prāk ṭeḥ | 5.3.71 .
avyayasarvanāmnām & akac & prāk & ṭeḥ
कस्य च दः । ५.३.७२ ।
kasya ca daḥ | 5.3.72 ।
kasya ca daḥ | 5.3.72 .
kasya & ca & daḥ
अज्ञाते । ५.३.७३ ।
ajñāte | 5.3.73 ।
ajñāte | 5.3.73 .
ajñāte
कुत्सिते । ५.३.७४ ।
kutsite | 5.3.74 ।
kutsite | 5.3.74 .
kutsite
संज्ञायां कन् । ५.३.७५ ।
saṃjñāyāṃ kan | 5.3.75 ।
saṃjñāyāṃ kan | 5.3.75 .
saṃjñāyām & kan
अनुकम्पायाम् । ५.३.७६ ।
anukampāyām | 5.3.76 ।
anukampāyām | 5.3.76 .
anukampāyām &
नीतौ च तद्युक्तात् । ५.३.७७ ।
nītau ca tadyuktāt | 5.3.77 ।
nītau ca tadyuktāt | 5.3.77 .
nītau & ca & tadyuktāt &
बह्वचो मनुष्यनाम्नष्ठज्वा । ५.३.७८ ।
bahvaco manuṣyanāmnaṣṭhajvā | 5.3.78 ।
bahvaco manuṣyanāmnaṣṭhajvā | 5.3.78 .
bahvacaḥ & manuṣyanāmnaḥ & ṭhac & vā
घनिलचौ च । ५.३.७९ ।
ghanilacau ca | 5.3.79 ।
ghanilacau ca | 5.3.79 .
ghanilacau & ca
प्राचामुपादेरडज्वुचौ च । ५.३.८० ।
prācāmupāderaḍajvucau ca | 5.3.80 ।
prācāmupāderaḍajvucau ca | 5.3.80 .
prācām & upādeḥ & aḍajvucau & ca &
जातिनाम्नः कन् । ५.३.८१ ।
jātināmnaḥ kan | 5.3.81 ।
jātināmnaḥ kan | 5.3.81 .
jātināmnaḥ & kan
अजिनान्तस्योत्तरपदलोपश्च । ५.३.८२ ।
ajināntasyottarapadalopaśca | 5.3.82 ।
ajināntasyottarapadalopaśca | 5.3.82 .
ajināntasya & uttarapadalopaḥ & ca &
ठाजादावूर्ध्वं द्वितीयादचः । ५.३.८३ ।
ṭhājādāvūrdhvaṃ dvitīyādacaḥ | 5.3.83 ।
ṭhājādāvūrdhvaṃ dvitīyādacaḥ | 5.3.83 .
ṭhājādau & ūrdhvam & dvitīyāt & acaḥ
शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् । ५.३.८४ ।
śevalasupariviśālavaruṇāryamādīnāṃ tṛtīyāt | 5.3.84 ।
śevalasupariviśālavaruṇāryamādīnāṃ tṛtīyāt | 5.3.84 .
śevalasupariviśālavaruṇāryamādīnām & tṛtīyāt &
अल्पे । ५.३.८५ ।
alpe | 5.3.85 ।
alpe | 5.3.85 .
alpe &
ह्रस्वे । ५.३.८६ ।
hrasve | 5.3.86 ।
hrasve | 5.3.86 .
hrasve &
संज्ञायां कन् । ५.३.८७ ।
saṃjñāyāṃ kan | 5.3.87 ।
saṃjñāyāṃ kan | 5.3.87 .
saṃjñāyām & kan
कुटीशमीशुण्डाभ्यो रः । ५.३.८८ ।
kuṭīśamīśuṇḍābhyo raḥ | 5.3.88 ।
kuṭīśamīśuṇḍābhyo raḥ | 5.3.88 .
kuṭīśamīśuṇḍābhyaḥ & raḥ
कुत्वा डुपच् । ५.३.८९ ।
kutvā ḍupac | 5.3.89 ।
kutvā ḍupac | 5.3.89 .
kutvā & ḍupac
कासूगोणीभ्यां ष्टरच् । ५.३.९० ।
kāsūgoṇībhyāṃ ṣṭarac | 5.3.90 ।
kāsūgoṇībhyāṃ ṣṭarac | 5.3.90 .
kāsūgoṇībhyām & ṣṭarac
वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे । ५.३.९१ ।
vatsokṣāśvarṣabhebhyaśca tanutve | 5.3.91 ।
vatsokṣāśvarṣabhebhyaśca tanutve | 5.3.91 .
vatsokṣāśvarṣabhebhyaḥ & ca & tanutve &
किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् । ५.३.९२ ।
kiṃyattado nirddhāraṇe dvayorekasya ḍatarac | 5.3.92 ।
kiṃyattado nirddhāraṇe dvayorekasya ḍatarac | 5.3.92 .
kiṃyattadaḥ & nirddhāraṇe & dvayoḥ & ekasya & ḍatarac
वा बहूनां जातिपरिप्रश्ने डतमच् । ५.३.९३ ।
vā bahūnāṃ jātiparipraśne ḍatamac | 5.3.93 ।
vā bahūnāṃ jātiparipraśne ḍatamac | 5.3.93 .
vā & bahūnām & jātiparipraśne & ḍatamac
एकाच्च प्राचाम् । ५.३.९४ ।
ekācca prācām | 5.3.94 ।
ekācca prācām | 5.3.94 .
ekāt & ca & prācām
अवक्षेपणे कन् । ५.३.९५ ।
avakṣepaṇe kan | 5.3.95 ।
avakṣepaṇe kan | 5.3.95 .
avakṣepaṇe & kan
इवे प्रतिकृतौ । ५.३.९६ ।
ive pratikṛtau | 5.3.96 ।
ive pratikṛtau | 5.3.96 .
ive & pratikṛtau
संज्ञायां च । ५.३.९७ ।
saṃjñāyāṃ ca | 5.3.97 ।
saṃjñāyāṃ ca | 5.3.97 .
saṃjñāyām & ca &
लुम्मनुष्ये । ५.३.९८ ।
lummanuṣye | 5.3.98 ।
lummanuṣye | 5.3.98 .
lup & manuṣye &
जीविकाऽर्थे चापण्ये । ५.३.९९ ।
jīvikā'rthe cāpaṇye | 5.3.99 ।
jīvikā'rthe cāpaṇye | 5.3.99 .
jīvikā'rthe & ca & apaṇye &
देवपथादिभ्यश्च । ५.३.१०० ।
devapathādibhyaśca | 5.3.100 ।
devapathādibhyaśca | 5.3.100 .
devapathādibhyaḥ & ca &
वस्तेर्ढञ् । ५.३.१०१ ।
vasterḍhañ | 5.3.101 ।
vasterḍhañ | 5.3.101 .
vasteḥ & ḍhañ
शिलाया ढः । ५.३.१०२ ।
śilāyā ḍhaḥ | 5.3.102 ।
śilāyā ḍhaḥ | 5.3.102 .
śilāyāḥ & ḍhaḥ
शाखाऽऽदिभ्यो यत् । ५.३.१०३ ।
śākhā''dibhyo yat | 5.3.103 ।
śākhā''dibhyo yat | 5.3.103 .
śākhā''dibhyaḥ & yat
द्रव्यं च भव्ये । ५.३.१०४ ।
dravyaṃ ca bhavye | 5.3.104 ।
dravyaṃ ca bhavye | 5.3.104 .
dravyam & ca & bhavye &
कुशाग्राच्छः । ५.३.१०५ ।
kuśāgrācchaḥ | 5.3.105 ।
kuśāgrācchaḥ | 5.3.105 .
kuśāgrāt & chaḥ
समासाच्च तद्विषयात् । ५.३.१०६ ।
samāsācca tadviṣayāt | 5.3.106 ।
samāsācca tadviṣayāt | 5.3.106 .
samāsāt & ca & tadviṣayāt &
शर्कराऽऽदिभ्योऽण् । ५.३.१०७ ।
śarkarā''dibhyo'ṇ | 5.3.107 ।
śarkarā''dibhyo'ṇ | 5.3.107 .
śarkarā''dibhyaḥ & aṇ
अङ्गुल्यादिभ्यष्ठक् । ५.३.१०८ ।
aṅgulyādibhyaṣṭhak | 5.3.108 ।
aṅgulyādibhyaṣṭhak | 5.3.108 .
aṅ‍gulyādibhyaḥ & ṭhak
एकशालायाष्ठजन्यतरस्याम् । ५.३.१०९ ।
ekaśālāyāṣṭhajanyatarasyām | 5.3.109 ।
ekaśālāyāṣṭhajanyatarasyām | 5.3.109 .
ekaśālāyāḥ & ṭhac & anyatarasyām &
कर्कलोहितादीकक् । ५.३.११० ।
karkalohitādīkak | 5.3.110 ।
karkalohitādīkak | 5.3.110 .
karkalohitāt & īkak
प्रत्नपूर्वविश्वेमात्थाल् छन्दसि । ५.३.१११ ।
pratnapūrvaviśvemātthāl chandasi | 5.3.111 ।
pratnapūrvaviśvemātthāl chandasi | 5.3.111 .
pratnapūrvaviśvemāt & thāl & chandasi &
पूगाञ्ञ्योऽग्रामणीपूर्वात् । ५.३.११२ ।
pūgāññyo'grāmaṇīpūrvāt | 5.3.112 ।
pūgāññyo'grāmaṇīpūrvāt | 5.3.112 .
pūgāt & ñyaḥ & agrāmaṇīpūrvāt &
व्रातच्फञोरस्त्रियाम् । ५.३.११३ ।
vrātacphañorastriyām | 5.3.113 ।
vrātacphañorastriyām | 5.3.113 .
vrātacphañoḥ & astriyām
आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात् । ५.३.११४ ।
āyudhajīvisaṃghāññyaḍvāhīkeṣvabrāhmaṇarājanyāt | 5.3.114 ।
āyudhajīvisaṃghāññyaḍvāhīkeṣvabrāhmaṇarājanyāt | 5.3.114 .
āyudhajīvisaṅ‍ghāt & ñyaṭ & vāhīkeṣu & abrāhmaṇarājanyāt &
वृकाट्टेण्यण् । ५.३.११५ ।
vṛkāṭṭeṇyaṇ | 5.3.115 ।
vṛkāṭṭeṇyaṇ | 5.3.115 .
vṛkāt & ṭeṇyaṇ
दामन्यादित्रिगर्तषष्ठाच्छः । ५.३.११६ ।
dāmanyāditrigartaṣaṣṭhācchaḥ | 5.3.116 ।
dāmanyāditrigartaṣaṣṭhācchaḥ | 5.3.116 .
dāmanyāditrigartaṣaṣṭhāt & chaḥ
पर्श्वादियौधेयादिभ्यामणञौ । ५.३.११७ ।
parśvādiyaudheyādibhyāmaṇañau | 5.3.117 ।
parśvādiyaudheyādibhyāmaṇañau | 5.3.117 .
parśvādiyaudheyādibhyām & aṇañau
'अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् । ५.३.११८ ।
'abhijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvacchrumadaṇo yañ | 5.3.118 ।
'abhijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvacchrumadaṇo yañ | 5.3.118 .
abhijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvacchrumadaṇaḥ & yañ
ञ्य्आदयस्तद्राजाः । ५.३.११९ ।
ñyādayastadrājāḥ | 5.3.119 ।
ñyādayastadrājāḥ | 5.3.119 .
ñyādayaḥ & tadrājāḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In