Panini Sutras

Adhyaya - 6

Padaha - 2

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
बहुव्रीहौ प्रकृत्या पूर्वपदम् । ६.२.१ ।
bahuvrīhau prakṛtyā pūrvapadam | 6.2.1 ।
बहुव्रीहौ & प्रकृत्या & पूर्वपदम्
bahuvrīhau & prakṛtyā & pūrvapadam

Adhyaya : 6

Padaha : 2

Sutra :   1

तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः । ६.२.२ ।
tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ | 6.2.2 ।
तत्पुरुषे & तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः
tatpuruṣe & tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ

Adhyaya : 6

Padaha : 2

Sutra :   2

वर्णः वर्णेष्वनेते । ६.२.३ ।
varṇaḥ varṇeṣvanete | 6.2.3 ।
वर्णः & वर्णेषु & अनेते
varṇaḥ & varṇeṣu & anete

Adhyaya : 6

Padaha : 2

Sutra :   3

गाधलवणयोः प्रमाणे । ६.२.४ ।
gādhalavaṇayoḥ pramāṇe | 6.2.4 ।
गाधलवणयोः & प्रमाणे
gādhalavaṇayoḥ & pramāṇe

Adhyaya : 6

Padaha : 2

Sutra :   4

दायाद्यं दायादे । ६.२.५ ।
dāyādyaṃ dāyāde | 6.2.5 ।
दायाद्यम् & दायादे
dāyādyam & dāyāde

Adhyaya : 6

Padaha : 2

Sutra :   5

प्रतिबन्धि चिरकृच्छ्रयोः । ६.२.६ ।
pratibandhi cirakṛcchrayoḥ | 6.2.6 ।
प्रतिबन्धि & चिरकृच्छ्रयोः
pratibandhi & cirakṛcchrayoḥ

Adhyaya : 6

Padaha : 2

Sutra :   6

पदेऽपदेशे । ६.२.७ ।
pade'padeśe | 6.2.7 ।
पदे & अपदेशे
pade & apadeśe

Adhyaya : 6

Padaha : 2

Sutra :   7

निवाते वातत्राणे । ६.२.८ ।
nivāte vātatrāṇe | 6.2.8 ।
निवाते & वातत्राणे
nivāte & vātatrāṇe

Adhyaya : 6

Padaha : 2

Sutra :   8

शारदेअनार्तवे । ६.२.९ ।
śāradeanārtave | 6.2.9 ।
शारदे & अनार्तवे
śārade & anārtave

Adhyaya : 6

Padaha : 2

Sutra :   9

अध्वर्युकषाययोर्जातौ । ६.२.१० ।
adhvaryukaṣāyayorjātau | 6.2.10 ।
अध्वर्युकषाययोः & जातौ
adhvaryukaṣāyayoḥ & jātau

Adhyaya : 6

Padaha : 2

Sutra :   10

सदृशप्रतिरूपयोः सादृश्ये । ६.२.११ ।
sadṛśapratirūpayoḥ sādṛśye | 6.2.11 ।
सदृशप्रतिरूपयोः & सादृश्ये
sadṛśapratirūpayoḥ & sādṛśye

Adhyaya : 6

Padaha : 2

Sutra :   11

द्विगौ प्रमाणे । ६.२.१२ ।
dvigau pramāṇe | 6.2.12 ।
द्विगौ & प्रमाणे
dvigau & pramāṇe

Adhyaya : 6

Padaha : 2

Sutra :   12

गन्तव्यपण्यं वाणिजे । ६.२.१३ ।
gantavyapaṇyaṃ vāṇije | 6.2.13 ।
गन्तव्यपण्यम् & वाणिजे
gantavyapaṇyam & vāṇije

Adhyaya : 6

Padaha : 2

Sutra :   13

मात्रोपज्ञोपक्रमच्छाये नपुंसके । ६.२.१४ ।
mātropajñopakramacchāye napuṃsake | 6.2.14 ।
मात्रोपज्ञोपक्रमच्छाये & नपुंसके
mātropajñopakramacchāye & napuṃsake

Adhyaya : 6

Padaha : 2

Sutra :   14

सुखप्रिययोर्हिते । ६.२.१५ ।
sukhapriyayorhite | 6.2.15 ।
सुखप्रिययोः & हिते
sukhapriyayoḥ & hite

Adhyaya : 6

Padaha : 2

Sutra :   15

प्रीतौ च । ६.२.१६ ।
prītau ca | 6.2.16 ।
प्रीतौ & च
prītau & ca

Adhyaya : 6

Padaha : 2

Sutra :   16

स्वं स्वामिनि । ६.२.१७ ।
svaṃ svāmini | 6.2.17 ।
स्वम् & स्वामिनि
svam & svāmini

Adhyaya : 6

Padaha : 2

Sutra :   17

पत्यावैश्वर्ये । ६.२.१८ ।
patyāvaiśvarye | 6.2.18 ।
पत्यौ & ऐश्वर्ये
patyau & aiśvarye

Adhyaya : 6

Padaha : 2

Sutra :   18

न भूवाक्चिद्दिधिषु । ६.२.१९ ।
na bhūvākciddidhiṣu | 6.2.19 ।
न & भूवाक्-चिद्दिधिषु
na & bhūvāk-ciddidhiṣu

Adhyaya : 6

Padaha : 2

Sutra :   19

वा भुवनम् । ६.२.२० ।
vā bhuvanam | 6.2.20 ।
वा & भुवनम्
vā & bhuvanam

Adhyaya : 6

Padaha : 2

Sutra :   20

आशङ्काबाधनेदीयस्सु संभावने । ६.२.२१ ।
āśaṅkābādhanedīyassu saṃbhāvane | 6.2.21 ।
आशङ्काबाधनेदीयस्सु & संभावने
āśaṅkābādhanedīyassu & saṃbhāvane

Adhyaya : 6

Padaha : 2

Sutra :   21

पूर्वे भूतपूर्वे । ६.२.२२ ।
pūrve bhūtapūrve | 6.2.22 ।
पूर्वे & भूतपूर्वे
pūrve & bhūtapūrve

Adhyaya : 6

Padaha : 2

Sutra :   22

सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये । ६.२.२३ ।
savidhasanīḍasamaryādasaveśasadeśeṣu sāmīpye | 6.2.23 ।
सविधसनीडसमर्यादसवेशसदेशेषु & सामीप्ये
savidhasanīḍasamaryādasaveśasadeśeṣu & sāmīpye

Adhyaya : 6

Padaha : 2

Sutra :   23

विस्पष्टादीनि गुणवचनेषु । ६.२.२४ ।
vispaṣṭādīni guṇavacaneṣu | 6.2.24 ।
विस्पष्टादीनि & गुणवचनेषु
vispaṣṭādīni & guṇavacaneṣu

Adhyaya : 6

Padaha : 2

Sutra :   24

श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये । ६.२.२५ ।
śrajyā'vamakanpāpavatsu bhāve karmadhāraye | 6.2.25 ।
श्रज्याऽवमकन्पापवत्सु & भावे & कर्मधारये
śrajyā'vamakanpāpavatsu & bhāve & karmadhāraye

Adhyaya : 6

Padaha : 2

Sutra :   25

कुमारश्च । ६.२.२६ ।
kumāraśca | 6.2.26 ।
कुमारः & च
kumāraḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   26

आदिः प्रत्येनसि । ६.२.२७ ।
ādiḥ pratyenasi | 6.2.27 ।
आदिः & प्रत्येनसि
ādiḥ & pratyenasi

Adhyaya : 6

Padaha : 2

Sutra :   27

पूगेष्वन्यतरस्याम् । ६.२.२८ ।
pūgeṣvanyatarasyām | 6.2.28 ।
पूगेषु & अन्यतरस्याम्
pūgeṣu & anyatarasyām

Adhyaya : 6

Padaha : 2

Sutra :   28

इगन्तकालकपालभगालशरावेषु द्विगौ । ६.२.२९ ।
igantakālakapālabhagālaśarāveṣu dvigau | 6.2.29 ।
इगन्तकालकपालभगालशरावेषु & द्विगौ
igantakālakapālabhagālaśarāveṣu & dvigau

Adhyaya : 6

Padaha : 2

Sutra :   29

बह्वन्यतरस्याम् । ६.२.३० ।
bahvanyatarasyām | 6.2.30 ।
बहु & अन्यतरस्याम्
bahu & anyatarasyām

Adhyaya : 6

Padaha : 2

Sutra :   30

दिष्टिवितस्त्योश्च । ६.२.३१ ।
diṣṭivitastyośca | 6.2.31 ।
दिष्टिवितस्त्योः & च
diṣṭivitastyoḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   31

सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्‌ । ६.२.३२ ।
saptamī siddhaśuṣkapakvabandheṣvakālāt‌ | 6.2.32 ।
सप्तमी & सिद्धशुष्कपक्वबन्धेषु & अकालात्
saptamī & siddhaśuṣkapakvabandheṣu & akālāt

Adhyaya : 6

Padaha : 2

Sutra :   32

परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु । ६.२.३३ ।
paripratyupāpā varjyamānāhorātrāvayaveṣu | 6.2.33 ।
परिप्रत्युपापा & वर्ज्यमानाहोरात्रावयवेषु
paripratyupāpā & varjyamānāhorātrāvayaveṣu

Adhyaya : 6

Padaha : 2

Sutra :   33

राजन्यबहुवचनद्वंद्वेऽन्धकवृष्णिषु । ६.२.३४ ।
rājanyabahuvacanadvaṃdve'ndhakavṛṣṇiṣu | 6.2.34 ।
राजन्यबहुवचनद्वन्द्वे & अन्धकवृष्णिषु
rājanyabahuvacanadvandve & andhakavṛṣṇiṣu

Adhyaya : 6

Padaha : 2

Sutra :   34

संख्या । ६.२.३५ ।
saṃkhyā | 6.2.35 ।
संख्या
saṃkhyā

Adhyaya : 6

Padaha : 2

Sutra :   35

आचार्योपसर्जनश्चान्तेवासी । ६.२.३६ ।
ācāryopasarjanaścāntevāsī | 6.2.36 ।
आचार्योपसर्जनः & च & अन्तेवासी
ācāryopasarjanaḥ & ca & antevāsī

Adhyaya : 6

Padaha : 2

Sutra :   36

कार्तकौजपादयश्च । ६.२.३७ ।
kārtakaujapādayaśca | 6.2.37 ।
कार्त्तकौजपादयः & च
kārttakaujapādayaḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   37

महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु । ६.२.३८ ।
mahān vrīhyaparāhṇagṛṣṭīṣvāsajābālabhārabhāratahailihilarauravapravṛddheṣu | 6.2.38 ।
महान् & व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु
mahān & vrīhyaparāhṇagṛṣṭīṣvāsajābālabhārabhāratahailihilarauravapravṛddheṣu

Adhyaya : 6

Padaha : 2

Sutra :   38

क्षुल्लकश्च वैश्वदेवे । ६.२.३९ ।
kṣullakaśca vaiśvadeve | 6.2.39 ।
क्षुल्लकः & च & वैश्वदेवे
kṣullakaḥ & ca & vaiśvadeve

Adhyaya : 6

Padaha : 2

Sutra :   39

उष्ट्रः सादिवाम्योः । ६.२.४० ।
uṣṭraḥ sādivāmyoḥ | 6.2.40 ।
उष्ट्रः & सादिवाम्योः
uṣṭraḥ & sādivāmyoḥ

Adhyaya : 6

Padaha : 2

Sutra :   40

गौः सादसादिसारथिषु । ६.२.४१ ।
gauḥ sādasādisārathiṣu | 6.2.41 ।
गौः & सादसादिसारथिषु
gauḥ & sādasādisārathiṣu

Adhyaya : 6

Padaha : 2

Sutra :   41

कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूःपण्यकम्बलो दासीभाराणां च । ६.२.४२ ।
kurugārhapatariktagurvasūtajaratyaślīladṛḍharūpāpārevaḍavātaitilakadrūḥpaṇyakambalo dāsībhārāṇāṃ ca | 6.2.42 ।
कुरुगार्हपत (लुप्तप्रथमान्तनिर्देशः) रिक्तगुरु (लुप्तप्रथमान्तनिर्देशः) असूतजरति & यश्लीलदृढरूपा & पारेवडवा & तैतिलकद्रूः & पण्यकम्बलः & (सर्वत्र सुब्व्यत्ययेन षष्ठीस्थाने प्रथमा वेदितया) दासीभाराणाम् & च
kurugārhapata (luptaprathamāntanirdeśaḥ) riktaguru (luptaprathamāntanirdeśaḥ) asūtajarati & yaślīladṛḍharūpā & pārevaḍavā & taitilakadrūḥ & paṇyakambalaḥ & (sarvatra subvyatyayena ṣaṣṭhīsthāne prathamā veditayā) dāsībhārāṇām & ca

Adhyaya : 6

Padaha : 2

Sutra :   42

चतुर्थी तदर्थे । ६.२.४३ ।
caturthī tadarthe | 6.2.43 ।
चतुर्थी & तदर्थे
caturthī & tadarthe

Adhyaya : 6

Padaha : 2

Sutra :   43

अर्थे । ६.२.४४ ।
arthe | 6.2.44 ।
अर्थे
arthe

Adhyaya : 6

Padaha : 2

Sutra :   44

क्ते च । ६.२.४५ ।
kte ca | 6.2.45 ।
क्ते & च
kte & ca

Adhyaya : 6

Padaha : 2

Sutra :   45

कर्मधारयेऽनिष्ठा । ६.२.४६ ।
karmadhāraye'niṣṭhā | 6.2.46 ।
कर्मधारये & अनिष्ठा
karmadhāraye & aniṣṭhā

Adhyaya : 6

Padaha : 2

Sutra :   46

अहीने द्वितीया । ६.२.४७ ।
ahīne dvitīyā | 6.2.47 ।
अहीने & द्वितीया
ahīne & dvitīyā

Adhyaya : 6

Padaha : 2

Sutra :   47

तृतीया कर्मणि । ६.२.४८ ।
tṛtīyā karmaṇi | 6.2.48 ।
तृतीया & कर्मणि
tṛtīyā & karmaṇi

Adhyaya : 6

Padaha : 2

Sutra :   48

गतिरनन्तरः । ६.२.४९ ।
gatiranantaraḥ | 6.2.49 ।
गतिः & अनन्तरः
gatiḥ & anantaraḥ

Adhyaya : 6

Padaha : 2

Sutra :   49

तादौ च निति कृत्यतौ । ६.२.५० ।
tādau ca niti kṛtyatau | 6.2.50 ।
तादौ & च & निति & कृति & अतौ
tādau & ca & niti & kṛti & atau

Adhyaya : 6

Padaha : 2

Sutra :   50

तवै चान्तश्च युगपत्‌ । ६.२.५१ ।
tavai cāntaśca yugapat‌ | 6.2.51 ।
तवै (लुप्तप्रथमान्तनिर्देशः) च & अन्तः & च & युगपत्
tavai (luptaprathamāntanirdeśaḥ) ca & antaḥ & ca & yugapat

Adhyaya : 6

Padaha : 2

Sutra :   51

अनिगन्तोऽञ्चतौ वप्रत्यये । ६.२.५२ ।
aniganto'ñcatau vapratyaye | 6.2.52 ।
अनिगन्तः & अञ्चतौ & वप्रत्यये
anigantaḥ & añcatau & vapratyaye

Adhyaya : 6

Padaha : 2

Sutra :   52

न्यधी च । ६.२.५३ ।
nyadhī ca | 6.2.53 ।
न्यधी & च
nyadhī & ca

Adhyaya : 6

Padaha : 2

Sutra :   53

ईषदन्यतरस्याम् । ६.२.५४ ।
īṣadanyatarasyām | 6.2.54 ।
ईषत् & अन्यतरस्याम्
īṣat & anyatarasyām

Adhyaya : 6

Padaha : 2

Sutra :   54

हिरण्यपरिमाणं धने । ६.२.५५ ।
hiraṇyaparimāṇaṃ dhane | 6.2.55 ।
हिरण्यपरिमाणम् & धने
hiraṇyaparimāṇam & dhane

Adhyaya : 6

Padaha : 2

Sutra :   55

प्रथमोऽचिरोपसम्पत्तौ । ६.२.५६ ।
prathamo'ciropasampattau | 6.2.56 ।
प्रथमः & अचिरोपसम्पत्तौ
prathamaḥ & aciropasampattau

Adhyaya : 6

Padaha : 2

Sutra :   56

कतरकतमौ कर्मधारये । ६.२.५७ ।
katarakatamau karmadhāraye | 6.2.57 ।
कतरकतमौ & कर्मधारये
katarakatamau & karmadhāraye

Adhyaya : 6

Padaha : 2

Sutra :   57

आर्यो ब्राह्मणकुमारयोः । ६.२.५८ ।
āryo brāhmaṇakumārayoḥ | 6.2.58 ।
आर्यः & ब्राह्मणकुमारयोः
āryaḥ & brāhmaṇakumārayoḥ

Adhyaya : 6

Padaha : 2

Sutra :   58

राजा च । ६.२.५९ ।
rājā ca | 6.2.59 ।
राजा & च
rājā & ca

Adhyaya : 6

Padaha : 2

Sutra :   59

षष्ठी प्रत्येनसि । ६.२.६० ।
ṣaṣṭhī pratyenasi | 6.2.60 ।
षष्ठी & प्रत्येनसि
ṣaṣṭhī & pratyenasi

Adhyaya : 6

Padaha : 2

Sutra :   60

क्ते नित्यार्थे । ६.२.६१ ।
kte nityārthe | 6.2.61 ।
क्ते & नित्यार्थे
kte & nityārthe

Adhyaya : 6

Padaha : 2

Sutra :   61

ग्रामः शिल्पिनि । ६.२.६२ ।
grāmaḥ śilpini | 6.2.62 ।
ग्रामः & शिल्पिनि
grāmaḥ & śilpini

Adhyaya : 6

Padaha : 2

Sutra :   62

राजा च प्रशंसायाम् । ६.२.६३ ।
rājā ca praśaṃsāyām | 6.2.63 ।
राजा & च & प्रशंसायाम्
rājā & ca & praśaṃsāyām

Adhyaya : 6

Padaha : 2

Sutra :   63

आदिरुदात्तः । ६.२.६४ ।
ādirudāttaḥ | 6.2.64 ।
आदिः & उदात्तः
ādiḥ & udāttaḥ

Adhyaya : 6

Padaha : 2

Sutra :   64

सप्तमीहारिणौ धर्म्येऽहरणे । ६.२.६५ ।
saptamīhāriṇau dharmye'haraṇe | 6.2.65 ।
सप्तमीहारिणौ & धर्म्ये & अहरणे
saptamīhāriṇau & dharmye & aharaṇe

Adhyaya : 6

Padaha : 2

Sutra :   65

युक्ते च । ६.२.६६ ।
yukte ca | 6.2.66 ।
युक्ते & च
yukte & ca

Adhyaya : 6

Padaha : 2

Sutra :   66

विभाषाऽध्यक्षे । ६.२.६७ ।
vibhāṣā'dhyakṣe | 6.2.67 ।
विभाषा & अध्यक्षे
vibhāṣā & adhyakṣe

Adhyaya : 6

Padaha : 2

Sutra :   67

पापं च शिल्पिनि । ६.२.६८ ।
pāpaṃ ca śilpini | 6.2.68 ।
पापम् & च & शिल्पिनि
pāpam & ca & śilpini

Adhyaya : 6

Padaha : 2

Sutra :   68

गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे । ६.२.६९ ।
gotrāntevāsimāṇavabrāhmaṇeṣu kṣepe | 6.2.69 ।
गोत्रान्तेवासिमाणवब्राह्मणेषु & क्षेपे
gotrāntevāsimāṇavabrāhmaṇeṣu & kṣepe

Adhyaya : 6

Padaha : 2

Sutra :   69

अङ्गानि मैरेये । ६.२.७० ।
aṅgāni maireye | 6.2.70 ।
अङ्गानि & मैरेये
aṅgāni & maireye

Adhyaya : 6

Padaha : 2

Sutra :   70

भक्ताख्यास्तदर्थेषु । ६.२.७१ ।
bhaktākhyāstadartheṣu | 6.2.71 ।
भक्ताख्याः & तदर्थेषु
bhaktākhyāḥ & tadartheṣu

Adhyaya : 6

Padaha : 2

Sutra :   71

गोबिडालसिंहसैन्धवेषूपमाने । ६.२.७२ ।
gobiḍālasiṃhasaindhaveṣūpamāne | 6.2.72 ।
गोबिडालसिंहसैन्धवेषु & उपमाने
gobiḍālasiṃhasaindhaveṣu & upamāne

Adhyaya : 6

Padaha : 2

Sutra :   72

अके जीविकाऽर्थे । ६.२.७३ ।
ake jīvikā'rthe | 6.2.73 ।
अके & जीविकाऽर्थे
ake & jīvikā'rthe

Adhyaya : 6

Padaha : 2

Sutra :   73

प्राचां क्रीडायाम् । ६.२.७४ ।
prācāṃ krīḍāyām | 6.2.74 ।
प्राचाम् & क्रीडायाम्
prācām & krīḍāyām

Adhyaya : 6

Padaha : 2

Sutra :   74

अणि नियुक्ते । ६.२.७५ ।
aṇi niyukte | 6.2.75 ।
अणि & नियुक्ते
aṇi & niyukte

Adhyaya : 6

Padaha : 2

Sutra :   75

शिल्पिनि चाकृञः । ६.२.७६ ।
śilpini cākṛñaḥ | 6.2.76 ।
शिल्पिनि & च & अकृञः
śilpini & ca & akṛñaḥ

Adhyaya : 6

Padaha : 2

Sutra :   76

संज्ञायां च । ६.२.७७ ।
saṃjñāyāṃ ca | 6.2.77 ।
संज्ञायाम् & च
saṃjñāyām & ca

Adhyaya : 6

Padaha : 2

Sutra :   77

गोतन्तियवं पाले । ६.२.७८ ।
gotantiyavaṃ pāle | 6.2.78 ।
गोतन्तियवम् & पाले
gotantiyavam & pāle

Adhyaya : 6

Padaha : 2

Sutra :   78

णिनि । ६.२.७९ ।
ṇini | 6.2.79 ।
णिनि
ṇini

Adhyaya : 6

Padaha : 2

Sutra :   79

उपमानं शब्दार्थप्रकृतावेव । ६.२.८० ।
upamānaṃ śabdārthaprakṛtāveva | 6.2.80 ।
उपमानम् & शब्दार्थप्रकृतौ & एव
upamānam & śabdārthaprakṛtau & eva

Adhyaya : 6

Padaha : 2

Sutra :   80

युक्तारोह्यादयश्च । ६.२.८१ ।
yuktārohyādayaśca | 6.2.81 ।
युक्तारोह्यादयः & च
yuktārohyādayaḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   81

दीर्घकाशतुषभ्राष्ट्रवटं जे । ६.२.८२ ।
dīrghakāśatuṣabhrāṣṭravaṭaṃ je | 6.2.82 ।
दीर्घकाशतुषभ्राष्ट्रवटम् & जे
dīrghakāśatuṣabhrāṣṭravaṭam & je

Adhyaya : 6

Padaha : 2

Sutra :   82

अन्त्यात्‌ पूर्वं बह्वचः । ६.२.८३ ।
antyāt‌ pūrvaṃ bahvacaḥ | 6.2.83 ।
अन्त्यात् & पूर्वम् & बह्वचः
antyāt & pūrvam & bahvacaḥ

Adhyaya : 6

Padaha : 2

Sutra :   83

ग्रामेऽनिवसन्तः । ६.२.८४ ।
grāme'nivasantaḥ | 6.2.84 ।
ग्रामे & अनिवसन्तः
grāme & anivasantaḥ

Adhyaya : 6

Padaha : 2

Sutra :   84

घोषादिषु । ६.२.८५ ।
ghoṣādiṣu | 6.2.85 ।
घोषादिषु & शालायाम्
ghoṣādiṣu & śālāyām

Adhyaya : 6

Padaha : 2

Sutra :   85

छात्र्यादयः शालायाम् । ६.२.८६ ।
chātryādayaḥ śālāyām | 6.2.86 ।
छात्र्यादयः & शालायाम्
chātryādayaḥ & śālāyām

Adhyaya : 6

Padaha : 2

Sutra :   86

प्रस्थेऽवृद्धमकर्क्यादीनाम्‌ । ६.२.८७ ।
prasthe'vṛddhamakarkyādīnām‌ | 6.2.87 ।
प्रस्थे & अवृद्धम् & अकर्क्यादीनाम्
prasthe & avṛddham & akarkyādīnām

Adhyaya : 6

Padaha : 2

Sutra :   87

मालाऽऽदीनां च । ६.२.८८ ।
mālā''dīnāṃ ca | 6.2.88 ।
मालाऽऽदीनाम् & च
mālā''dīnām & ca

Adhyaya : 6

Padaha : 2

Sutra :   88

अमहन्नवं नगरेऽनुदीचाम् । ६.२.८९ ।
amahannavaṃ nagare'nudīcām | 6.2.89 ।
अमहन्नवम् & नगरे & अनुदीचाम्
amahannavam & nagare & anudīcām

Adhyaya : 6

Padaha : 2

Sutra :   89

अर्मे चावर्णं द्व्यच्त्र्यच् । ६.२.९० ।
arme cāvarṇaṃ dvyactryac | 6.2.90 ।
अर्मे & च & अवर्णम् & द्व्यच् & त्र्यच्
arme & ca & avarṇam & dvyac & tryac

Adhyaya : 6

Padaha : 2

Sutra :   90

न भूताधिकसंजीवमद्राश्मकज्जलम् । ६.२.९१ ।
na bhūtādhikasaṃjīvamadrāśmakajjalam | 6.2.91 ।
न & भूताधिकसंजीवमद्राश्मकज्जलम्
na & bhūtādhikasaṃjīvamadrāśmakajjalam

Adhyaya : 6

Padaha : 2

Sutra :   91

अन्तः । ६.२.९२ ।
antaḥ | 6.2.92 ।
अन्तः
antaḥ

Adhyaya : 6

Padaha : 2

Sutra :   92

सर्वं गुणकार्त्स्न्ये । ६.२.९३ ।
sarvaṃ guṇakārtsnye | 6.2.93 ।
सर्वम् & गुणकार्त्स्न्ये
sarvam & guṇakārtsnye

Adhyaya : 6

Padaha : 2

Sutra :   93

संज्ञायां गिरिनिकाययोः । ६.२.९४ ।
saṃjñāyāṃ girinikāyayoḥ | 6.2.94 ।
संज्ञायाम् & गिरिनिकाययोः
saṃjñāyām & girinikāyayoḥ

Adhyaya : 6

Padaha : 2

Sutra :   94

कुमार्यां वयसि । ६.२.९५ ।
kumāryāṃ vayasi | 6.2.95 ।
कुमार्याम् & वयसि
kumāryām & vayasi

Adhyaya : 6

Padaha : 2

Sutra :   95

उदकेऽकेवले । ६.२.९६ ।
udake'kevale | 6.2.96 ।
उदके & अकेवले
udake & akevale

Adhyaya : 6

Padaha : 2

Sutra :   96

द्विगौ क्रतौ । ६.२.९७ ।
dvigau kratau | 6.2.97 ।
द्विगौ & क्रतौ
dvigau & kratau

Adhyaya : 6

Padaha : 2

Sutra :   97

सभायां नपुंसके । ६.२.९८ ।
sabhāyāṃ napuṃsake | 6.2.98 ।
सभायाम् & नपुंसके
sabhāyām & napuṃsake

Adhyaya : 6

Padaha : 2

Sutra :   98

पुरे प्राचाम् । ६.२.९९ ।
pure prācām | 6.2.99 ।
पुरे & प्राचाम्
pure & prācām

Adhyaya : 6

Padaha : 2

Sutra :   99

अरिष्टगौडपूर्वे च । ६.२.१०० ।
ariṣṭagauḍapūrve ca | 6.2.100 ।
अरिष्टगौडपूर्वे & च
ariṣṭagauḍapūrve & ca

Adhyaya : 6

Padaha : 2

Sutra :   100

न हास्तिनफलकमार्देयाः । ६.२.१०१ ।
na hāstinaphalakamārdeyāḥ | 6.2.101 ।
न & हास्तिनफलकमार्देयाः
na & hāstinaphalakamārdeyāḥ

Adhyaya : 6

Padaha : 2

Sutra :   101

कुसूलकूपकुम्भशालं बिले । ६.२.१०२ ।
kusūlakūpakumbhaśālaṃ bile | 6.2.102 ।
कुसूलकूपकुम्भशालम् & बिले
kusūlakūpakumbhaśālam & bile

Adhyaya : 6

Padaha : 2

Sutra :   102

दिक्‌शब्दा ग्रामजनपदाख्यानचानराटेषु । ६.२.१०३ ।
dik‌śabdā grāmajanapadākhyānacānarāṭeṣu | 6.2.103 ।
दिक्‌शब्दाः & ग्रामजनपदाख्यानचानराटेषु
dik‌śabdāḥ & grāmajanapadākhyānacānarāṭeṣu

Adhyaya : 6

Padaha : 2

Sutra :   103

आचार्योपसर्जनश्चान्तेवासिनि । ६.२.१०४ ।
ācāryopasarjanaścāntevāsini | 6.2.104 ।
आचार्योपसर्जनः & (सुपां स्थाने सुर्भवतीति --.. , सप्तम्येकवचनस्य स्थाने प्रथमैकवचनम्) च & अन्तेवासिनि
ācāryopasarjanaḥ & (supāṃ sthāne surbhavatīti --.. , saptamyekavacanasya sthāne prathamaikavacanam) ca & antevāsini

Adhyaya : 6

Padaha : 2

Sutra :   104

उत्तरपदवृद्धौ सर्वं च । ६.२.१०५ ।
uttarapadavṛddhau sarvaṃ ca | 6.2.105 ।
उत्तरपदवृद्धौ & सर्वम् & च
uttarapadavṛddhau & sarvam & ca

Adhyaya : 6

Padaha : 2

Sutra :   105

बहुव्रीहौ विश्वं संज्ञयाम् । ६.२.१०६ ।
bahuvrīhau viśvaṃ saṃjñayām | 6.2.106 ।
बहुव्रीहौ & विश्वम् & संज्ञयाम्
bahuvrīhau & viśvam & saṃjñayām

Adhyaya : 6

Padaha : 2

Sutra :   106

उदराश्वेषुषु । ६.२.१०७ ।
udarāśveṣuṣu | 6.2.107 ।
उदराश्वेषुषु
udarāśveṣuṣu

Adhyaya : 6

Padaha : 2

Sutra :   107

क्षेपे । ६.२.१०८ ।
kṣepe | 6.2.108 ।
क्षेपे
kṣepe

Adhyaya : 6

Padaha : 2

Sutra :   108

नदी बन्धुनि । ६.२.१०९ ।
nadī bandhuni | 6.2.109 ।
नदी & बन्धुनि
nadī & bandhuni

Adhyaya : 6

Padaha : 2

Sutra :   109

निष्ठोपसर्गपूर्वमन्यतरस्याम्‌ । ६.२.११० ।
niṣṭhopasargapūrvamanyatarasyām‌ | 6.2.110 ।
निष्ठा & उपसर्गपूर्वम् & अन्यतरस्याम्
niṣṭhā & upasargapūrvam & anyatarasyām

Adhyaya : 6

Padaha : 2

Sutra :   110

उत्तरपदादिः । ६.२.१११ ।
uttarapadādiḥ | 6.2.111 ।
उत्तरपदादिः
uttarapadādiḥ

Adhyaya : 6

Padaha : 2

Sutra :   111

कर्णो वर्णलक्षणात्‌ । ६.२.११२ ।
karṇo varṇalakṣaṇāt‌ | 6.2.112 ।
कर्णः & वर्णलक्षणात्
karṇaḥ & varṇalakṣaṇāt

Adhyaya : 6

Padaha : 2

Sutra :   112

संज्ञौपम्ययोश्च । ६.२.११३ ।
saṃjñaupamyayośca | 6.2.113 ।
संज्ञौपम्ययोः & च
saṃjñaupamyayoḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   113

कण्ठपृष्ठग्रीवाजंघं च । ६.२.११४ ।
kaṇṭhapṛṣṭhagrīvājaṃghaṃ ca | 6.2.114 ।
कण्ठपृष्ठग्रीवाजंघम् & च
kaṇṭhapṛṣṭhagrīvājaṃgham & ca

Adhyaya : 6

Padaha : 2

Sutra :   114

शृङ्गमवस्थायां च । ६.२.११५ ।
śṛṅgamavasthāyāṃ ca | 6.2.115 ।
शृङ्गम् & अवस्थायाम् & च
śṛṅgam & avasthāyām & ca

Adhyaya : 6

Padaha : 2

Sutra :   115

नञो जरमरमित्रमृताः । ६.२.११६ ।
naño jaramaramitramṛtāḥ | 6.2.116 ।
नञः & जरमरमित्रमृताः
nañaḥ & jaramaramitramṛtāḥ

Adhyaya : 6

Padaha : 2

Sutra :   116

सोर्मनसी अलोमोषसी । ६.२.११७ ।
sormanasī alomoṣasī | 6.2.117 ।
सोः & मनसी & अलोमोषसी
soḥ & manasī & alomoṣasī

Adhyaya : 6

Padaha : 2

Sutra :   117

क्रत्वादयश्च । ६.२.११८ ।
kratvādayaśca | 6.2.118 ।
क्रत्वादयः & च
kratvādayaḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   118

आद्युदात्तं द्व्यच् छन्दसि । ६.२.११९ ।
ādyudāttaṃ dvyac chandasi | 6.2.119 ।
आद्युदात्तम् & द्व्यच् & छन्दसि
ādyudāttam & dvyac & chandasi

Adhyaya : 6

Padaha : 2

Sutra :   119

वीरवीर्यौ च । ६.२.१२० ।
vīravīryau ca | 6.2.120 ।
वीरवीर्यौ & च
vīravīryau & ca

Adhyaya : 6

Padaha : 2

Sutra :   120

कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे । ६.२.१२१ ।
kūlatīratūlamūlaśālā'kṣasamamavyayībhāve | 6.2.121 ।
कूलतीरतूलमूलशालाऽक्षसमम् & अव्ययीभावे
kūlatīratūlamūlaśālā'kṣasamam & avyayībhāve

Adhyaya : 6

Padaha : 2

Sutra :   121

कंसमन्थशूर्पपाय्यकाण्डं द्विगौ । ६.२.१२२ ।
kaṃsamanthaśūrpapāyyakāṇḍaṃ dvigau | 6.2.122 ।
कंसमन्थशूर्पपाय्यकाण्डम् & द्विगौ
kaṃsamanthaśūrpapāyyakāṇḍam & dvigau

Adhyaya : 6

Padaha : 2

Sutra :   122

तत्पुरुषे शालायां नपुंसके । ६.२.१२३ ।
tatpuruṣe śālāyāṃ napuṃsake | 6.2.123 ।
तत्पुरुषे & शालायाम् & नपुंसके
tatpuruṣe & śālāyām & napuṃsake

Adhyaya : 6

Padaha : 2

Sutra :   123

कन्था च । ६.२.१२४ ।
kanthā ca | 6.2.124 ।
कन्था & च
kanthā & ca

Adhyaya : 6

Padaha : 2

Sutra :   124

आदिश्चिहणादीनाम् । ६.२.१२५ ।
ādiścihaṇādīnām | 6.2.125 ।
आदिः & चिहणादीनाम्
ādiḥ & cihaṇādīnām

Adhyaya : 6

Padaha : 2

Sutra :   125

चेलखेटकटुककाण्डं गर्हायाम् । ६.२.१२६ ।
celakheṭakaṭukakāṇḍaṃ garhāyām | 6.2.126 ।
चेलखेटकटुककाण्डम् & गर्हायाम्
celakheṭakaṭukakāṇḍam & garhāyām

Adhyaya : 6

Padaha : 2

Sutra :   126

चीरमुपमानम्‌ । ६.२.१२७ ।
cīramupamānam‌ | 6.2.127 ।
चीरम् & उपमानम्
cīram & upamānam

Adhyaya : 6

Padaha : 2

Sutra :   127

पललसूपशाकं मिश्रे । ६.२.१२८ ।
palalasūpaśākaṃ miśre | 6.2.128 ।
पललसूपशाकम् & मिश्रे
palalasūpaśākam & miśre

Adhyaya : 6

Padaha : 2

Sutra :   128

कूलसूदस्थलकर्षाः संज्ञायाम् । ६.२.१२९ ।
kūlasūdasthalakarṣāḥ saṃjñāyām | 6.2.129 ।
कूलसूदस्थलकर्षाः & संज्ञायाम्
kūlasūdasthalakarṣāḥ & saṃjñāyām

Adhyaya : 6

Padaha : 2

Sutra :   129

अकर्मधारये राज्यम् । ६.२.१३० ।
akarmadhāraye rājyam | 6.2.130 ।
अकर्मधारये & राज्यम्
akarmadhāraye & rājyam

Adhyaya : 6

Padaha : 2

Sutra :   130

वर्ग्यादयश्च । ६.२.१३१ ।
vargyādayaśca | 6.2.131 ।
वर्ग्यादयः & च
vargyādayaḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   131

पुत्रः पुंभ्यः । ६.२.१३२ ।
putraḥ puṃbhyaḥ | 6.2.132 ।
पुत्रः & पुम्भ्यः
putraḥ & pumbhyaḥ

Adhyaya : 6

Padaha : 2

Sutra :   132

नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः । ६.२.१३३ ।
nācāryarājartviksaṃyuktajñātyākhyebhyaḥ | 6.2.133 ।
न & आचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः
na & ācāryarājartviksaṃyuktajñātyākhyebhyaḥ

Adhyaya : 6

Padaha : 2

Sutra :   133

चूर्णादीन्यप्राणिषष्ठ्याः । ६.२.१३४ ।
cūrṇādīnyaprāṇiṣaṣṭhyāḥ | 6.2.134 ।
चूर्णादीनि & अप्राणिषष्ठ्याः
cūrṇādīni & aprāṇiṣaṣṭhyāḥ

Adhyaya : 6

Padaha : 2

Sutra :   134

षट् च काण्डादीनि । ६.२.१३५ ।
ṣaṭ ca kāṇḍādīni | 6.2.135 ।
षट् & च & काण्डादीनि
ṣaṭ & ca & kāṇḍādīni

Adhyaya : 6

Padaha : 2

Sutra :   135

कुण्डं वनम् । ६.२.१३६ ।
kuṇḍaṃ vanam | 6.2.136 ।
कुण्डम् & वनम्
kuṇḍam & vanam

Adhyaya : 6

Padaha : 2

Sutra :   136

प्रकृत्या भगालम् । ६.२.१३७ ।
prakṛtyā bhagālam | 6.2.137 ।
प्रकृत्या & भगालम्
prakṛtyā & bhagālam

Adhyaya : 6

Padaha : 2

Sutra :   137

शितेर्नित्याबह्वज्बहुव्रीहावभसत्‌ । ६.२.१३८ ।
śiternityābahvajbahuvrīhāvabhasat‌ | 6.2.138 ।
शितेः & नित्याबह्वव्च् & बहुव्रीहौ & अभसत्
śiteḥ & nityābahvavc & bahuvrīhau & abhasat

Adhyaya : 6

Padaha : 2

Sutra :   138

गतिकारकोपपदात्‌ कृत्‌ । ६.२.१३९ ।
gatikārakopapadāt‌ kṛt‌ | 6.2.139 ।
गतिकारकोपपदात् & कृत्
gatikārakopapadāt & kṛt

Adhyaya : 6

Padaha : 2

Sutra :   139

उभे वनस्पत्यादिषु युगपत्‌ । ६.२.१४० ।
ubhe vanaspatyādiṣu yugapat‌ | 6.2.140 ।
उभे & वनस्पत्यादिषु & युगपत्
ubhe & vanaspatyādiṣu & yugapat

Adhyaya : 6

Padaha : 2

Sutra :   140

देवताद्वंद्वे च । ६.२.१४१ ।
devatādvaṃdve ca | 6.2.141 ।
देवताद्वन्द्वे & च
devatādvandve & ca

Adhyaya : 6

Padaha : 2

Sutra :   141

नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु । ६.२.१४२ ।
nottarapade'nudāttādāvapṛthivīrudrapūṣamanthiṣu | 6.2.142 ।
न & उत्तरपदे & अनुदात्तादौ & अपृथिवीरुद्रपूषमन्थिषु
na & uttarapade & anudāttādau & apṛthivīrudrapūṣamanthiṣu

Adhyaya : 6

Padaha : 2

Sutra :   142

अन्तः । ६.२.१४३ ।
antaḥ | 6.2.143 ।
अन्तः
antaḥ

Adhyaya : 6

Padaha : 2

Sutra :   143

थाथघञ्क्ताजबित्रकाणाम् । ६.२.१४४ ।
thāthaghañktājabitrakāṇām | 6.2.144 ।
थाथघञ्क्ताजबित्रकाणाम्
thāthaghañktājabitrakāṇām

Adhyaya : 6

Padaha : 2

Sutra :   144

सूपमानात्‌ क्तः । ६.२.१४५ ।
sūpamānāt‌ ktaḥ | 6.2.145 ।
सूपमानात् & क्तः
sūpamānāt & ktaḥ

Adhyaya : 6

Padaha : 2

Sutra :   145

संज्ञायामनाचितादीनाम्‌ । ६.२.१४६ ।
saṃjñāyāmanācitādīnām‌ | 6.2.146 ।
संज्ञायाम् & अनाचितादीनाम्
saṃjñāyām & anācitādīnām

Adhyaya : 6

Padaha : 2

Sutra :   146

प्रवृद्धादीनां च । ६.२.१४७ ।
pravṛddhādīnāṃ ca | 6.2.147 ।
प्रवृद्धादीनाम् & च
pravṛddhādīnām & ca

Adhyaya : 6

Padaha : 2

Sutra :   147

कारकाद्दत्तश्रुतयोरेवाशिषि । ६.२.१४८ ।
kārakāddattaśrutayorevāśiṣi | 6.2.148 ।
कारकात् & दत्तश्रुतयोः & एव & आशिषि
kārakāt & dattaśrutayoḥ & eva & āśiṣi

Adhyaya : 6

Padaha : 2

Sutra :   148

इत्थम्भूतेन कृतमिति च । ६.२.१४९ ।
itthambhūtena kṛtamiti ca | 6.2.149 ।
इत्थम्भूतेन & कृतम् & इति & च
itthambhūtena & kṛtam & iti & ca

Adhyaya : 6

Padaha : 2

Sutra :   149

अनो भावकर्मवचनः । ६.२.१५० ।
ano bhāvakarmavacanaḥ | 6.2.150 ।
अनः & भावकर्मवचनः
anaḥ & bhāvakarmavacanaḥ

Adhyaya : 6

Padaha : 2

Sutra :   150

मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः । ६.२.१५१ ।
manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ | 6.2.151 ।
मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः
manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ

Adhyaya : 6

Padaha : 2

Sutra :   151

सप्तम्याः पुण्यम् । ६.२.१५२ ।
saptamyāḥ puṇyam | 6.2.152 ।
सप्तम्याः & पुण्यम्
saptamyāḥ & puṇyam

Adhyaya : 6

Padaha : 2

Sutra :   152

ऊनार्थकलहं तृतीयायाः । ६.२.१५३ ।
ūnārthakalahaṃ tṛtīyāyāḥ | 6.2.153 ।
ऊनार्थकलहम् & तृतीयायाः
ūnārthakalaham & tṛtīyāyāḥ

Adhyaya : 6

Padaha : 2

Sutra :   153

मिश्रं चानुपसर्गमसंधौ । ६.२.१५४ ।
miśraṃ cānupasargamasaṃdhau | 6.2.154 ।
मिश्रम् & च & अनुपसर्गम् & असन्धौ
miśram & ca & anupasargam & asandhau

Adhyaya : 6

Padaha : 2

Sutra :   154

नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः । ६.२.१५५ ।
naño guṇapratiṣedhe sampādyarhahitālamarthāstaddhitāḥ | 6.2.155 ।
नञः & गुणप्रतिषेधे & सम्पाद्यर्हहितालमर्थाः & तद्धिताः
nañaḥ & guṇapratiṣedhe & sampādyarhahitālamarthāḥ & taddhitāḥ

Adhyaya : 6

Padaha : 2

Sutra :   155

ययतोश्चातदर्थे । ६.२.१५६ ।
yayatoścātadarthe | 6.2.156 ।
ययतोः & च & अतदर्थे
yayatoḥ & ca & atadarthe

Adhyaya : 6

Padaha : 2

Sutra :   156

अच्कावशक्तौ । ६.२.१५७ ।
ackāvaśaktau | 6.2.157 ।
अच्कौ & अशक्तौ
ackau & aśaktau

Adhyaya : 6

Padaha : 2

Sutra :   157

आक्रोशे च । ६.२.१५८ ।
ākrośe ca | 6.2.158 ।
आक्रोशे & च
ākrośe & ca

Adhyaya : 6

Padaha : 2

Sutra :   158

संज्ञायाम् । ६.२.१५९ ।
saṃjñāyām | 6.2.159 ।
संज्ञायाम्
saṃjñāyām

Adhyaya : 6

Padaha : 2

Sutra :   159

कृत्योकेष्णुच्चार्वादयश्च । ६.२.१६० ।
kṛtyokeṣṇuccārvādayaśca | 6.2.160 ।
कृत्योकेष्णुच्चार्वादयः & च
kṛtyokeṣṇuccārvādayaḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   160

विभाषा तृन्नन्नतीक्ष्णशुचिषु । ६.२.१६१ ।
vibhāṣā tṛnnannatīkṣṇaśuciṣu | 6.2.161 ।
विभाषा & तृन्नन्नतीक्ष्णशुचिषु
vibhāṣā & tṛnnannatīkṣṇaśuciṣu

Adhyaya : 6

Padaha : 2

Sutra :   161

बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने । ६.२.१६२ ।
bahuvrīhāvidametattadbhyaḥ prathamapūraṇayoḥ kriyāgaṇane | 6.2.162 ।
बहुव्रीहौ & इदमेतत्तद्‍भ्यः & प्रथमपूरणयोः & क्रियागणने
bahuvrīhau & idametattad‍bhyaḥ & prathamapūraṇayoḥ & kriyāgaṇane

Adhyaya : 6

Padaha : 2

Sutra :   162

संख्यायाः स्तनः । ६.२.१६३ ।
saṃkhyāyāḥ stanaḥ | 6.2.163 ।
संख्यायाः & स्तनः
saṃkhyāyāḥ & stanaḥ

Adhyaya : 6

Padaha : 2

Sutra :   163

विभाषा छन्दसि । ६.२.१६४ ।
vibhāṣā chandasi | 6.2.164 ।
विभाषा & छन्दसि
vibhāṣā & chandasi

Adhyaya : 6

Padaha : 2

Sutra :   164

संज्ञायां मित्राजिनयोः । ६.२.१६५ ।
saṃjñāyāṃ mitrājinayoḥ | 6.2.165 ।
संज्ञायाम् & मित्राजिनयोः
saṃjñāyām & mitrājinayoḥ

Adhyaya : 6

Padaha : 2

Sutra :   165

व्यवायिनोऽन्तरम् । ६.२.१६६ ।
vyavāyino'ntaram | 6.2.166 ।
व्यवायिनः & अन्तरम्
vyavāyinaḥ & antaram

Adhyaya : 6

Padaha : 2

Sutra :   166

मुखं स्वाङ्गम् । ६.२.१६७ ।
mukhaṃ svāṅgam | 6.2.167 ।
मुखम् & स्वाङ्गम्
mukham & svāṅgam

Adhyaya : 6

Padaha : 2

Sutra :   167

नाव्ययदिक्‌शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः । ६.२.१६८ ।
nāvyayadik‌śabdagomahatsthūlamuṣṭipṛthuvatsebhyaḥ | 6.2.168 ।
न & अव्ययदिक्‌शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः
na & avyayadik‌śabdagomahatsthūlamuṣṭipṛthuvatsebhyaḥ

Adhyaya : 6

Padaha : 2

Sutra :   168

निष्ठोपमानादन्यतरस्याम् । ६.२.१६९ ।
niṣṭhopamānādanyatarasyām | 6.2.169 ।
निष्ठोपमानात् & अन्यतरस्याम्
niṣṭhopamānāt & anyatarasyām

Adhyaya : 6

Padaha : 2

Sutra :   169

जातिकालसुखादिभ्योऽनाच्छादनात्‌ क्तोऽकृतमितप्रतिपन्नाः । ६.२.१७० ।
jātikālasukhādibhyo'nācchādanāt‌ kto'kṛtamitapratipannāḥ | 6.2.170 ।
जातिकालसुखादिभ्यः & अनाच्छादनात् & क्तः & अकृतमितप्रतिपन्नाः
jātikālasukhādibhyaḥ & anācchādanāt & ktaḥ & akṛtamitapratipannāḥ

Adhyaya : 6

Padaha : 2

Sutra :   170

वा जाते । ६.२.१७१ ।
vā jāte | 6.2.171 ।
वा & जाते
vā & jāte

Adhyaya : 6

Padaha : 2

Sutra :   171

नञ्सुभ्याम् । ६.२.१७२ ।
nañsubhyām | 6.2.172 ।
नञ्सुभ्याम्
nañsubhyām

Adhyaya : 6

Padaha : 2

Sutra :   172

कपि पूर्वम् । ६.२.१७३ ।
kapi pūrvam | 6.2.173 ।
कपि & पूर्वम्
kapi & pūrvam

Adhyaya : 6

Padaha : 2

Sutra :   173

ह्रस्वान्तेऽन्त्यात्‌ पूर्वम् । ६.२.१७४ ।
hrasvānte'ntyāt‌ pūrvam | 6.2.174 ।
ह्रस्वान्ते & अन्त्यात् & पूर्वम्
hrasvānte & antyāt & pūrvam

Adhyaya : 6

Padaha : 2

Sutra :   174

बहोर्नञ्वदुत्तरपदभूम्नि । ६.२.१७५ ।
bahornañvaduttarapadabhūmni | 6.2.175 ।
बहोः & नञ्वत् & उत्तरपदभूम्नि
bahoḥ & nañvat & uttarapadabhūmni

Adhyaya : 6

Padaha : 2

Sutra :   175

न गुणादयोऽवयवाः । ६.२.१७६ ।
na guṇādayo'vayavāḥ | 6.2.176 ।
न & गुणादयः & अवयवाः
na & guṇādayaḥ & avayavāḥ

Adhyaya : 6

Padaha : 2

Sutra :   176

उपसर्गात्‌ स्वाङ्गं ध्रुवमपर्शु । ६.२.१७७ ।
upasargāt‌ svāṅgaṃ dhruvamaparśu | 6.2.177 ।
उपसर्गात् & स्वाङ्गम् & ध्रुवम् & अपर्शु
upasargāt & svāṅgam & dhruvam & aparśu

Adhyaya : 6

Padaha : 2

Sutra :   177

वनं समासे । ६.२.१७८ ।
vanaṃ samāse | 6.2.178 ।
वनम् & समासे
vanam & samāse

Adhyaya : 6

Padaha : 2

Sutra :   178

अन्तः । ६.२.१७९ ।
antaḥ | 6.2.179 ।
अन्तः
antaḥ

Adhyaya : 6

Padaha : 2

Sutra :   179

अन्तश्च । ६.२.१८० ।
antaśca | 6.2.180 ।
अन्तः & च
antaḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   180

न निविभ्याम् । ६.२.१८१ ।
na nivibhyām | 6.2.181 ।
न & निविभ्याम्
na & nivibhyām

Adhyaya : 6

Padaha : 2

Sutra :   181

परेरभितोभाविमण्डलम् । ६.२.१८२ ।
parerabhitobhāvimaṇḍalam | 6.2.182 ।
परेः & अभितोभावि & मण्डलम्
pareḥ & abhitobhāvi & maṇḍalam

Adhyaya : 6

Padaha : 2

Sutra :   182

प्रादस्वाङ्गं संज्ञायाम् । ६.२.१८३ ।
prādasvāṅgaṃ saṃjñāyām | 6.2.183 ।
प्रात् & अस्वाङ्गम् & संज्ञायाम्
prāt & asvāṅgam & saṃjñāyām

Adhyaya : 6

Padaha : 2

Sutra :   183

निरुदकादीनि च । ६.२.१८४ ।
nirudakādīni ca | 6.2.184 ।
निरुदकादीनि & च
nirudakādīni & ca

Adhyaya : 6

Padaha : 2

Sutra :   184

अभेर्मुखम् । ६.२.१८५ ।
abhermukham | 6.2.185 ।
अभेः & मुखम्
abheḥ & mukham

Adhyaya : 6

Padaha : 2

Sutra :   185

अपाच्च । ६.२.१८६ ।
apācca | 6.2.186 ।
अपात् & च
apāt & ca

Adhyaya : 6

Padaha : 2

Sutra :   186

स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम च । ६.२.१८७ ।
sphigapūtavīṇā'ñjo'dhvakukṣisīranāmanāma ca | 6.2.187 ।
स्फिगपूतवीणाऽञ्जोध्वकुक्षिसीरनामनाम & च
sphigapūtavīṇā'ñjodhvakukṣisīranāmanāma & ca

Adhyaya : 6

Padaha : 2

Sutra :   187

अधेरुपरिस्थम् । ६.२.१८८ ।
adheruparistham | 6.2.188 ।
अधेः & उपरिस्थम्
adheḥ & uparistham

Adhyaya : 6

Padaha : 2

Sutra :   188

अनोरप्रधानकनीयसी । ६.२.१८९ ।
anorapradhānakanīyasī | 6.2.189 ।
अनोः & अप्रधानकनीयसी
anoḥ & apradhānakanīyasī

Adhyaya : 6

Padaha : 2

Sutra :   189

पुरुषश्चान्वादिष्टः । ६.२.१९० ।
puruṣaścānvādiṣṭaḥ | 6.2.190 ।
पुरुषः & च & अन्वादिष्टः
puruṣaḥ & ca & anvādiṣṭaḥ

Adhyaya : 6

Padaha : 2

Sutra :   190

अतेरकृत्पदे । ६.२.१९१ ।
aterakṛtpade | 6.2.191 ।
अतेः & अकृत्पदे
ateḥ & akṛtpade

Adhyaya : 6

Padaha : 2

Sutra :   191

नेरनिधाने । ६.२.१९२ ।
neranidhāne | 6.2.192 ।
नेः & अनिधाने
neḥ & anidhāne

Adhyaya : 6

Padaha : 2

Sutra :   192

प्रतेरंश्वादयस्तत्पुरुषे । ६.२.१९३ ।
prateraṃśvādayastatpuruṣe | 6.2.193 ।
प्रतेः & अंश्वादयः & तत्पुरुषे
prateḥ & aṃśvādayaḥ & tatpuruṣe

Adhyaya : 6

Padaha : 2

Sutra :   193

उपाद् द्व्यजजिनमगौरादयः । ६.२.१९४ ।
upād dvyajajinamagaurādayaḥ | 6.2.194 ।
उपात् & द्‍व्यजजिनम् & अगौरादयः
upāt & d‍vyajajinam & agaurādayaḥ

Adhyaya : 6

Padaha : 2

Sutra :   194

सोरवक्षेपणे । ६.२.१९५ ।
soravakṣepaṇe | 6.2.195 ।
सोः & अवक्षेपणे
soḥ & avakṣepaṇe

Adhyaya : 6

Padaha : 2

Sutra :   195

विभाषोत्पुच्छे । ६.२.१९६ ।
vibhāṣotpucche | 6.2.196 ।
विभाषा & उत्पुच्छे
vibhāṣā & utpucche

Adhyaya : 6

Padaha : 2

Sutra :   196

द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ । ६.२.१९७ ।
dvitribhyāṃ pāddanmūrdhasu bahuvrīhau | 6.2.197 ।
द्वित्रिभ्याम् & पाद्दन्मूर्धसु & बहुव्रीहौ
dvitribhyām & pāddanmūrdhasu & bahuvrīhau

Adhyaya : 6

Padaha : 2

Sutra :   197

सक्थं चाक्रान्तात्‌ । ६.२.१९८ ।
sakthaṃ cākrāntāt‌ | 6.2.198 ।
सक्थम् & च & अक्रान्तात्
saktham & ca & akrāntāt

Adhyaya : 6

Padaha : 2

Sutra :   198

परादिश्छन्दसि बहुलम् । ६.२.१९९ ।
parādiśchandasi bahulam | 6.2.199 ।
परादिः & छन्दसि & बहुलम्
parādiḥ & chandasi & bahulam

Adhyaya : 6

Padaha : 2

Sutra :   199

बहुव्रीहौ प्रकृत्या पूर्वपदम् । ६.२.१ ।
bahuvrīhau prakṛtyā pūrvapadam | 6.2.1 ।
बहुव्रीहौ & प्रकृत्या & पूर्वपदम्
bahuvrīhau & prakṛtyā & pūrvapadam

Adhyaya : 6

Padaha : 2

Sutra :   1

तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः । ६.२.२ ।
tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ | 6.2.2 ।
तत्पुरुषे & तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः
tatpuruṣe & tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ

Adhyaya : 6

Padaha : 2

Sutra :   2

वर्णः वर्णेष्वनेते । ६.२.३ ।
varṇaḥ varṇeṣvanete | 6.2.3 ।
वर्णः & वर्णेषु & अनेते
varṇaḥ & varṇeṣu & anete

Adhyaya : 6

Padaha : 2

Sutra :   3

गाधलवणयोः प्रमाणे । ६.२.४ ।
gādhalavaṇayoḥ pramāṇe | 6.2.4 ।
गाधलवणयोः & प्रमाणे
gādhalavaṇayoḥ & pramāṇe

Adhyaya : 6

Padaha : 2

Sutra :   4

दायाद्यं दायादे । ६.२.५ ।
dāyādyaṃ dāyāde | 6.2.5 ।
दायाद्यम् & दायादे
dāyādyam & dāyāde

Adhyaya : 6

Padaha : 2

Sutra :   5

प्रतिबन्धि चिरकृच्छ्रयोः । ६.२.६ ।
pratibandhi cirakṛcchrayoḥ | 6.2.6 ।
प्रतिबन्धि & चिरकृच्छ्रयोः
pratibandhi & cirakṛcchrayoḥ

Adhyaya : 6

Padaha : 2

Sutra :   6

पदेऽपदेशे । ६.२.७ ।
pade'padeśe | 6.2.7 ।
पदे & अपदेशे
pade & apadeśe

Adhyaya : 6

Padaha : 2

Sutra :   7

निवाते वातत्राणे । ६.२.८ ।
nivāte vātatrāṇe | 6.2.8 ।
निवाते & वातत्राणे
nivāte & vātatrāṇe

Adhyaya : 6

Padaha : 2

Sutra :   8

शारदेअनार्तवे । ६.२.९ ।
śāradeanārtave | 6.2.9 ।
शारदे & अनार्तवे
śārade & anārtave

Adhyaya : 6

Padaha : 2

Sutra :   9

अध्वर्युकषाययोर्जातौ । ६.२.१० ।
adhvaryukaṣāyayorjātau | 6.2.10 ।
अध्वर्युकषाययोः & जातौ
adhvaryukaṣāyayoḥ & jātau

Adhyaya : 6

Padaha : 2

Sutra :   10

सदृशप्रतिरूपयोः सादृश्ये । ६.२.११ ।
sadṛśapratirūpayoḥ sādṛśye | 6.2.11 ।
सदृशप्रतिरूपयोः & सादृश्ये
sadṛśapratirūpayoḥ & sādṛśye

Adhyaya : 6

Padaha : 2

Sutra :   11

द्विगौ प्रमाणे । ६.२.१२ ।
dvigau pramāṇe | 6.2.12 ।
द्विगौ & प्रमाणे
dvigau & pramāṇe

Adhyaya : 6

Padaha : 2

Sutra :   12

गन्तव्यपण्यं वाणिजे । ६.२.१३ ।
gantavyapaṇyaṃ vāṇije | 6.2.13 ।
गन्तव्यपण्यम् & वाणिजे
gantavyapaṇyam & vāṇije

Adhyaya : 6

Padaha : 2

Sutra :   13

मात्रोपज्ञोपक्रमच्छाये नपुंसके । ६.२.१४ ।
mātropajñopakramacchāye napuṃsake | 6.2.14 ।
मात्रोपज्ञोपक्रमच्छाये & नपुंसके
mātropajñopakramacchāye & napuṃsake

Adhyaya : 6

Padaha : 2

Sutra :   14

सुखप्रिययोर्हिते । ६.२.१५ ।
sukhapriyayorhite | 6.2.15 ।
सुखप्रिययोः & हिते
sukhapriyayoḥ & hite

Adhyaya : 6

Padaha : 2

Sutra :   15

प्रीतौ च । ६.२.१६ ।
prītau ca | 6.2.16 ।
प्रीतौ & च
prītau & ca

Adhyaya : 6

Padaha : 2

Sutra :   16

स्वं स्वामिनि । ६.२.१७ ।
svaṃ svāmini | 6.2.17 ।
स्वम् & स्वामिनि
svam & svāmini

Adhyaya : 6

Padaha : 2

Sutra :   17

पत्यावैश्वर्ये । ६.२.१८ ।
patyāvaiśvarye | 6.2.18 ।
पत्यौ & ऐश्वर्ये
patyau & aiśvarye

Adhyaya : 6

Padaha : 2

Sutra :   18

न भूवाक्चिद्दिधिषु । ६.२.१९ ।
na bhūvākciddidhiṣu | 6.2.19 ।
न & भूवाक्-चिद्दिधिषु
na & bhūvāk-ciddidhiṣu

Adhyaya : 6

Padaha : 2

Sutra :   19

वा भुवनम् । ६.२.२० ।
vā bhuvanam | 6.2.20 ।
वा & भुवनम्
vā & bhuvanam

Adhyaya : 6

Padaha : 2

Sutra :   20

आशङ्काबाधनेदीयस्सु संभावने । ६.२.२१ ।
āśaṅkābādhanedīyassu saṃbhāvane | 6.2.21 ।
आशङ्काबाधनेदीयस्सु & संभावने
āśaṅkābādhanedīyassu & saṃbhāvane

Adhyaya : 6

Padaha : 2

Sutra :   21

पूर्वे भूतपूर्वे । ६.२.२२ ।
pūrve bhūtapūrve | 6.2.22 ।
पूर्वे & भूतपूर्वे
pūrve & bhūtapūrve

Adhyaya : 6

Padaha : 2

Sutra :   22

सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये । ६.२.२३ ।
savidhasanīḍasamaryādasaveśasadeśeṣu sāmīpye | 6.2.23 ।
सविधसनीडसमर्यादसवेशसदेशेषु & सामीप्ये
savidhasanīḍasamaryādasaveśasadeśeṣu & sāmīpye

Adhyaya : 6

Padaha : 2

Sutra :   23

विस्पष्टादीनि गुणवचनेषु । ६.२.२४ ।
vispaṣṭādīni guṇavacaneṣu | 6.2.24 ।
विस्पष्टादीनि & गुणवचनेषु
vispaṣṭādīni & guṇavacaneṣu

Adhyaya : 6

Padaha : 2

Sutra :   24

श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये । ६.२.२५ ।
śrajyā'vamakanpāpavatsu bhāve karmadhāraye | 6.2.25 ।
श्रज्याऽवमकन्पापवत्सु & भावे & कर्मधारये
śrajyā'vamakanpāpavatsu & bhāve & karmadhāraye

Adhyaya : 6

Padaha : 2

Sutra :   25

कुमारश्च । ६.२.२६ ।
kumāraśca | 6.2.26 ।
कुमारः & च
kumāraḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   26

आदिः प्रत्येनसि । ६.२.२७ ।
ādiḥ pratyenasi | 6.2.27 ।
आदिः & प्रत्येनसि
ādiḥ & pratyenasi

Adhyaya : 6

Padaha : 2

Sutra :   27

पूगेष्वन्यतरस्याम् । ६.२.२८ ।
pūgeṣvanyatarasyām | 6.2.28 ।
पूगेषु & अन्यतरस्याम्
pūgeṣu & anyatarasyām

Adhyaya : 6

Padaha : 2

Sutra :   28

इगन्तकालकपालभगालशरावेषु द्विगौ । ६.२.२९ ।
igantakālakapālabhagālaśarāveṣu dvigau | 6.2.29 ।
इगन्तकालकपालभगालशरावेषु & द्विगौ
igantakālakapālabhagālaśarāveṣu & dvigau

Adhyaya : 6

Padaha : 2

Sutra :   29

बह्वन्यतरस्याम् । ६.२.३० ।
bahvanyatarasyām | 6.2.30 ।
बहु & अन्यतरस्याम्
bahu & anyatarasyām

Adhyaya : 6

Padaha : 2

Sutra :   30

दिष्टिवितस्त्योश्च । ६.२.३१ ।
diṣṭivitastyośca | 6.2.31 ।
दिष्टिवितस्त्योः & च
diṣṭivitastyoḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   31

सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्‌ । ६.२.३२ ।
saptamī siddhaśuṣkapakvabandheṣvakālāt‌ | 6.2.32 ।
सप्तमी & सिद्धशुष्कपक्वबन्धेषु & अकालात्
saptamī & siddhaśuṣkapakvabandheṣu & akālāt

Adhyaya : 6

Padaha : 2

Sutra :   32

परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु । ६.२.३३ ।
paripratyupāpā varjyamānāhorātrāvayaveṣu | 6.2.33 ।
परिप्रत्युपापा & वर्ज्यमानाहोरात्रावयवेषु
paripratyupāpā & varjyamānāhorātrāvayaveṣu

Adhyaya : 6

Padaha : 2

Sutra :   33

राजन्यबहुवचनद्वंद्वेऽन्धकवृष्णिषु । ६.२.३४ ।
rājanyabahuvacanadvaṃdve'ndhakavṛṣṇiṣu | 6.2.34 ।
राजन्यबहुवचनद्वन्द्वे & अन्धकवृष्णिषु
rājanyabahuvacanadvandve & andhakavṛṣṇiṣu

Adhyaya : 6

Padaha : 2

Sutra :   34

संख्या । ६.२.३५ ।
saṃkhyā | 6.2.35 ।
संख्या
saṃkhyā

Adhyaya : 6

Padaha : 2

Sutra :   35

आचार्योपसर्जनश्चान्तेवासी । ६.२.३६ ।
ācāryopasarjanaścāntevāsī | 6.2.36 ।
आचार्योपसर्जनः & च & अन्तेवासी
ācāryopasarjanaḥ & ca & antevāsī

Adhyaya : 6

Padaha : 2

Sutra :   36

कार्तकौजपादयश्च । ६.२.३७ ।
kārtakaujapādayaśca | 6.2.37 ।
कार्त्तकौजपादयः & च
kārttakaujapādayaḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   37

महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु । ६.२.३८ ।
mahān vrīhyaparāhṇagṛṣṭīṣvāsajābālabhārabhāratahailihilarauravapravṛddheṣu | 6.2.38 ।
महान् & व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु
mahān & vrīhyaparāhṇagṛṣṭīṣvāsajābālabhārabhāratahailihilarauravapravṛddheṣu

Adhyaya : 6

Padaha : 2

Sutra :   38

क्षुल्लकश्च वैश्वदेवे । ६.२.३९ ।
kṣullakaśca vaiśvadeve | 6.2.39 ।
क्षुल्लकः & च & वैश्वदेवे
kṣullakaḥ & ca & vaiśvadeve

Adhyaya : 6

Padaha : 2

Sutra :   39

उष्ट्रः सादिवाम्योः । ६.२.४० ।
uṣṭraḥ sādivāmyoḥ | 6.2.40 ।
उष्ट्रः & सादिवाम्योः
uṣṭraḥ & sādivāmyoḥ

Adhyaya : 6

Padaha : 2

Sutra :   40

गौः सादसादिसारथिषु । ६.२.४१ ।
gauḥ sādasādisārathiṣu | 6.2.41 ।
गौः & सादसादिसारथिषु
gauḥ & sādasādisārathiṣu

Adhyaya : 6

Padaha : 2

Sutra :   41

कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूःपण्यकम्बलो दासीभाराणां च । ६.२.४२ ।
kurugārhapatariktagurvasūtajaratyaślīladṛḍharūpāpārevaḍavātaitilakadrūḥpaṇyakambalo dāsībhārāṇāṃ ca | 6.2.42 ।
कुरुगार्हपत (लुप्तप्रथमान्तनिर्देशः) रिक्तगुरु (लुप्तप्रथमान्तनिर्देशः) असूतजरति & यश्लीलदृढरूपा & पारेवडवा & तैतिलकद्रूः & पण्यकम्बलः & (सर्वत्र सुब्व्यत्ययेन षष्ठीस्थाने प्रथमा वेदितया) दासीभाराणाम् & च
kurugārhapata (luptaprathamāntanirdeśaḥ) riktaguru (luptaprathamāntanirdeśaḥ) asūtajarati & yaślīladṛḍharūpā & pārevaḍavā & taitilakadrūḥ & paṇyakambalaḥ & (sarvatra subvyatyayena ṣaṣṭhīsthāne prathamā veditayā) dāsībhārāṇām & ca

Adhyaya : 6

Padaha : 2

Sutra :   42

चतुर्थी तदर्थे । ६.२.४३ ।
caturthī tadarthe | 6.2.43 ।
चतुर्थी & तदर्थे
caturthī & tadarthe

Adhyaya : 6

Padaha : 2

Sutra :   43

अर्थे । ६.२.४४ ।
arthe | 6.2.44 ।
अर्थे
arthe

Adhyaya : 6

Padaha : 2

Sutra :   44

क्ते च । ६.२.४५ ।
kte ca | 6.2.45 ।
क्ते & च
kte & ca

Adhyaya : 6

Padaha : 2

Sutra :   45

कर्मधारयेऽनिष्ठा । ६.२.४६ ।
karmadhāraye'niṣṭhā | 6.2.46 ।
कर्मधारये & अनिष्ठा
karmadhāraye & aniṣṭhā

Adhyaya : 6

Padaha : 2

Sutra :   46

अहीने द्वितीया । ६.२.४७ ।
ahīne dvitīyā | 6.2.47 ।
अहीने & द्वितीया
ahīne & dvitīyā

Adhyaya : 6

Padaha : 2

Sutra :   47

तृतीया कर्मणि । ६.२.४८ ।
tṛtīyā karmaṇi | 6.2.48 ।
तृतीया & कर्मणि
tṛtīyā & karmaṇi

Adhyaya : 6

Padaha : 2

Sutra :   48

गतिरनन्तरः । ६.२.४९ ।
gatiranantaraḥ | 6.2.49 ।
गतिः & अनन्तरः
gatiḥ & anantaraḥ

Adhyaya : 6

Padaha : 2

Sutra :   49

तादौ च निति कृत्यतौ । ६.२.५० ।
tādau ca niti kṛtyatau | 6.2.50 ।
तादौ & च & निति & कृति & अतौ
tādau & ca & niti & kṛti & atau

Adhyaya : 6

Padaha : 2

Sutra :   50

तवै चान्तश्च युगपत्‌ । ६.२.५१ ।
tavai cāntaśca yugapat‌ | 6.2.51 ।
तवै (लुप्तप्रथमान्तनिर्देशः) च & अन्तः & च & युगपत्
tavai (luptaprathamāntanirdeśaḥ) ca & antaḥ & ca & yugapat

Adhyaya : 6

Padaha : 2

Sutra :   51

अनिगन्तोऽञ्चतौ वप्रत्यये । ६.२.५२ ।
aniganto'ñcatau vapratyaye | 6.2.52 ।
अनिगन्तः & अञ्चतौ & वप्रत्यये
anigantaḥ & añcatau & vapratyaye

Adhyaya : 6

Padaha : 2

Sutra :   52

न्यधी च । ६.२.५३ ।
nyadhī ca | 6.2.53 ।
न्यधी & च
nyadhī & ca

Adhyaya : 6

Padaha : 2

Sutra :   53

ईषदन्यतरस्याम् । ६.२.५४ ।
īṣadanyatarasyām | 6.2.54 ।
ईषत् & अन्यतरस्याम्
īṣat & anyatarasyām

Adhyaya : 6

Padaha : 2

Sutra :   54

हिरण्यपरिमाणं धने । ६.२.५५ ।
hiraṇyaparimāṇaṃ dhane | 6.2.55 ।
हिरण्यपरिमाणम् & धने
hiraṇyaparimāṇam & dhane

Adhyaya : 6

Padaha : 2

Sutra :   55

प्रथमोऽचिरोपसम्पत्तौ । ६.२.५६ ।
prathamo'ciropasampattau | 6.2.56 ।
प्रथमः & अचिरोपसम्पत्तौ
prathamaḥ & aciropasampattau

Adhyaya : 6

Padaha : 2

Sutra :   56

कतरकतमौ कर्मधारये । ६.२.५७ ।
katarakatamau karmadhāraye | 6.2.57 ।
कतरकतमौ & कर्मधारये
katarakatamau & karmadhāraye

Adhyaya : 6

Padaha : 2

Sutra :   57

आर्यो ब्राह्मणकुमारयोः । ६.२.५८ ।
āryo brāhmaṇakumārayoḥ | 6.2.58 ।
आर्यः & ब्राह्मणकुमारयोः
āryaḥ & brāhmaṇakumārayoḥ

Adhyaya : 6

Padaha : 2

Sutra :   58

राजा च । ६.२.५९ ।
rājā ca | 6.2.59 ।
राजा & च
rājā & ca

Adhyaya : 6

Padaha : 2

Sutra :   59

षष्ठी प्रत्येनसि । ६.२.६० ।
ṣaṣṭhī pratyenasi | 6.2.60 ।
षष्ठी & प्रत्येनसि
ṣaṣṭhī & pratyenasi

Adhyaya : 6

Padaha : 2

Sutra :   60

क्ते नित्यार्थे । ६.२.६१ ।
kte nityārthe | 6.2.61 ।
क्ते & नित्यार्थे
kte & nityārthe

Adhyaya : 6

Padaha : 2

Sutra :   61

ग्रामः शिल्पिनि । ६.२.६२ ।
grāmaḥ śilpini | 6.2.62 ।
ग्रामः & शिल्पिनि
grāmaḥ & śilpini

Adhyaya : 6

Padaha : 2

Sutra :   62

राजा च प्रशंसायाम् । ६.२.६३ ।
rājā ca praśaṃsāyām | 6.2.63 ।
राजा & च & प्रशंसायाम्
rājā & ca & praśaṃsāyām

Adhyaya : 6

Padaha : 2

Sutra :   63

आदिरुदात्तः । ६.२.६४ ।
ādirudāttaḥ | 6.2.64 ।
आदिः & उदात्तः
ādiḥ & udāttaḥ

Adhyaya : 6

Padaha : 2

Sutra :   64

सप्तमीहारिणौ धर्म्येऽहरणे । ६.२.६५ ।
saptamīhāriṇau dharmye'haraṇe | 6.2.65 ।
सप्तमीहारिणौ & धर्म्ये & अहरणे
saptamīhāriṇau & dharmye & aharaṇe

Adhyaya : 6

Padaha : 2

Sutra :   65

युक्ते च । ६.२.६६ ।
yukte ca | 6.2.66 ।
युक्ते & च
yukte & ca

Adhyaya : 6

Padaha : 2

Sutra :   66

विभाषाऽध्यक्षे । ६.२.६७ ।
vibhāṣā'dhyakṣe | 6.2.67 ।
विभाषा & अध्यक्षे
vibhāṣā & adhyakṣe

Adhyaya : 6

Padaha : 2

Sutra :   67

पापं च शिल्पिनि । ६.२.६८ ।
pāpaṃ ca śilpini | 6.2.68 ।
पापम् & च & शिल्पिनि
pāpam & ca & śilpini

Adhyaya : 6

Padaha : 2

Sutra :   68

गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे । ६.२.६९ ।
gotrāntevāsimāṇavabrāhmaṇeṣu kṣepe | 6.2.69 ।
गोत्रान्तेवासिमाणवब्राह्मणेषु & क्षेपे
gotrāntevāsimāṇavabrāhmaṇeṣu & kṣepe

Adhyaya : 6

Padaha : 2

Sutra :   69

अङ्गानि मैरेये । ६.२.७० ।
aṅgāni maireye | 6.2.70 ।
अङ्गानि & मैरेये
aṅgāni & maireye

Adhyaya : 6

Padaha : 2

Sutra :   70

भक्ताख्यास्तदर्थेषु । ६.२.७१ ।
bhaktākhyāstadartheṣu | 6.2.71 ।
भक्ताख्याः & तदर्थेषु
bhaktākhyāḥ & tadartheṣu

Adhyaya : 6

Padaha : 2

Sutra :   71

गोबिडालसिंहसैन्धवेषूपमाने । ६.२.७२ ।
gobiḍālasiṃhasaindhaveṣūpamāne | 6.2.72 ।
गोबिडालसिंहसैन्धवेषु & उपमाने
gobiḍālasiṃhasaindhaveṣu & upamāne

Adhyaya : 6

Padaha : 2

Sutra :   72

अके जीविकाऽर्थे । ६.२.७३ ।
ake jīvikā'rthe | 6.2.73 ।
अके & जीविकाऽर्थे
ake & jīvikā'rthe

Adhyaya : 6

Padaha : 2

Sutra :   73

प्राचां क्रीडायाम् । ६.२.७४ ।
prācāṃ krīḍāyām | 6.2.74 ।
प्राचाम् & क्रीडायाम्
prācām & krīḍāyām

Adhyaya : 6

Padaha : 2

Sutra :   74

अणि नियुक्ते । ६.२.७५ ।
aṇi niyukte | 6.2.75 ।
अणि & नियुक्ते
aṇi & niyukte

Adhyaya : 6

Padaha : 2

Sutra :   75

शिल्पिनि चाकृञः । ६.२.७६ ।
śilpini cākṛñaḥ | 6.2.76 ।
शिल्पिनि & च & अकृञः
śilpini & ca & akṛñaḥ

Adhyaya : 6

Padaha : 2

Sutra :   76

संज्ञायां च । ६.२.७७ ।
saṃjñāyāṃ ca | 6.2.77 ।
संज्ञायाम् & च
saṃjñāyām & ca

Adhyaya : 6

Padaha : 2

Sutra :   77

गोतन्तियवं पाले । ६.२.७८ ।
gotantiyavaṃ pāle | 6.2.78 ।
गोतन्तियवम् & पाले
gotantiyavam & pāle

Adhyaya : 6

Padaha : 2

Sutra :   78

णिनि । ६.२.७९ ।
ṇini | 6.2.79 ।
णिनि
ṇini

Adhyaya : 6

Padaha : 2

Sutra :   79

उपमानं शब्दार्थप्रकृतावेव । ६.२.८० ।
upamānaṃ śabdārthaprakṛtāveva | 6.2.80 ।
उपमानम् & शब्दार्थप्रकृतौ & एव
upamānam & śabdārthaprakṛtau & eva

Adhyaya : 6

Padaha : 2

Sutra :   80

युक्तारोह्यादयश्च । ६.२.८१ ।
yuktārohyādayaśca | 6.2.81 ।
युक्तारोह्यादयः & च
yuktārohyādayaḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   81

दीर्घकाशतुषभ्राष्ट्रवटं जे । ६.२.८२ ।
dīrghakāśatuṣabhrāṣṭravaṭaṃ je | 6.2.82 ।
दीर्घकाशतुषभ्राष्ट्रवटम् & जे
dīrghakāśatuṣabhrāṣṭravaṭam & je

Adhyaya : 6

Padaha : 2

Sutra :   82

अन्त्यात्‌ पूर्वं बह्वचः । ६.२.८३ ।
antyāt‌ pūrvaṃ bahvacaḥ | 6.2.83 ।
अन्त्यात् & पूर्वम् & बह्वचः
antyāt & pūrvam & bahvacaḥ

Adhyaya : 6

Padaha : 2

Sutra :   83

ग्रामेऽनिवसन्तः । ६.२.८४ ।
grāme'nivasantaḥ | 6.2.84 ।
ग्रामे & अनिवसन्तः
grāme & anivasantaḥ

Adhyaya : 6

Padaha : 2

Sutra :   84

घोषादिषु । ६.२.८५ ।
ghoṣādiṣu | 6.2.85 ।
घोषादिषु & शालायाम्
ghoṣādiṣu & śālāyām

Adhyaya : 6

Padaha : 2

Sutra :   85

छात्र्यादयः शालायाम् । ६.२.८६ ।
chātryādayaḥ śālāyām | 6.2.86 ।
छात्र्यादयः & शालायाम्
chātryādayaḥ & śālāyām

Adhyaya : 6

Padaha : 2

Sutra :   86

प्रस्थेऽवृद्धमकर्क्यादीनाम्‌ । ६.२.८७ ।
prasthe'vṛddhamakarkyādīnām‌ | 6.2.87 ।
प्रस्थे & अवृद्धम् & अकर्क्यादीनाम्
prasthe & avṛddham & akarkyādīnām

Adhyaya : 6

Padaha : 2

Sutra :   87

मालाऽऽदीनां च । ६.२.८८ ।
mālā''dīnāṃ ca | 6.2.88 ।
मालाऽऽदीनाम् & च
mālā''dīnām & ca

Adhyaya : 6

Padaha : 2

Sutra :   88

अमहन्नवं नगरेऽनुदीचाम् । ६.२.८९ ।
amahannavaṃ nagare'nudīcām | 6.2.89 ।
अमहन्नवम् & नगरे & अनुदीचाम्
amahannavam & nagare & anudīcām

Adhyaya : 6

Padaha : 2

Sutra :   89

अर्मे चावर्णं द्व्यच्त्र्यच् । ६.२.९० ।
arme cāvarṇaṃ dvyactryac | 6.2.90 ।
अर्मे & च & अवर्णम् & द्व्यच् & त्र्यच्
arme & ca & avarṇam & dvyac & tryac

Adhyaya : 6

Padaha : 2

Sutra :   90

न भूताधिकसंजीवमद्राश्मकज्जलम् । ६.२.९१ ।
na bhūtādhikasaṃjīvamadrāśmakajjalam | 6.2.91 ।
न & भूताधिकसंजीवमद्राश्मकज्जलम्
na & bhūtādhikasaṃjīvamadrāśmakajjalam

Adhyaya : 6

Padaha : 2

Sutra :   91

अन्तः । ६.२.९२ ।
antaḥ | 6.2.92 ।
अन्तः
antaḥ

Adhyaya : 6

Padaha : 2

Sutra :   92

सर्वं गुणकार्त्स्न्ये । ६.२.९३ ।
sarvaṃ guṇakārtsnye | 6.2.93 ।
सर्वम् & गुणकार्त्स्न्ये
sarvam & guṇakārtsnye

Adhyaya : 6

Padaha : 2

Sutra :   93

संज्ञायां गिरिनिकाययोः । ६.२.९४ ।
saṃjñāyāṃ girinikāyayoḥ | 6.2.94 ।
संज्ञायाम् & गिरिनिकाययोः
saṃjñāyām & girinikāyayoḥ

Adhyaya : 6

Padaha : 2

Sutra :   94

कुमार्यां वयसि । ६.२.९५ ।
kumāryāṃ vayasi | 6.2.95 ।
कुमार्याम् & वयसि
kumāryām & vayasi

Adhyaya : 6

Padaha : 2

Sutra :   95

उदकेऽकेवले । ६.२.९६ ।
udake'kevale | 6.2.96 ।
उदके & अकेवले
udake & akevale

Adhyaya : 6

Padaha : 2

Sutra :   96

द्विगौ क्रतौ । ६.२.९७ ।
dvigau kratau | 6.2.97 ।
द्विगौ & क्रतौ
dvigau & kratau

Adhyaya : 6

Padaha : 2

Sutra :   97

सभायां नपुंसके । ६.२.९८ ।
sabhāyāṃ napuṃsake | 6.2.98 ।
सभायाम् & नपुंसके
sabhāyām & napuṃsake

Adhyaya : 6

Padaha : 2

Sutra :   98

पुरे प्राचाम् । ६.२.९९ ।
pure prācām | 6.2.99 ।
पुरे & प्राचाम्
pure & prācām

Adhyaya : 6

Padaha : 2

Sutra :   99

अरिष्टगौडपूर्वे च । ६.२.१०० ।
ariṣṭagauḍapūrve ca | 6.2.100 ।
अरिष्टगौडपूर्वे & च
ariṣṭagauḍapūrve & ca

Adhyaya : 6

Padaha : 2

Sutra :   100

न हास्तिनफलकमार्देयाः । ६.२.१०१ ।
na hāstinaphalakamārdeyāḥ | 6.2.101 ।
न & हास्तिनफलकमार्देयाः
na & hāstinaphalakamārdeyāḥ

Adhyaya : 6

Padaha : 2

Sutra :   101

कुसूलकूपकुम्भशालं बिले । ६.२.१०२ ।
kusūlakūpakumbhaśālaṃ bile | 6.2.102 ।
कुसूलकूपकुम्भशालम् & बिले
kusūlakūpakumbhaśālam & bile

Adhyaya : 6

Padaha : 2

Sutra :   102

दिक्‌शब्दा ग्रामजनपदाख्यानचानराटेषु । ६.२.१०३ ।
dik‌śabdā grāmajanapadākhyānacānarāṭeṣu | 6.2.103 ।
दिक्‌शब्दाः & ग्रामजनपदाख्यानचानराटेषु
dik‌śabdāḥ & grāmajanapadākhyānacānarāṭeṣu

Adhyaya : 6

Padaha : 2

Sutra :   103

आचार्योपसर्जनश्चान्तेवासिनि । ६.२.१०४ ।
ācāryopasarjanaścāntevāsini | 6.2.104 ।
आचार्योपसर्जनः & (सुपां स्थाने सुर्भवतीति --.. , सप्तम्येकवचनस्य स्थाने प्रथमैकवचनम्) च & अन्तेवासिनि
ācāryopasarjanaḥ & (supāṃ sthāne surbhavatīti --.. , saptamyekavacanasya sthāne prathamaikavacanam) ca & antevāsini

Adhyaya : 6

Padaha : 2

Sutra :   104

उत्तरपदवृद्धौ सर्वं च । ६.२.१०५ ।
uttarapadavṛddhau sarvaṃ ca | 6.2.105 ।
उत्तरपदवृद्धौ & सर्वम् & च
uttarapadavṛddhau & sarvam & ca

Adhyaya : 6

Padaha : 2

Sutra :   105

बहुव्रीहौ विश्वं संज्ञयाम् । ६.२.१०६ ।
bahuvrīhau viśvaṃ saṃjñayām | 6.2.106 ।
बहुव्रीहौ & विश्वम् & संज्ञयाम्
bahuvrīhau & viśvam & saṃjñayām

Adhyaya : 6

Padaha : 2

Sutra :   106

उदराश्वेषुषु । ६.२.१०७ ।
udarāśveṣuṣu | 6.2.107 ।
उदराश्वेषुषु
udarāśveṣuṣu

Adhyaya : 6

Padaha : 2

Sutra :   107

क्षेपे । ६.२.१०८ ।
kṣepe | 6.2.108 ।
क्षेपे
kṣepe

Adhyaya : 6

Padaha : 2

Sutra :   108

नदी बन्धुनि । ६.२.१०९ ।
nadī bandhuni | 6.2.109 ।
नदी & बन्धुनि
nadī & bandhuni

Adhyaya : 6

Padaha : 2

Sutra :   109

निष्ठोपसर्गपूर्वमन्यतरस्याम्‌ । ६.२.११० ।
niṣṭhopasargapūrvamanyatarasyām‌ | 6.2.110 ।
निष्ठा & उपसर्गपूर्वम् & अन्यतरस्याम्
niṣṭhā & upasargapūrvam & anyatarasyām

Adhyaya : 6

Padaha : 2

Sutra :   110

उत्तरपदादिः । ६.२.१११ ।
uttarapadādiḥ | 6.2.111 ।
उत्तरपदादिः
uttarapadādiḥ

Adhyaya : 6

Padaha : 2

Sutra :   111

कर्णो वर्णलक्षणात्‌ । ६.२.११२ ।
karṇo varṇalakṣaṇāt‌ | 6.2.112 ।
कर्णः & वर्णलक्षणात्
karṇaḥ & varṇalakṣaṇāt

Adhyaya : 6

Padaha : 2

Sutra :   112

संज्ञौपम्ययोश्च । ६.२.११३ ।
saṃjñaupamyayośca | 6.2.113 ।
संज्ञौपम्ययोः & च
saṃjñaupamyayoḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   113

कण्ठपृष्ठग्रीवाजंघं च । ६.२.११४ ।
kaṇṭhapṛṣṭhagrīvājaṃghaṃ ca | 6.2.114 ।
कण्ठपृष्ठग्रीवाजंघम् & च
kaṇṭhapṛṣṭhagrīvājaṃgham & ca

Adhyaya : 6

Padaha : 2

Sutra :   114

शृङ्गमवस्थायां च । ६.२.११५ ।
śṛṅgamavasthāyāṃ ca | 6.2.115 ।
शृङ्गम् & अवस्थायाम् & च
śṛṅgam & avasthāyām & ca

Adhyaya : 6

Padaha : 2

Sutra :   115

नञो जरमरमित्रमृताः । ६.२.११६ ।
naño jaramaramitramṛtāḥ | 6.2.116 ।
नञः & जरमरमित्रमृताः
nañaḥ & jaramaramitramṛtāḥ

Adhyaya : 6

Padaha : 2

Sutra :   116

सोर्मनसी अलोमोषसी । ६.२.११७ ।
sormanasī alomoṣasī | 6.2.117 ।
सोः & मनसी & अलोमोषसी
soḥ & manasī & alomoṣasī

Adhyaya : 6

Padaha : 2

Sutra :   117

क्रत्वादयश्च । ६.२.११८ ।
kratvādayaśca | 6.2.118 ।
क्रत्वादयः & च
kratvādayaḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   118

आद्युदात्तं द्व्यच् छन्दसि । ६.२.११९ ।
ādyudāttaṃ dvyac chandasi | 6.2.119 ।
आद्युदात्तम् & द्व्यच् & छन्दसि
ādyudāttam & dvyac & chandasi

Adhyaya : 6

Padaha : 2

Sutra :   119

वीरवीर्यौ च । ६.२.१२० ।
vīravīryau ca | 6.2.120 ।
वीरवीर्यौ & च
vīravīryau & ca

Adhyaya : 6

Padaha : 2

Sutra :   120

कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे । ६.२.१२१ ।
kūlatīratūlamūlaśālā'kṣasamamavyayībhāve | 6.2.121 ।
कूलतीरतूलमूलशालाऽक्षसमम् & अव्ययीभावे
kūlatīratūlamūlaśālā'kṣasamam & avyayībhāve

Adhyaya : 6

Padaha : 2

Sutra :   121

कंसमन्थशूर्पपाय्यकाण्डं द्विगौ । ६.२.१२२ ।
kaṃsamanthaśūrpapāyyakāṇḍaṃ dvigau | 6.2.122 ।
कंसमन्थशूर्पपाय्यकाण्डम् & द्विगौ
kaṃsamanthaśūrpapāyyakāṇḍam & dvigau

Adhyaya : 6

Padaha : 2

Sutra :   122

तत्पुरुषे शालायां नपुंसके । ६.२.१२३ ।
tatpuruṣe śālāyāṃ napuṃsake | 6.2.123 ।
तत्पुरुषे & शालायाम् & नपुंसके
tatpuruṣe & śālāyām & napuṃsake

Adhyaya : 6

Padaha : 2

Sutra :   123

कन्था च । ६.२.१२४ ।
kanthā ca | 6.2.124 ।
कन्था & च
kanthā & ca

Adhyaya : 6

Padaha : 2

Sutra :   124

आदिश्चिहणादीनाम् । ६.२.१२५ ।
ādiścihaṇādīnām | 6.2.125 ।
आदिः & चिहणादीनाम्
ādiḥ & cihaṇādīnām

Adhyaya : 6

Padaha : 2

Sutra :   125

चेलखेटकटुककाण्डं गर्हायाम् । ६.२.१२६ ।
celakheṭakaṭukakāṇḍaṃ garhāyām | 6.2.126 ।
चेलखेटकटुककाण्डम् & गर्हायाम्
celakheṭakaṭukakāṇḍam & garhāyām

Adhyaya : 6

Padaha : 2

Sutra :   126

चीरमुपमानम्‌ । ६.२.१२७ ।
cīramupamānam‌ | 6.2.127 ।
चीरम् & उपमानम्
cīram & upamānam

Adhyaya : 6

Padaha : 2

Sutra :   127

पललसूपशाकं मिश्रे । ६.२.१२८ ।
palalasūpaśākaṃ miśre | 6.2.128 ।
पललसूपशाकम् & मिश्रे
palalasūpaśākam & miśre

Adhyaya : 6

Padaha : 2

Sutra :   128

कूलसूदस्थलकर्षाः संज्ञायाम् । ६.२.१२९ ।
kūlasūdasthalakarṣāḥ saṃjñāyām | 6.2.129 ।
कूलसूदस्थलकर्षाः & संज्ञायाम्
kūlasūdasthalakarṣāḥ & saṃjñāyām

Adhyaya : 6

Padaha : 2

Sutra :   129

अकर्मधारये राज्यम् । ६.२.१३० ।
akarmadhāraye rājyam | 6.2.130 ।
अकर्मधारये & राज्यम्
akarmadhāraye & rājyam

Adhyaya : 6

Padaha : 2

Sutra :   130

वर्ग्यादयश्च । ६.२.१३१ ।
vargyādayaśca | 6.2.131 ।
वर्ग्यादयः & च
vargyādayaḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   131

पुत्रः पुंभ्यः । ६.२.१३२ ।
putraḥ puṃbhyaḥ | 6.2.132 ।
पुत्रः & पुम्भ्यः
putraḥ & pumbhyaḥ

Adhyaya : 6

Padaha : 2

Sutra :   132

नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः । ६.२.१३३ ।
nācāryarājartviksaṃyuktajñātyākhyebhyaḥ | 6.2.133 ।
न & आचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः
na & ācāryarājartviksaṃyuktajñātyākhyebhyaḥ

Adhyaya : 6

Padaha : 2

Sutra :   133

चूर्णादीन्यप्राणिषष्ठ्याः । ६.२.१३४ ।
cūrṇādīnyaprāṇiṣaṣṭhyāḥ | 6.2.134 ।
चूर्णादीनि & अप्राणिषष्ठ्याः
cūrṇādīni & aprāṇiṣaṣṭhyāḥ

Adhyaya : 6

Padaha : 2

Sutra :   134

षट् च काण्डादीनि । ६.२.१३५ ।
ṣaṭ ca kāṇḍādīni | 6.2.135 ।
षट् & च & काण्डादीनि
ṣaṭ & ca & kāṇḍādīni

Adhyaya : 6

Padaha : 2

Sutra :   135

कुण्डं वनम् । ६.२.१३६ ।
kuṇḍaṃ vanam | 6.2.136 ।
कुण्डम् & वनम्
kuṇḍam & vanam

Adhyaya : 6

Padaha : 2

Sutra :   136

प्रकृत्या भगालम् । ६.२.१३७ ।
prakṛtyā bhagālam | 6.2.137 ।
प्रकृत्या & भगालम्
prakṛtyā & bhagālam

Adhyaya : 6

Padaha : 2

Sutra :   137

शितेर्नित्याबह्वज्बहुव्रीहावभसत्‌ । ६.२.१३८ ।
śiternityābahvajbahuvrīhāvabhasat‌ | 6.2.138 ।
शितेः & नित्याबह्वव्च् & बहुव्रीहौ & अभसत्
śiteḥ & nityābahvavc & bahuvrīhau & abhasat

Adhyaya : 6

Padaha : 2

Sutra :   138

गतिकारकोपपदात्‌ कृत्‌ । ६.२.१३९ ।
gatikārakopapadāt‌ kṛt‌ | 6.2.139 ।
गतिकारकोपपदात् & कृत्
gatikārakopapadāt & kṛt

Adhyaya : 6

Padaha : 2

Sutra :   139

उभे वनस्पत्यादिषु युगपत्‌ । ६.२.१४० ।
ubhe vanaspatyādiṣu yugapat‌ | 6.2.140 ।
उभे & वनस्पत्यादिषु & युगपत्
ubhe & vanaspatyādiṣu & yugapat

Adhyaya : 6

Padaha : 2

Sutra :   140

देवताद्वंद्वे च । ६.२.१४१ ।
devatādvaṃdve ca | 6.2.141 ।
देवताद्वन्द्वे & च
devatādvandve & ca

Adhyaya : 6

Padaha : 2

Sutra :   141

नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु । ६.२.१४२ ।
nottarapade'nudāttādāvapṛthivīrudrapūṣamanthiṣu | 6.2.142 ।
न & उत्तरपदे & अनुदात्तादौ & अपृथिवीरुद्रपूषमन्थिषु
na & uttarapade & anudāttādau & apṛthivīrudrapūṣamanthiṣu

Adhyaya : 6

Padaha : 2

Sutra :   142

अन्तः । ६.२.१४३ ।
antaḥ | 6.2.143 ।
अन्तः
antaḥ

Adhyaya : 6

Padaha : 2

Sutra :   143

थाथघञ्क्ताजबित्रकाणाम् । ६.२.१४४ ।
thāthaghañktājabitrakāṇām | 6.2.144 ।
थाथघञ्क्ताजबित्रकाणाम्
thāthaghañktājabitrakāṇām

Adhyaya : 6

Padaha : 2

Sutra :   144

सूपमानात्‌ क्तः । ६.२.१४५ ।
sūpamānāt‌ ktaḥ | 6.2.145 ।
सूपमानात् & क्तः
sūpamānāt & ktaḥ

Adhyaya : 6

Padaha : 2

Sutra :   145

संज्ञायामनाचितादीनाम्‌ । ६.२.१४६ ।
saṃjñāyāmanācitādīnām‌ | 6.2.146 ।
संज्ञायाम् & अनाचितादीनाम्
saṃjñāyām & anācitādīnām

Adhyaya : 6

Padaha : 2

Sutra :   146

प्रवृद्धादीनां च । ६.२.१४७ ।
pravṛddhādīnāṃ ca | 6.2.147 ।
प्रवृद्धादीनाम् & च
pravṛddhādīnām & ca

Adhyaya : 6

Padaha : 2

Sutra :   147

कारकाद्दत्तश्रुतयोरेवाशिषि । ६.२.१४८ ।
kārakāddattaśrutayorevāśiṣi | 6.2.148 ।
कारकात् & दत्तश्रुतयोः & एव & आशिषि
kārakāt & dattaśrutayoḥ & eva & āśiṣi

Adhyaya : 6

Padaha : 2

Sutra :   148

इत्थम्भूतेन कृतमिति च । ६.२.१४९ ।
itthambhūtena kṛtamiti ca | 6.2.149 ।
इत्थम्भूतेन & कृतम् & इति & च
itthambhūtena & kṛtam & iti & ca

Adhyaya : 6

Padaha : 2

Sutra :   149

अनो भावकर्मवचनः । ६.२.१५० ।
ano bhāvakarmavacanaḥ | 6.2.150 ।
अनः & भावकर्मवचनः
anaḥ & bhāvakarmavacanaḥ

Adhyaya : 6

Padaha : 2

Sutra :   150

मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः । ६.२.१५१ ।
manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ | 6.2.151 ।
मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः
manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ

Adhyaya : 6

Padaha : 2

Sutra :   151

सप्तम्याः पुण्यम् । ६.२.१५२ ।
saptamyāḥ puṇyam | 6.2.152 ।
सप्तम्याः & पुण्यम्
saptamyāḥ & puṇyam

Adhyaya : 6

Padaha : 2

Sutra :   152

ऊनार्थकलहं तृतीयायाः । ६.२.१५३ ।
ūnārthakalahaṃ tṛtīyāyāḥ | 6.2.153 ।
ऊनार्थकलहम् & तृतीयायाः
ūnārthakalaham & tṛtīyāyāḥ

Adhyaya : 6

Padaha : 2

Sutra :   153

मिश्रं चानुपसर्गमसंधौ । ६.२.१५४ ।
miśraṃ cānupasargamasaṃdhau | 6.2.154 ।
मिश्रम् & च & अनुपसर्गम् & असन्धौ
miśram & ca & anupasargam & asandhau

Adhyaya : 6

Padaha : 2

Sutra :   154

नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः । ६.२.१५५ ।
naño guṇapratiṣedhe sampādyarhahitālamarthāstaddhitāḥ | 6.2.155 ।
नञः & गुणप्रतिषेधे & सम्पाद्यर्हहितालमर्थाः & तद्धिताः
nañaḥ & guṇapratiṣedhe & sampādyarhahitālamarthāḥ & taddhitāḥ

Adhyaya : 6

Padaha : 2

Sutra :   155

ययतोश्चातदर्थे । ६.२.१५६ ।
yayatoścātadarthe | 6.2.156 ।
ययतोः & च & अतदर्थे
yayatoḥ & ca & atadarthe

Adhyaya : 6

Padaha : 2

Sutra :   156

अच्कावशक्तौ । ६.२.१५७ ।
ackāvaśaktau | 6.2.157 ।
अच्कौ & अशक्तौ
ackau & aśaktau

Adhyaya : 6

Padaha : 2

Sutra :   157

आक्रोशे च । ६.२.१५८ ।
ākrośe ca | 6.2.158 ।
आक्रोशे & च
ākrośe & ca

Adhyaya : 6

Padaha : 2

Sutra :   158

संज्ञायाम् । ६.२.१५९ ।
saṃjñāyām | 6.2.159 ।
संज्ञायाम्
saṃjñāyām

Adhyaya : 6

Padaha : 2

Sutra :   159

कृत्योकेष्णुच्चार्वादयश्च । ६.२.१६० ।
kṛtyokeṣṇuccārvādayaśca | 6.2.160 ।
कृत्योकेष्णुच्चार्वादयः & च
kṛtyokeṣṇuccārvādayaḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   160

विभाषा तृन्नन्नतीक्ष्णशुचिषु । ६.२.१६१ ।
vibhāṣā tṛnnannatīkṣṇaśuciṣu | 6.2.161 ।
विभाषा & तृन्नन्नतीक्ष्णशुचिषु
vibhāṣā & tṛnnannatīkṣṇaśuciṣu

Adhyaya : 6

Padaha : 2

Sutra :   161

बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने । ६.२.१६२ ।
bahuvrīhāvidametattadbhyaḥ prathamapūraṇayoḥ kriyāgaṇane | 6.2.162 ।
बहुव्रीहौ & इदमेतत्तद्‍भ्यः & प्रथमपूरणयोः & क्रियागणने
bahuvrīhau & idametattad‍bhyaḥ & prathamapūraṇayoḥ & kriyāgaṇane

Adhyaya : 6

Padaha : 2

Sutra :   162

संख्यायाः स्तनः । ६.२.१६३ ।
saṃkhyāyāḥ stanaḥ | 6.2.163 ।
संख्यायाः & स्तनः
saṃkhyāyāḥ & stanaḥ

Adhyaya : 6

Padaha : 2

Sutra :   163

विभाषा छन्दसि । ६.२.१६४ ।
vibhāṣā chandasi | 6.2.164 ।
विभाषा & छन्दसि
vibhāṣā & chandasi

Adhyaya : 6

Padaha : 2

Sutra :   164

संज्ञायां मित्राजिनयोः । ६.२.१६५ ।
saṃjñāyāṃ mitrājinayoḥ | 6.2.165 ।
संज्ञायाम् & मित्राजिनयोः
saṃjñāyām & mitrājinayoḥ

Adhyaya : 6

Padaha : 2

Sutra :   165

व्यवायिनोऽन्तरम् । ६.२.१६६ ।
vyavāyino'ntaram | 6.2.166 ।
व्यवायिनः & अन्तरम्
vyavāyinaḥ & antaram

Adhyaya : 6

Padaha : 2

Sutra :   166

मुखं स्वाङ्गम् । ६.२.१६७ ।
mukhaṃ svāṅgam | 6.2.167 ।
मुखम् & स्वाङ्गम्
mukham & svāṅgam

Adhyaya : 6

Padaha : 2

Sutra :   167

नाव्ययदिक्‌शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः । ६.२.१६८ ।
nāvyayadik‌śabdagomahatsthūlamuṣṭipṛthuvatsebhyaḥ | 6.2.168 ।
न & अव्ययदिक्‌शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः
na & avyayadik‌śabdagomahatsthūlamuṣṭipṛthuvatsebhyaḥ

Adhyaya : 6

Padaha : 2

Sutra :   168

निष्ठोपमानादन्यतरस्याम् । ६.२.१६९ ।
niṣṭhopamānādanyatarasyām | 6.2.169 ।
निष्ठोपमानात् & अन्यतरस्याम्
niṣṭhopamānāt & anyatarasyām

Adhyaya : 6

Padaha : 2

Sutra :   169

जातिकालसुखादिभ्योऽनाच्छादनात्‌ क्तोऽकृतमितप्रतिपन्नाः । ६.२.१७० ।
jātikālasukhādibhyo'nācchādanāt‌ kto'kṛtamitapratipannāḥ | 6.2.170 ।
जातिकालसुखादिभ्यः & अनाच्छादनात् & क्तः & अकृतमितप्रतिपन्नाः
jātikālasukhādibhyaḥ & anācchādanāt & ktaḥ & akṛtamitapratipannāḥ

Adhyaya : 6

Padaha : 2

Sutra :   170

वा जाते । ६.२.१७१ ।
vā jāte | 6.2.171 ।
वा & जाते
vā & jāte

Adhyaya : 6

Padaha : 2

Sutra :   171

नञ्सुभ्याम् । ६.२.१७२ ।
nañsubhyām | 6.2.172 ।
नञ्सुभ्याम्
nañsubhyām

Adhyaya : 6

Padaha : 2

Sutra :   172

कपि पूर्वम् । ६.२.१७३ ।
kapi pūrvam | 6.2.173 ।
कपि & पूर्वम्
kapi & pūrvam

Adhyaya : 6

Padaha : 2

Sutra :   173

ह्रस्वान्तेऽन्त्यात्‌ पूर्वम् । ६.२.१७४ ।
hrasvānte'ntyāt‌ pūrvam | 6.2.174 ।
ह्रस्वान्ते & अन्त्यात् & पूर्वम्
hrasvānte & antyāt & pūrvam

Adhyaya : 6

Padaha : 2

Sutra :   174

बहोर्नञ्वदुत्तरपदभूम्नि । ६.२.१७५ ।
bahornañvaduttarapadabhūmni | 6.2.175 ।
बहोः & नञ्वत् & उत्तरपदभूम्नि
bahoḥ & nañvat & uttarapadabhūmni

Adhyaya : 6

Padaha : 2

Sutra :   175

न गुणादयोऽवयवाः । ६.२.१७६ ।
na guṇādayo'vayavāḥ | 6.2.176 ।
न & गुणादयः & अवयवाः
na & guṇādayaḥ & avayavāḥ

Adhyaya : 6

Padaha : 2

Sutra :   176

उपसर्गात्‌ स्वाङ्गं ध्रुवमपर्शु । ६.२.१७७ ।
upasargāt‌ svāṅgaṃ dhruvamaparśu | 6.2.177 ।
उपसर्गात् & स्वाङ्गम् & ध्रुवम् & अपर्शु
upasargāt & svāṅgam & dhruvam & aparśu

Adhyaya : 6

Padaha : 2

Sutra :   177

वनं समासे । ६.२.१७८ ।
vanaṃ samāse | 6.2.178 ।
वनम् & समासे
vanam & samāse

Adhyaya : 6

Padaha : 2

Sutra :   178

अन्तः । ६.२.१७९ ।
antaḥ | 6.2.179 ।
अन्तः
antaḥ

Adhyaya : 6

Padaha : 2

Sutra :   179

अन्तश्च । ६.२.१८० ।
antaśca | 6.2.180 ।
अन्तः & च
antaḥ & ca

Adhyaya : 6

Padaha : 2

Sutra :   180

न निविभ्याम् । ६.२.१८१ ।
na nivibhyām | 6.2.181 ।
न & निविभ्याम्
na & nivibhyām

Adhyaya : 6

Padaha : 2

Sutra :   181

परेरभितोभाविमण्डलम् । ६.२.१८२ ।
parerabhitobhāvimaṇḍalam | 6.2.182 ।
परेः & अभितोभावि & मण्डलम्
pareḥ & abhitobhāvi & maṇḍalam

Adhyaya : 6

Padaha : 2

Sutra :   182

प्रादस्वाङ्गं संज्ञायाम् । ६.२.१८३ ।
prādasvāṅgaṃ saṃjñāyām | 6.2.183 ।
प्रात् & अस्वाङ्गम् & संज्ञायाम्
prāt & asvāṅgam & saṃjñāyām

Adhyaya : 6

Padaha : 2

Sutra :   183

निरुदकादीनि च । ६.२.१८४ ।
nirudakādīni ca | 6.2.184 ।
निरुदकादीनि & च
nirudakādīni & ca

Adhyaya : 6

Padaha : 2

Sutra :   184

अभेर्मुखम् । ६.२.१८५ ।
abhermukham | 6.2.185 ।
अभेः & मुखम्
abheḥ & mukham

Adhyaya : 6

Padaha : 2

Sutra :   185

अपाच्च । ६.२.१८६ ।
apācca | 6.2.186 ।
अपात् & च
apāt & ca

Adhyaya : 6

Padaha : 2

Sutra :   186

स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम च । ६.२.१८७ ।
sphigapūtavīṇā'ñjo'dhvakukṣisīranāmanāma ca | 6.2.187 ।
स्फिगपूतवीणाऽञ्जोध्वकुक्षिसीरनामनाम & च
sphigapūtavīṇā'ñjodhvakukṣisīranāmanāma & ca

Adhyaya : 6

Padaha : 2

Sutra :   187

अधेरुपरिस्थम् । ६.२.१८८ ।
adheruparistham | 6.2.188 ।
अधेः & उपरिस्थम्
adheḥ & uparistham

Adhyaya : 6

Padaha : 2

Sutra :   188

अनोरप्रधानकनीयसी । ६.२.१८९ ।
anorapradhānakanīyasī | 6.2.189 ।
अनोः & अप्रधानकनीयसी
anoḥ & apradhānakanīyasī

Adhyaya : 6

Padaha : 2

Sutra :   189

पुरुषश्चान्वादिष्टः । ६.२.१९० ।
puruṣaścānvādiṣṭaḥ | 6.2.190 ।
पुरुषः & च & अन्वादिष्टः
puruṣaḥ & ca & anvādiṣṭaḥ

Adhyaya : 6

Padaha : 2

Sutra :   190

अतेरकृत्पदे । ६.२.१९१ ।
aterakṛtpade | 6.2.191 ।
अतेः & अकृत्पदे
ateḥ & akṛtpade

Adhyaya : 6

Padaha : 2

Sutra :   191

नेरनिधाने । ६.२.१९२ ।
neranidhāne | 6.2.192 ।
नेः & अनिधाने
neḥ & anidhāne

Adhyaya : 6

Padaha : 2

Sutra :   192

प्रतेरंश्वादयस्तत्पुरुषे । ६.२.१९३ ।
prateraṃśvādayastatpuruṣe | 6.2.193 ।
प्रतेः & अंश्वादयः & तत्पुरुषे
prateḥ & aṃśvādayaḥ & tatpuruṣe

Adhyaya : 6

Padaha : 2

Sutra :   193

उपाद् द्व्यजजिनमगौरादयः । ६.२.१९४ ।
upād dvyajajinamagaurādayaḥ | 6.2.194 ।
उपात् & द्‍व्यजजिनम् & अगौरादयः
upāt & d‍vyajajinam & agaurādayaḥ

Adhyaya : 6

Padaha : 2

Sutra :   194

सोरवक्षेपणे । ६.२.१९५ ।
soravakṣepaṇe | 6.2.195 ।
सोः & अवक्षेपणे
soḥ & avakṣepaṇe

Adhyaya : 6

Padaha : 2

Sutra :   195

विभाषोत्पुच्छे । ६.२.१९६ ।
vibhāṣotpucche | 6.2.196 ।
विभाषा & उत्पुच्छे
vibhāṣā & utpucche

Adhyaya : 6

Padaha : 2

Sutra :   196

द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ । ६.२.१९७ ।
dvitribhyāṃ pāddanmūrdhasu bahuvrīhau | 6.2.197 ।
द्वित्रिभ्याम् & पाद्दन्मूर्धसु & बहुव्रीहौ
dvitribhyām & pāddanmūrdhasu & bahuvrīhau

Adhyaya : 6

Padaha : 2

Sutra :   197

सक्थं चाक्रान्तात्‌ । ६.२.१९८ ।
sakthaṃ cākrāntāt‌ | 6.2.198 ।
सक्थम् & च & अक्रान्तात्
saktham & ca & akrāntāt

Adhyaya : 6

Padaha : 2

Sutra :   198

परादिश्छन्दसि बहुलम् । ६.२.१९९ ।
parādiśchandasi bahulam | 6.2.199 ।
परादिः & छन्दसि & बहुलम्
parādiḥ & chandasi & bahulam

Adhyaya : 6

Padaha : 2

Sutra :   199

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In