| |
|

This overlay will guide you through the buttons:

एकाचो द्वे प्रथमस्य । ६.१.१ ।
ekāco dve prathamasya | 6.1.1 ।
ekāco dve prathamasya | 6.1.1 .
ekācaḥ & dve & prathamasya
अजादेर्द्वितीयस्य । ६.१.२ ।
ajāderdvitīyasya | 6.1.2 ।
ajāderdvitīyasya | 6.1.2 .
ajādeḥ & dvitīyasya
न न्द्राः संयोगादयः । ६.१.३ ।
na ndrāḥ saṃyogādayaḥ | 6.1.3 ।
na ndrāḥ saṃyogādayaḥ | 6.1.3 .
na & ndrāḥ & saṃyogādayaḥ
पूर्वोऽभ्यासः । ६.१.४ ।
pūrvo'bhyāsaḥ | 6.1.4 ।
pūrvo'bhyāsaḥ | 6.1.4 .
pūrvaḥ & abhyāsaḥ
उभे अभ्यस्तम् । ६.१.५ ।
ubhe abhyastam | 6.1.5 ।
ubhe abhyastam | 6.1.5 .
ubhe & abhyastam
जक्षित्यादयः षट् । ६.१.६ ।
jakṣityādayaḥ ṣaṭ | 6.1.6 ।
jakṣityādayaḥ ṣaṭ | 6.1.6 .
jakṣ (avibhaktikanirdeśaḥ) ityādayaḥ & ṣaṭ
तुजादीनां दीर्घोऽभ्यासस्य । ६.१.७ ।
tujādīnāṃ dīrgho'bhyāsasya | 6.1.7 ।
tujādīnāṃ dīrgho'bhyāsasya | 6.1.7 .
tujādīnām & dīrghaḥ & abhyāsasya
लिटि धातोरनभ्यासस्य । ६.१.८ ।
liṭi dhātoranabhyāsasya | 6.1.8 ।
liṭi dhātoranabhyāsasya | 6.1.8 .
liṭi & dhātoḥ & anabhyāsasya
सन्यङोः । ६.१.९ ।
sanyaṅoḥ | 6.1.9 ।
sanyaṅoḥ | 6.1.9 .
sanyaṅoḥ
श्लौ । ६.१.१० ।
ślau | 6.1.10 ।
ślau | 6.1.10 .
ślau
चङि । ६.१.११ ।
caṅi | 6.1.11 ।
caṅi | 6.1.11 .
caṅi
दाश्वान् साह्वान् मीढ्वांश्च । ६.१.१२ ।
dāśvān sāhvān mīḍhvāṃśca | 6.1.12 ।
dāśvān sāhvān mīḍhvāṃśca | 6.1.12 .
dāśvān & sāhvān & mīḍh-vān & ca
ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे । ६.१.१३ ।
ṣyaṅaḥ samprasāraṇaṃ putrapatyostatpuruṣe | 6.1.13 ।
ṣyaṅaḥ samprasāraṇaṃ putrapatyostatpuruṣe | 6.1.13 .
ṣyaṅaḥ & samprasāraṇam & putrapatyoḥ & tatpuruṣe
बन्धुनि बहुव्रीहौ । ६.१.१४ ।
bandhuni bahuvrīhau | 6.1.14 ।
bandhuni bahuvrīhau | 6.1.14 .
bandhuni & bahuvrīhau
वचिस्वपियजादीनां किति । ६.१.१५ ।
vacisvapiyajādīnāṃ kiti | 6.1.15 ।
vacisvapiyajādīnāṃ kiti | 6.1.15 .
vacisvapiyajādīnām & kiti
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च । ६.१.१६ ।
grahijyāvayivyadhivaṣṭivicativṛścatipṛcchatibhṛjjatīnāṃ ṅiti ca | 6.1.16 ।
grahijyāvayivyadhivaṣṭivicativṛścatipṛcchatibhṛjjatīnāṃ ṅiti ca | 6.1.16 .
grahijyāvayivyadhivaṣṭivicativṛścatipṛcchatibhṛjjatīnām & ṅiti & ca
लिट्यभ्यासस्योभयेषाम् । ६.१.१७ ।
liṭyabhyāsasyobhayeṣām | 6.1.17 ।
liṭyabhyāsasyobhayeṣām | 6.1.17 .
liṭi & abhyāsasya & ubhayeṣām
स्वापेश्चङि । ६.१.१८ ।
svāpeścaṅi | 6.1.18 ।
svāpeścaṅi | 6.1.18 .
svāpeḥ & caṅi
स्वपिस्यमिव्येञां यङि । ६.१.१९ ।
svapisyamivyeñāṃ yaṅi | 6.1.19 ।
svapisyamivyeñāṃ yaṅi | 6.1.19 .
svapisyamivyeñām & yaṅi
न वशः । ६.१.२० ।
na vaśaḥ | 6.1.20 ।
na vaśaḥ | 6.1.20 .
na & vaśaḥ
चायः की । ६.१.२१ ।
cāyaḥ kī | 6.1.21 ।
cāyaḥ kī | 6.1.21 .
cāyaḥ & kī (luptaprathamāntanirdeśaḥ
स्फायः स्फी निष्ठायाम् । ६.१.२२ ।
sphāyaḥ sphī niṣṭhāyām | 6.1.22 ।
sphāyaḥ sphī niṣṭhāyām | 6.1.22 .
sphāyaḥ & sphī (luptaprathamāntanirdeśaḥ) niṣṭhāyām
स्त्यः प्रपूर्वस्य । ६.१.२३ ।
styaḥ prapūrvasya | 6.1.23 ।
styaḥ prapūrvasya | 6.1.23 .
styaḥ & prapūrvasya
द्रवमूर्तिस्पर्शयोः श्यः । ६.१.२४ ।
dravamūrtisparśayoḥ śyaḥ | 6.1.24 ।
dravamūrtisparśayoḥ śyaḥ | 6.1.24 .
dravamūrtisparśayoḥ & śyaḥ
प्रतेश्च । ६.१.२५ ।
prateśca | 6.1.25 ।
prateśca | 6.1.25 .
prateḥ & ca
विभाषाऽभ्यवपूर्वस्य । ६.१.२६ ।
vibhāṣā'bhyavapūrvasya | 6.1.26 ।
vibhāṣā'bhyavapūrvasya | 6.1.26 .
vibhāṣā & abhyavapūrvasya
शृतं पाके । ६.१.२७ ।
śṛtaṃ pāke | 6.1.27 ।
śṛtaṃ pāke | 6.1.27 .
śṛtam & pāke
प्यायः पी । ६.१.२८ ।
pyāyaḥ pī | 6.1.28 ।
pyāyaḥ pī | 6.1.28 .
pyāyaḥ & pī (luptaprathamāntanirdeśaḥ
लिड्यङोश्च । ६.१.२९ ।
liḍyaṅośca | 6.1.29 ।
liḍyaṅośca | 6.1.29 .
liḍyaṅoḥ & ca
विभाषा श्वेः । ६.१.३० ।
vibhāṣā śveḥ | 6.1.30 ।
vibhāṣā śveḥ | 6.1.30 .
vibhāṣā & śveḥ
णौ च संश्चङोः । ६.१.३१ ।
ṇau ca saṃścaṅoḥ | 6.1.31 ।
ṇau ca saṃścaṅoḥ | 6.1.31 .
ṇau & ca & saṃścaṅoḥ
ह्वः सम्प्रसारणम् । ६.१.३२ ।
hvaḥ samprasāraṇam | 6.1.32 ।
hvaḥ samprasāraṇam | 6.1.32 .
hvaḥ & samprasāraṇam
अभ्यस्तस्य च । ६.१.३३ ।
abhyastasya ca | 6.1.33 ।
abhyastasya ca | 6.1.33 .
abhyastasya & ca
बहुलं छन्दसि । ६.१.३४ ।
bahulaṃ chandasi | 6.1.34 ।
bahulaṃ chandasi | 6.1.34 .
bahulam & chandasi
चायः की । ६.१.३५ ।
cāyaḥ kī | 6.1.35 ।
cāyaḥ kī | 6.1.35 .
cāyaḥ & kī (luptaprathamāntanirdeśaḥ
अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्त्तः । ६.१.३६ ।
apaspṛdhethāmānṛcurānṛhuścicyuṣetityājaśrātāḥśritamāśīrāśīrttaḥ | 6.1.36 ।
apaspṛdhethāmānṛcurānṛhuścicyuṣetityājaśrātāḥśritamāśīrāśīrttaḥ | 6.1.36 .
apaspṛdhethām (tiṅ) ānṛcuḥ (tiṅ) ānṛhuḥ (tiṅ) cicyuṣe (tiṅ) tityāja (tiṅ) śrātāḥ & śritam & āśīr & āśīrttāḥ
न सम्प्रसारणे सम्प्रसारणम् । ६.१.३७ ।
na samprasāraṇe samprasāraṇam | 6.1.37 ।
na samprasāraṇe samprasāraṇam | 6.1.37 .
na & samprasāraṇe & samprasāraṇam
लिटि वयो यः । ६.१.३८ ।
liṭi vayo yaḥ | 6.1.38 ।
liṭi vayo yaḥ | 6.1.38 .
liṭi & vayaḥ & yaḥ
वश्चास्यान्यतरस्याम् किति । ६.१.३९ ।
vaścāsyānyatarasyām kiti | 6.1.39 ।
vaścāsyānyatarasyām kiti | 6.1.39 .
vaḥ & ca & asya & anyatarasyām & kiti
वेञः । ६.१.४० ।
veñaḥ | 6.1.40 ।
veñaḥ | 6.1.40 .
veñaḥ
ल्यपि च । ६.१.४१ ।
lyapi ca | 6.1.41 ।
lyapi ca | 6.1.41 .
lyapi & ca
ज्यश्च । ६.१.४२ ।
jyaśca | 6.1.42 ।
jyaśca | 6.1.42 .
jyaḥ & ca
व्यश्च । ६.१.४३ ।
vyaśca | 6.1.43 ।
vyaśca | 6.1.43 .
vyaḥ & ca
विभाषा परेः । ६.१.४४ ।
vibhāṣā pareḥ | 6.1.44 ।
vibhāṣā pareḥ | 6.1.44 .
vibhāṣā & pareḥ
आदेच उपदेशेऽशिति । ६.१.४५ ।
ādeca upadeśe'śiti | 6.1.45 ।
ādeca upadeśe'śiti | 6.1.45 .
āt & ecaḥ & upadeśe & aśiti
न व्यो लिटि । ६.१.४६ ।
na vyo liṭi | 6.1.46 ।
na vyo liṭi | 6.1.46 .
na & vyaḥ & liṭi
स्फुरतिस्फुलत्योर्घञि । ६.१.४७ ।
sphuratisphulatyorghañi | 6.1.47 ।
sphuratisphulatyorghañi | 6.1.47 .
sphuratisphulatyoḥ & ghañi
क्रीङ्जीनां णौ । ६.१.४८ ।
krīṅjīnāṃ ṇau | 6.1.48 ।
krīṅjīnāṃ ṇau | 6.1.48 .
krīṅjīnām & ṇau
सिध्यतेरपारलौकिके । ६.१.४९ ।
sidhyaterapāralaukike | 6.1.49 ।
sidhyaterapāralaukike | 6.1.49 .
sidhyateḥ & apāralaukike
मीनातिमिनोतिदीङां ल्यपि च । ६.१.५० ।
mīnātiminotidīṅāṃ lyapi ca | 6.1.50 ।
mīnātiminotidīṅāṃ lyapi ca | 6.1.50 .
mīnātiminotidīṅām & lyapi & ca
विभाषा लीयतेः । ६.१.५१ ।
vibhāṣā līyateḥ | 6.1.51 ।
vibhāṣā līyateḥ | 6.1.51 .
vibhāṣā & līyateḥ
खिदेश्छन्दसि । ६.१.५२ ।
khideśchandasi | 6.1.52 ।
khideśchandasi | 6.1.52 .
khideḥ & chandasi
अपगुरो णमुलि । ६.१.५३ ।
apaguro ṇamuli | 6.1.53 ।
apaguro ṇamuli | 6.1.53 .
apaguraḥ & ṇamuli
चिस्फुरोर्णौ । ६.१.५४ ।
cisphurorṇau | 6.1.54 ।
cisphurorṇau | 6.1.54 .
cisphuroḥ & ṇau
प्रजने वीयतेः । ६.१.५५ ।
prajane vīyateḥ | 6.1.55 ।
prajane vīyateḥ | 6.1.55 .
prajane & vīyateḥ
बिभेतेर्हेतुभये । ६.१.५६ ।
bibheterhetubhaye | 6.1.56 ।
bibheterhetubhaye | 6.1.56 .
bibheteḥ & hetubhaye
नित्यं स्मयतेः । ६.१.५७ ।
nityaṃ smayateḥ | 6.1.57 ।
nityaṃ smayateḥ | 6.1.57 .
nityam & smayateḥ
सृजिदृशोर्झल्यमकिति । ६.१.५८ ।
sṛjidṛśorjhalyamakiti | 6.1.58 ।
sṛjidṛśorjhalyamakiti | 6.1.58 .
sṛjidṛśoḥ & jhali & am & akiti
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् । ६.१.५९ ।
anudāttasya cardupadhasyānyatarasyām | 6.1.59 ।
anudāttasya cardupadhasyānyatarasyām | 6.1.59 .
anudāttasya & ca & ṛdupadhasya & anyatarasyām
शीर्षंश्छन्दसि । ६.१.६० ।
śīrṣaṃśchandasi | 6.1.60 ।
śīrṣaṃśchandasi | 6.1.60 .
śīrṣan & chandasi
ये च तद्धिते । ६.१.६१ ।
ye ca taddhite | 6.1.61 ।
ye ca taddhite | 6.1.61 .
ye & ca & taddhite
अचि शीर्षः । ६.१.६२ ।
aci śīrṣaḥ | 6.1.62 ।
aci śīrṣaḥ | 6.1.62 .
aci & śīrṣaḥ
पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु । ६.१.६३ ।
paddannomāshṛnniśasanyūṣandoṣanyakañchakannudannāsañchasprabhṛtiṣu | 6.1.63 ।
paddannomāshṛnniśasanyūṣandoṣanyakañchakannudannāsañchasprabhṛtiṣu | 6.1.63 .
pad‍dat-nas-mās-hṛt-niś-asan-yūṣan-doṣan-yakan-śakan-udan-āsan (sarve pṛthak pṛthak luptaprathamāntanirddiṣṭāḥ) śasprabhṛtiṣu
धात्वादेः षः सः । ६.१.६४ ।
dhātvādeḥ ṣaḥ saḥ | 6.1.64 ।
dhātvādeḥ ṣaḥ saḥ | 6.1.64 .
dhātvādeḥ & ṣaḥ & saḥ
णो नः । ६.१.६५ ।
ṇo naḥ | 6.1.65 ।
ṇo naḥ | 6.1.65 .
ṇaḥ & naḥ
लोपो व्योर्वलि । ६.१.६६ ।
lopo vyorvali | 6.1.66 ।
lopo vyorvali | 6.1.66 .
lopaḥ & vyoḥ & vali
वेरपृक्तस्य । ६.१.६७ ।
verapṛktasya | 6.1.67 ।
verapṛktasya | 6.1.67 .
veḥ & apṛktasya
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् । ६.१.६८ ।
halṅyābbhyo dīrghāt sutisyapṛktaṃ hal | 6.1.68 ।
halṅyābbhyo dīrghāt sutisyapṛktaṃ hal | 6.1.68 .
halṅyābbhyaḥ & dīrghāt & sutisi & apṛktam & hal
एङ्ह्रस्वात् सम्बुद्धेः । ६.१.६९ ।
eṅhrasvāt sambuddheḥ | 6.1.69 ।
eṅhrasvāt sambuddheḥ | 6.1.69 .
eṅhrasvāt & sambuddheḥ
शेश्छन्दसि बहुलम् । ६.१.७० ।
śeśchandasi bahulam | 6.1.70 ।
śeśchandasi bahulam | 6.1.70 .
śeḥ & chandasi & bahulam
ह्रस्वस्य पिति कृति तुक् । ६.१.७१ ।
hrasvasya piti kṛti tuk | 6.1.71 ।
hrasvasya piti kṛti tuk | 6.1.71 .
hrasvasya & piti & kṛti & tuk
संहितायाम् । ६.१.७२ ।
saṃhitāyām | 6.1.72 ।
saṃhitāyām | 6.1.72 .
saṃhitāyām
छे च । ६.१.७३ ।
che ca | 6.1.73 ।
che ca | 6.1.73 .
che & ca
आङ्माङोश्च । ६.१.७४ ।
āṅmāṅośca | 6.1.74 ।
āṅmāṅośca | 6.1.74 .
āṅmāṅoḥ & ca
दीर्घात् । ६.१.७५ ।
dīrghāt | 6.1.75 ।
dīrghāt | 6.1.75 .
dīrghāt
पदान्ताद्वा । ६.१.७६ ।
padāntādvā | 6.1.76 ।
padāntādvā | 6.1.76 .
padāntāt & vā
इको यणचि । ६.१.७७ ।
iko yaṇaci | 6.1.77 ।
iko yaṇaci | 6.1.77 .
ikaḥ & yaṇ & aci
एचोऽयवायावः । ६.१.७८ ।
eco'yavāyāvaḥ | 6.1.78 ।
eco'yavāyāvaḥ | 6.1.78 .
ecaḥ & ayavāyāvaḥ
वान्तो यि प्रत्यये । ६.१.७९ ।
vānto yi pratyaye | 6.1.79 ।
vānto yi pratyaye | 6.1.79 .
vāntaḥ & yi & pratyaye
धातोस्तन्निमित्तस्यैव । ६.१.८० ।
dhātostannimittasyaiva | 6.1.80 ।
dhātostannimittasyaiva | 6.1.80 .
dhātoḥ & tannimittasya & eva
क्षय्यजय्यौ शक्यार्थे । ६.१.८१ ।
kṣayyajayyau śakyārthe | 6.1.81 ।
kṣayyajayyau śakyārthe | 6.1.81 .
kṣayyajayyau & śakyārthe
क्रय्यस्तदर्थे । ६.१.८२ ।
krayyastadarthe | 6.1.82 ।
krayyastadarthe | 6.1.82 .
krayyaḥ & tadarthe
भय्यप्रवय्ये च च्छन्दसि । ६.१.८३ ।
bhayyapravayye ca cchandasi | 6.1.83 ।
bhayyapravayye ca cchandasi | 6.1.83 .
bhayyapravayye & ca & chandasi
एकः पूर्वपरयोः । ६.१.८४ ।
ekaḥ pūrvaparayoḥ | 6.1.84 ।
ekaḥ pūrvaparayoḥ | 6.1.84 .
ekaḥ & pūrvaparayoḥ
अन्तादिवच्च । ६.१.८५ ।
antādivacca | 6.1.85 ।
antādivacca | 6.1.85 .
antādivat & ca
षत्वतुकोरसिद्धः । ६.१.८६ ।
ṣatvatukorasiddhaḥ | 6.1.86 ।
ṣatvatukorasiddhaḥ | 6.1.86 .
ṣatvatukoḥ & asiddhaḥ
आद्गुणः । ६.१.८७ ।
ādguṇaḥ | 6.1.87 ।
ādguṇaḥ | 6.1.87 .
āt & guṇaḥ
वृद्धिरेचि । ६.१.८८ ।
vṛddhireci | 6.1.88 ।
vṛddhireci | 6.1.88 .
vṛddhiḥ & eci
एत्येधत्यूठ्सु । ६.१.८९ ।
etyedhatyūṭhsu | 6.1.89 ।
etyedhatyūṭhsu | 6.1.89 .
etyedhatyūṭhsu
आटश्च । ६.१.९० ।
āṭaśca | 6.1.90 ।
āṭaśca | 6.1.90 .
āṭaḥ & ca
उपसर्गादृति धातौ । ६.१.९१ ।
upasargādṛti dhātau | 6.1.91 ।
upasargādṛti dhātau | 6.1.91 .
upasargāt & ṛti & dhātau
वा सुप्यापिशलेः । ६.१.९२ ।
vā supyāpiśaleḥ | 6.1.92 ।
vā supyāpiśaleḥ | 6.1.92 .
vā & supi & āpiśaleḥ
औतोऽम्शसोः । ६.१.९३ ।
auto'mśasoḥ | 6.1.93 ।
auto'mśasoḥ | 6.1.93 .
ā (luptaprathamāntanirdeśaḥ) otaḥ & amśasoḥ
एङि पररूपम् । ६.१.९४ ।
eṅi pararūpam | 6.1.94 ।
eṅi pararūpam | 6.1.94 .
eṅi & pararūpam
ओमाङोश्च । ६.१.९५ ।
omāṅośca | 6.1.95 ।
omāṅośca | 6.1.95 .
omāṅoḥ & ca
उस्यपदान्तात् । ६.१.९६ ।
usyapadāntāt | 6.1.96 ।
usyapadāntāt | 6.1.96 .
usi & apadāntāt
अतो गुणे । ६.१.९७ ।
ato guṇe | 6.1.97 ।
ato guṇe | 6.1.97 .
ataḥ & guṇe
अव्यक्तानुकरणस्यात इतौ । ६.१.९८ ।
avyaktānukaraṇasyāta itau | 6.1.98 ।
avyaktānukaraṇasyāta itau | 6.1.98 .
avyaktānukaraṇasya & ataḥ & itau
नाम्रेडितस्यान्त्यस्य तु वा । ६.१.९९ ।
nāmreḍitasyāntyasya tu vā | 6.1.99 ।
nāmreḍitasyāntyasya tu vā | 6.1.99 .
na & āmreḍitasya & antyasya & tu & vā
नित्यमाम्रेडिते डाचि । ६.१.१०० ।
nityamāmreḍite ḍāci | 6.1.100 ।
nityamāmreḍite ḍāci | 6.1.100 .
nityamāmreḍite & ḍāci
अकः सवर्णे दीर्घः । ६.१.१०१ ।
akaḥ savarṇe dīrghaḥ | 6.1.101 ।
akaḥ savarṇe dīrghaḥ | 6.1.101 .
akaḥ & savarṇe & dīrghaḥ
प्रथमयोः पूर्वसवर्णः । ६.१.१०२ ।
prathamayoḥ pūrvasavarṇaḥ | 6.1.102 ।
prathamayoḥ pūrvasavarṇaḥ | 6.1.102 .
prathamayoḥ & pūrvasavarṇaḥ
तस्माच्छसो नः पुंसि । ६.१.१०३ ।
tasmācchaso naḥ puṃsi | 6.1.103 ।
tasmācchaso naḥ puṃsi | 6.1.103 .
tasmāt & śasaḥ & naḥ & puṃsi
नादिचि । ६.१.१०४ ।
nādici | 6.1.104 ।
nādici | 6.1.104 .
na & āt & ici
दीर्घाज्जसि च । ६.१.१०५ ।
dīrghājjasi ca | 6.1.105 ।
dīrghājjasi ca | 6.1.105 .
dīrghāt & jasi & ca
वा छन्दसि । ६.१.१०६ ।
vā chandasi | 6.1.106 ।
vā chandasi | 6.1.106 .
vā & chandasi
अमि पूर्वः । ६.१.१०७ ।
ami pūrvaḥ | 6.1.107 ।
ami pūrvaḥ | 6.1.107 .
ami & pūrvaḥ
सम्प्रसारणाच्च । ६.१.१०८ ।
samprasāraṇācca | 6.1.108 ।
samprasāraṇācca | 6.1.108 .
samprasāraṇāt & ca
एङः पदान्तादति । ६.१.१०९ ।
eṅaḥ padāntādati | 6.1.109 ।
eṅaḥ padāntādati | 6.1.109 .
eṅaḥ & padāntāt & ati
ङसिङसोश्च । ६.१.११० ।
ṅasiṅasośca | 6.1.110 ।
ṅasiṅasośca | 6.1.110 .
ṅasiṅasoḥ & ca
ऋत उत् । ६.१.१११ ।
ṛta ut | 6.1.111 ।
ṛta ut | 6.1.111 .
ṛtaḥ & ut
ख्यत्यात् परस्य । ६.१.११२ ।
khyatyāt parasya | 6.1.112 ।
khyatyāt parasya | 6.1.112 .
khyatyāt & parasya
अतो रोरप्लुतादप्लुते । ६.१.११३ ।
ato roraplutādaplute | 6.1.113 ।
ato roraplutādaplute | 6.1.113 .
ataḥ & roḥ & aplutāt & aplute
हशि च । ६.१.११४ ।
haśi ca | 6.1.114 ।
haśi ca | 6.1.114 .
haśi & ca
प्रकृत्याऽन्तःपादमव्यपरे । ६.१.११५ ।
prakṛtyā'ntaḥpādamavyapare | 6.1.115 ।
prakṛtyā'ntaḥpādamavyapare | 6.1.115 .
prakṛtyā & antaḥpādam & avyapare
अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च । ६.१.११६ ।
avyādavadyādavakramuravratāyamavantvavasyuṣu ca | 6.1.116 ।
avyādavadyādavakramuravratāyamavantvavasyuṣu ca | 6.1.116 .
avyādavadyādavakramuravratāyamavantvavasyuṣu & ca
यजुष्युरः । ६.१.११७ ।
yajuṣyuraḥ | 6.1.117 ।
yajuṣyuraḥ | 6.1.117 .
yajuṣi & uraḥ
आपोजुषाणोवृष्णोवर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे । ६.१.११८ ।
āpojuṣāṇovṛṣṇovarṣiṣṭhe'mbe'mbāle'mbikepūrve | 6.1.118 ।
āpojuṣāṇovṛṣṇovarṣiṣṭhe'mbe'mbāle'mbikepūrve | 6.1.118 .
āpo-juṣāṇo-vṛṣṇo-varṣiṣṭhe-ambe-ambāle (ityetānyanukaraṇapadānyavibhaktyantāni) ambikepūrve
अङ्ग इत्यादौ च । ६.१.११९ ।
aṅga ityādau ca | 6.1.119 ।
aṅga ityādau ca | 6.1.119 .
aṅge & ityādau & ca
अनुदात्ते च कुधपरे । ६.१.१२० ।
anudātte ca kudhapare | 6.1.120 ।
anudātte ca kudhapare | 6.1.120 .
anudātte & ca & kudhapare
अवपथासि च । ६.१.१२१ ।
avapathāsi ca | 6.1.121 ।
avapathāsi ca | 6.1.121 .
avapathāsi & ca
सर्वत्र विभाषा गोः । ६.१.१२२ ।
sarvatra vibhāṣā goḥ | 6.1.122 ।
sarvatra vibhāṣā goḥ | 6.1.122 .
sarvatra & vibhāṣā & goḥ
अवङ् स्फोटायनस्य । ६.१.१२३ ।
avaṅ sphoṭāyanasya | 6.1.123 ।
avaṅ sphoṭāyanasya | 6.1.123 .
avaṅ & sphoṭāyanasya
इन्द्रे च (नित्यम्) । ६.१.१२४ ।
indre ca (nityam) | 6.1.124 ।
indre ca (nityam) | 6.1.124 .
indre & ca & (nityam &&
प्लुतप्रगृह्या अचि नित्यम् । ६.१.१२५ ।
plutapragṛhyā aci nityam | 6.1.125 ।
plutapragṛhyā aci nityam | 6.1.125 .
plutapragṛhyā & aci & nityam
आङोऽनुनासिकश्छन्दसि । ६.१.१२६ ।
āṅo'nunāsikaśchandasi | 6.1.126 ।
āṅo'nunāsikaśchandasi | 6.1.126 .
āṅaḥ & anunāsikaḥ & chandasi
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च । ६.१.१२७ ।
iko'savarṇe śākalyasya hrasvaśca | 6.1.127 ।
iko'savarṇe śākalyasya hrasvaśca | 6.1.127 .
ikaḥ & asavarṇe & śākalyasya & hrasvaḥ & ca
ऋत्यकः । ६.१.१२८ ।
ṛtyakaḥ | 6.1.128 ।
ṛtyakaḥ | 6.1.128 .
ṛti & akaḥ
अप्लुतवदुपस्थिते । ६.१.१२९ ।
aplutavadupasthite | 6.1.129 ।
aplutavadupasthite | 6.1.129 .
aplutavat & upasthite
ई३ चाक्रवर्मणस्य । ६.१.१३० ।
ī3 cākravarmaṇasya | 6.1.130 ।
ī3 cākravarmaṇasya | 6.1.130 .
ī (luptaprathamāntanirdeśaḥ) cākravarmaṇasya
दिव उत् । ६.१.१३१ ।
diva ut | 6.1.131 ।
diva ut | 6.1.131 .
divaḥ & ut
एतत्तदोः सुलोपोऽकोरनञ्समासे हलि । ६.१.१३२ ।
etattadoḥ sulopo'koranañsamāse hali | 6.1.132 ।
etattadoḥ sulopo'koranañsamāse hali | 6.1.132 .
etattadoḥ & sulopaḥ & akoḥ & anañsamāse & hali
स्यश्छन्दसि बहुलम् । ६.१.१३३ ।
syaśchandasi bahulam | 6.1.133 ।
syaśchandasi bahulam | 6.1.133 .
syaḥ (ṣaṣṭhyarthe prathamā) chandasi & bahulam
सोऽचि लोपे चेत् पादपूरणम् । ६.१.१३४ ।
so'ci lope cet pādapūraṇam | 6.1.134 ।
so'ci lope cet pādapūraṇam | 6.1.134 .
saḥ (ṣaṣṭhyarthe prathamā) aci & lope & cet & pādapūraṇam
सुट् कात् पूर्वः । ६.१.१३५ ।
suṭ kāt pūrvaḥ | 6.1.135 ।
suṭ kāt pūrvaḥ | 6.1.135 .
suṭ & kāt & pūrvaḥ
अडभ्यासव्यवायेऽपि । ६.१.१३६ ।
aḍabhyāsavyavāye'pi | 6.1.136 ।
aḍabhyāsavyavāye'pi | 6.1.136 .
aḍabhyāsavyavāye api
सम्पर्युपेभ्यः करोतौ भूषणे । ६.१.१३७ ।
samparyupebhyaḥ karotau bhūṣaṇe | 6.1.137 ।
samparyupebhyaḥ karotau bhūṣaṇe | 6.1.137 .
samparyupebhyaḥ & karotau & bhūṣaṇe
समवाये च । ६.१.१३८ ।
samavāye ca | 6.1.138 ।
samavāye ca | 6.1.138 .
samavāye & ca
उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु । ६.१.१३९ ।
upāt pratiyatnavaikṛtavākyādhyāhāreṣu | 6.1.139 ।
upāt pratiyatnavaikṛtavākyādhyāhāreṣu | 6.1.139 .
upāt & pratiyatnavaikṛtavākyādhyāhāreṣu
किरतौ लवने । ६.१.१४० ।
kiratau lavane | 6.1.140 ।
kiratau lavane | 6.1.140 .
kiratau & lavane
हिंसायां प्रतेश्च । ६.१.१४१ ।
hiṃsāyāṃ prateśca | 6.1.141 ।
hiṃsāyāṃ prateśca | 6.1.141 .
hiṃsāyām & prateḥ & ca
अपाच्चतुष्पाच्छकुनिष्वालेखने । ६.१.१४२ ।
apāccatuṣpācchakuniṣvālekhane | 6.1.142 ।
apāccatuṣpācchakuniṣvālekhane | 6.1.142 .
apāt & catuṣpācchakuniṣu & ālekhane
कुस्तुम्बुरूणि जातिः । ६.१.१४३ ।
kustumburūṇi jātiḥ | 6.1.143 ।
kustumburūṇi jātiḥ | 6.1.143 .
kustumburūṇi & jātiḥ
अपरस्पराः क्रियासातत्ये । ६.१.१४४ ।
aparasparāḥ kriyāsātatye | 6.1.144 ।
aparasparāḥ kriyāsātatye | 6.1.144 .
aparasparāḥ & kriyāsātatye
गोष्पदं सेवितासेवितप्रमाणेषु । ६.१.१४५ ।
goṣpadaṃ sevitāsevitapramāṇeṣu | 6.1.145 ।
goṣpadaṃ sevitāsevitapramāṇeṣu | 6.1.145 .
goṣpadam & sevitāsevitapramāṇeṣu
आस्पदं प्रतिष्ठायाम् । ६.१.१४६ ।
āspadaṃ pratiṣṭhāyām | 6.1.146 ।
āspadaṃ pratiṣṭhāyām | 6.1.146 .
āspadam & pratiṣṭhāyām
आश्चर्यमनित्ये । ६.१.१४७ ।
āścaryamanitye | 6.1.147 ।
āścaryamanitye | 6.1.147 .
āścaryam & & anitye
वर्चस्केऽवस्करः । ६.१.१४८ ।
varcaske'vaskaraḥ | 6.1.148 ।
varcaske'vaskaraḥ | 6.1.148 .
varcaske & avaskaraḥ
अपस्करो रथाङ्गम् । ६.१.१४९ ।
apaskaro rathāṅgam | 6.1.149 ।
apaskaro rathāṅgam | 6.1.149 .
apaskaraḥ & rathāṅgam
विष्किरः शकुनिर्विकरो वा । ६.१.१५० ।
viṣkiraḥ śakunirvikaro vā | 6.1.150 ।
viṣkiraḥ śakunirvikaro vā | 6.1.150 .
viṣkiraḥ & śakunau & vā
ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे । ६.१.१५१ ।
hrasvāccandrottarapade mantre | 6.1.151 ।
hrasvāccandrottarapade mantre | 6.1.151 .
hrasvāt & candrottarapade & mantre
प्रतिष्कशश्च कशेः । ६.१.१५२ ।
pratiṣkaśaśca kaśeḥ | 6.1.152 ।
pratiṣkaśaśca kaśeḥ | 6.1.152 .
pratiṣkaśaḥ & ca & kaśeḥ
प्रस्कण्वहरिश्चन्द्रावृषी । ६.१.१५३ ।
praskaṇvahariścandrāvṛṣī | 6.1.153 ।
praskaṇvahariścandrāvṛṣī | 6.1.153 .
praskaṇvahariścandrau & ṛṣī
मस्करमस्करिणौ वेणुपरिव्राजकयोः । ६.१.१५४ ।
maskaramaskariṇau veṇuparivrājakayoḥ | 6.1.154 ।
maskaramaskariṇau veṇuparivrājakayoḥ | 6.1.154 .
maskaramaskariṇau & veṇuparivrājakayoḥ
कास्तीराजस्तुन्दे नगरे । ६.१.१५५ ।
kāstīrājastunde nagare | 6.1.155 ।
kāstīrājastunde nagare | 6.1.155 .
kāstīrājastunde & nagare
कारस्करो वृक्षः । ६.१.१५६ ।
kāraskaro vṛkṣaḥ | 6.1.156 ।
kāraskaro vṛkṣaḥ | 6.1.156 .
kāraskaraḥ & vṛkṣaḥ
पारस्करप्रभृतीनि च संज्ञायाम् । ६.१.१५७ ।
pāraskaraprabhṛtīni ca saṃjñāyām | 6.1.157 ।
pāraskaraprabhṛtīni ca saṃjñāyām | 6.1.157 .
pāraskaraprabhṛtīni & ca & saṃjñāyām
अनुदात्तं पदमेकवर्जम् । ६.१.१५८ ।
anudāttaṃ padamekavarjam | 6.1.158 ।
anudāttaṃ padamekavarjam | 6.1.158 .
anudāttam & padam & ekavarjam
कर्षात्वतो घञोऽन्त उदात्तः । ६.१.१५९ ।
karṣātvato ghaño'nta udāttaḥ | 6.1.159 ।
karṣātvato ghaño'nta udāttaḥ | 6.1.159 .
karṣātvataḥ & ghañaḥ & antaḥ & udāttaḥ
उञ्छादीनां च । ६.१.१६० ।
uñchādīnāṃ ca | 6.1.160 ।
uñchādīnāṃ ca | 6.1.160 .
uñchādīnām & ca
अनुदात्तस्य च यत्रोदात्तलोपः । ६.१.१६१ ।
anudāttasya ca yatrodāttalopaḥ | 6.1.161 ।
anudāttasya ca yatrodāttalopaḥ | 6.1.161 .
anudāttasya & ca & yatra & udāttalopaḥ
धातोः । ६.१.१६२ ।
dhātoḥ | 6.1.162 ।
dhātoḥ | 6.1.162 .
dhātoḥ
चितः । ६.१.१६३ ।
citaḥ | 6.1.163 ।
citaḥ | 6.1.163 .
citaḥ (ṣaṣṭhyarthe prathamā
तद्धितस्य । ६.१.१६४ ।
taddhitasya | 6.1.164 ।
taddhitasya | 6.1.164 .
taddhitasya
कितः । ६.१.१६५ ।
kitaḥ | 6.1.165 ।
kitaḥ | 6.1.165 .
kitaḥ
तिसृभ्यो जसः । ६.१.१६६ ।
tisṛbhyo jasaḥ | 6.1.166 ।
tisṛbhyo jasaḥ | 6.1.166 .
tisṛbhyaḥ & jasaḥ
चतुरः शसि । ६.१.१६७ ।
caturaḥ śasi | 6.1.167 ।
caturaḥ śasi | 6.1.167 .
caturaḥ & śasi
सावेकाचस्तृतीयाऽऽदिविभक्तिः । ६.१.१६८ ।
sāvekācastṛtīyā''divibhaktiḥ | 6.1.168 ।
sāvekācastṛtīyā''divibhaktiḥ | 6.1.168 .
sau & ekācaḥ & tṛtīyādiḥ & vibhaktiḥ
अन्तोदत्तादुत्तरपदादन्यतरस्यामनित्यसमासे । ६.१.१६९ ।
antodattāduttarapadādanyatarasyāmanityasamāse | 6.1.169 ।
antodattāduttarapadādanyatarasyāmanityasamāse | 6.1.169 .
antodattāt & uttarapadāt & anyatarasyām & anityasamāse
अञ्चेश्छन्दस्यसर्वनामस्थानम् । ६.१.१७० ।
añceśchandasyasarvanāmasthānam | 6.1.170 ।
añceśchandasyasarvanāmasthānam | 6.1.170 .
añceḥ & chandasi & asarvanāmasthānam
ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः । ६.१.१७१ ।
ūḍidampadādyappumraidyubhyaḥ | 6.1.171 ।
ūḍidampadādyappumraidyubhyaḥ | 6.1.171 .
ūḍidampadādyappumraidyubhyaḥ
अष्टनो दीर्घात् । ६.१.१७२ ।
aṣṭano dīrghāt | 6.1.172 ।
aṣṭano dīrghāt | 6.1.172 .
aṣṭanaḥ & dīrghāt
शतुरनुमो नद्यजादी । ६.१.१७३ ।
śaturanumo nadyajādī | 6.1.173 ।
śaturanumo nadyajādī | 6.1.173 .
śatuḥ & anumaḥ & nadyajādī
उदात्तयणो हल्पूर्वात् । ६.१.१७४ ।
udāttayaṇo halpūrvāt | 6.1.174 ।
udāttayaṇo halpūrvāt | 6.1.174 .
udāttayaṇaḥ & halpūrvāt
नोङ्धात्वोः । ६.१.१७५ ।
noṅdhātvoḥ | 6.1.175 ।
noṅdhātvoḥ | 6.1.175 .
naḥ & ūṅdhātvoḥ
ह्रस्वनुड्भ्यां मतुप् । ६.१.१७६ ।
hrasvanuḍbhyāṃ matup | 6.1.176 ।
hrasvanuḍbhyāṃ matup | 6.1.176 .
hrasvanuḍ-bhyām & matup
नामन्यतरस्याम् । ६.१.१७७ ।
nāmanyatarasyām | 6.1.177 ।
nāmanyatarasyām | 6.1.177 .
nām & anyatarasyām
ङ्याश्छन्दसि बहुलम् । ६.१.१७८ ।
ṅyāśchandasi bahulam | 6.1.178 ।
ṅyāśchandasi bahulam | 6.1.178 .
ṅyāḥ & chandasi & bahulam
षट्त्रिचतुर्भ्यो हलादिः । ६.१.१७९ ।
ṣaṭtricaturbhyo halādiḥ | 6.1.179 ।
ṣaṭtricaturbhyo halādiḥ | 6.1.179 .
ṣaṭ-tricaturbhyaḥ & halādiḥ
झल्युपोत्तमम् । ६.१.१८० ।
jhalyupottamam | 6.1.180 ।
jhalyupottamam | 6.1.180 .
jhali & upottamam
विभाषा भाषायाम् । ६.१.१८१ ।
vibhāṣā bhāṣāyām | 6.1.181 ।
vibhāṣā bhāṣāyām | 6.1.181 .
vibhāṣā & bhāṣāyām
न गोश्वन्त्साववर्णराडङ्क्रुङ्कृद्भ्यः । ६.१.१८२ ।
na gośvantsāvavarṇarāḍaṅkruṅkṛdbhyaḥ | 6.1.182 ।
na gośvantsāvavarṇarāḍaṅkruṅkṛdbhyaḥ | 6.1.182 .
na & gośvansāvavarṇarāḍaṅ-kruṅ-kṛd‍bhyaḥ
दिवो झल् । ६.१.१८३ ।
divo jhal | 6.1.183 ।
divo jhal | 6.1.183 .
divaḥ & jhal
नृ चान्यतरस्याम् । ६.१.१८४ ।
nṛ cānyatarasyām | 6.1.184 ।
nṛ cānyatarasyām | 6.1.184 .
nṛ (luptapañcamyantanirdeśaḥ) ca & anyatarasyām
तित्स्वरितम् । ६.१.१८५ ।
titsvaritam | 6.1.185 ।
titsvaritam | 6.1.185 .
tit & svaritam
तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमहन्विङोः । ६.१.१८६ ।
tāsyanudāttenṅidadupadeśāllasārvadhātukamanudāttamahanviṅoḥ | 6.1.186 ।
tāsyanudāttenṅidadupadeśāllasārvadhātukamanudāttamahanviṅoḥ | 6.1.186 .
tāsyanudāttenṅidadupadeśāt & lasārvadhātukam & anudāttam & ah-nviṅoḥ
आदिः सिचोऽन्यतरस्याम् । ६.१.१८७ ।
ādiḥ sico'nyatarasyām | 6.1.187 ।
ādiḥ sico'nyatarasyām | 6.1.187 .
ādiḥ & sicaḥ & anyatarasyām
स्वपादिर्हिंसामच्यनिटि । ६.१.१८८ ।
svapādirhiṃsāmacyaniṭi | 6.1.188 ।
svapādirhiṃsāmacyaniṭi | 6.1.188 .
svapādirhiṃsām & aci & aniṭi
अभ्यस्तानामादिः । ६.१.१८९ ।
abhyastānāmādiḥ | 6.1.189 ।
abhyastānāmādiḥ | 6.1.189 .
abhyastānām & ādiḥ
अनुदात्ते च । ६.१.१९० ।
anudātte ca | 6.1.190 ।
anudātte ca | 6.1.190 .
anudātte & ca
सर्वस्य सुपि । ६.१.१९१ ।
sarvasya supi | 6.1.191 ।
sarvasya supi | 6.1.191 .
sarvasya & supi
भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वम् पिति । ६.१.१९२ ।
bhīhrībhṛhumadajanadhanadaridrājāgarāṃ pratyayāt pūrvam piti | 6.1.192 ।
bhīhrībhṛhumadajanadhanadaridrājāgarāṃ pratyayāt pūrvam piti | 6.1.192 .
bhīhrībhṛhumadajanadhanadaridrājāgarām & pratyayāt & pūrvam & piti
लिति । ६.१.१९३ ।
liti | 6.1.193 ।
liti | 6.1.193 .
liti
आदिर्णमुल्यन्यतरस्याम् । ६.१.१९४ ।
ādirṇamulyanyatarasyām | 6.1.194 ।
ādirṇamulyanyatarasyām | 6.1.194 .
ādiḥ & ṇamuli & anyatarasyām
अचः कर्तृयकि । ६.१.१९५ ।
acaḥ kartṛyaki | 6.1.195 ।
acaḥ kartṛyaki | 6.1.195 .
acaḥ & kartṛyaki
थलि च सेटीडन्तो वा । ६.१.१९६ ।
thali ca seṭīḍanto vā | 6.1.196 ।
thali ca seṭīḍanto vā | 6.1.196 .
thali & ca & seṭi & iṭ & antaḥ & vā
ञ्णित्यादिर्नित्यम् । ६.१.१९७ ।
ñṇityādirnityam | 6.1.197 ।
ñṇityādirnityam | 6.1.197 .
ñṇiti & ādiḥ & nityam
आमन्त्रितस्य च । ६.१.१९८ ।
āmantritasya ca | 6.1.198 ।
āmantritasya ca | 6.1.198 .
āmantritasya & ca
पथिमथोः सर्वनामस्थाने । ६.१.१९९ ।
pathimathoḥ sarvanāmasthāne | 6.1.199 ।
pathimathoḥ sarvanāmasthāne | 6.1.199 .
pathimathoḥ & sarvanāmasthāne
अन्तश्च तवै युगपत् । ६.१.२०० ।
antaśca tavai yugapat | 6.1.200 ।
antaśca tavai yugapat | 6.1.200 .
antaḥ & ca & tavai (luptaprathamāntanirdeśaḥ) yugapat
क्षयो निवासे । ६.१.२०१ ।
kṣayo nivāse | 6.1.201 ।
kṣayo nivāse | 6.1.201 .
kṣayaḥ & nivāse
जयः करणम् । ६.१.२०२ ।
jayaḥ karaṇam | 6.1.202 ।
jayaḥ karaṇam | 6.1.202 .
jayaḥ & karaṇam
वृषादीनां च । ६.१.२०३ ।
vṛṣādīnāṃ ca | 6.1.203 ।
vṛṣādīnāṃ ca | 6.1.203 .
vṛṣādīnām & ca
संज्ञायामुपमानम् । ६.१.२०४ ।
saṃjñāyāmupamānam | 6.1.204 ।
saṃjñāyāmupamānam | 6.1.204 .
saṃjñāyām & upamānam
निष्ठा च द्व्यजनात् । ६.१.२०५ ।
niṣṭhā ca dvyajanāt | 6.1.205 ।
niṣṭhā ca dvyajanāt | 6.1.205 .
niṣṭhā & ca & dv-yac & anāt
शुष्कधृष्टौ । ६.१.२०६ ।
śuṣkadhṛṣṭau | 6.1.206 ।
śuṣkadhṛṣṭau | 6.1.206 .
śuṣkadhṛṣṭau
आशितः कर्ता । ६.१.२०७ ।
āśitaḥ kartā | 6.1.207 ।
āśitaḥ kartā | 6.1.207 .
āśitaḥ & kartā
रिक्ते विभाषा । ६.१.२०८ ।
rikte vibhāṣā | 6.1.208 ।
rikte vibhāṣā | 6.1.208 .
rikte & vibhāṣā
जुष्टार्पिते च छन्दसि । ६.१.२०९ ।
juṣṭārpite ca chandasi | 6.1.209 ।
juṣṭārpite ca chandasi | 6.1.209 .
juṣṭārpite & ca & chandasi
नित्यं मन्त्रे । ६.१.२१० ।
nityaṃ mantre | 6.1.210 ।
nityaṃ mantre | 6.1.210 .
nityam & mantre
युष्मदस्मदोर्ङसि । ६.१.२११ ।
yuṣmadasmadorṅasi | 6.1.211 ।
yuṣmadasmadorṅasi | 6.1.211 .
yuṣmadasmadoḥ & ṅasi
ङयि च । ६.१.२१२ ।
ṅayi ca | 6.1.212 ।
ṅayi ca | 6.1.212 .
ṅayi & ca
यतोऽनावः । ६.१.२१३ ।
yato'nāvaḥ | 6.1.213 ।
yato'nāvaḥ | 6.1.213 .
yataḥ & anāvaḥ
ईडवन्दवृशंसदुहां ण्यतः । ६.१.२१४ ।
īḍavandavṛśaṃsaduhāṃ ṇyataḥ | 6.1.214 ।
īḍavandavṛśaṃsaduhāṃ ṇyataḥ | 6.1.214 .
īḍavandavṛśaṃsaduhām & ṇyataḥ
विभाषा वेण्विन्धानयोः । ६.१.२१५ ।
vibhāṣā veṇvindhānayoḥ | 6.1.215 ।
vibhāṣā veṇvindhānayoḥ | 6.1.215 .
vibhāṣā & veṇvindhānayoḥ
त्यागरागहासकुहश्वठक्रथानाम् । ६.१.२१६ ।
tyāgarāgahāsakuhaśvaṭhakrathānām | 6.1.216 ।
tyāgarāgahāsakuhaśvaṭhakrathānām | 6.1.216 .
tyāgarāgahāsakuhaśvaṭhakrathānām
उपोत्तमं रिति । ६.१.२१७ ।
upottamaṃ riti | 6.1.217 ।
upottamaṃ riti | 6.1.217 .
upottamam & riti
चङ्यन्यतरस्याम् । ६.१.२१८ ।
caṅyanyatarasyām | 6.1.218 ।
caṅyanyatarasyām | 6.1.218 .
caṅi & anyatarasyām
मतोः पूर्वमात् संज्ञायां स्त्रियाम् । ६.१.२१९ ।
matoḥ pūrvamāt saṃjñāyāṃ striyām | 6.1.219 ।
matoḥ pūrvamāt saṃjñāyāṃ striyām | 6.1.219 .
matoḥ & pūrvam & āt & saṃjñāyām & striyām
अन्तोऽवत्याः । ६.१.२२० ।
anto'vatyāḥ | 6.1.220 ।
anto'vatyāḥ | 6.1.220 .
antaḥ & avatyāḥ
ईवत्याः । ६.१.२२१ ।
īvatyāḥ | 6.1.221 ।
īvatyāḥ | 6.1.221 .
īvatyāḥ
चौ । ६.१.२२२ ।
cau | 6.1.222 ।
cau | 6.1.222 .
cau
समासस्य । ६.१.२२३ ।
samāsasya | 6.1.223 ।
samāsasya | 6.1.223 .
samāsasya

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In