| |
|

This overlay will guide you through the buttons:

अङ्गस्य । ६.४.१ ।
aṅgasya | 6.4.1 ।
aṅgasya | 6.4.1 .
aṅgasya &
हलः । ६.४.२ ।
halaḥ | 6.4.2 ।
halaḥ | 6.4.2 .
halaḥ &
नामि । ६.४.३ ।
nāmi | 6.4.3 ।
nāmi | 6.4.3 .
nāmi &
न तिसृचतसृ । ६.४.४ ।
na tisṛcatasṛ | 6.4.4 ।
na tisṛcatasṛ | 6.4.4 .
na & tisṛcatasṛ (luptaṣaṣṭhyantanirdeśaḥ)
छन्दस्युभयथा । ६.४.५ ।
chandasyubhayathā | 6.4.5 ।
chandasyubhayathā | 6.4.5 .
chandasi & ubhayathā &
नृ च । ६.४.६ ।
nṛ ca | 6.4.6 ।
nṛ ca | 6.4.6 .
nṛ (luptaṣaṣṭhyantanirdeśaḥ) ca &
नोपधायाः । ६.४.७ ।
nopadhāyāḥ | 6.4.7 ।
nopadhāyāḥ | 6.4.7 .
na (avibhaktyantaṃ padam) upadhāyāḥ &
सर्वनामस्थाने चासम्बुद्धौ । ६.४.८ ।
sarvanāmasthāne cāsambuddhau | 6.4.8 ।
sarvanāmasthāne cāsambuddhau | 6.4.8 .
sarvanāmasthāne & ca & asambuddhau &
वा षपूर्वस्य निगमे । ६.४.९ ।
vā ṣapūrvasya nigame | 6.4.9 ।
vā ṣapūrvasya nigame | 6.4.9 .
vā & ṣapūrvasya & nigame &
सान्तमहतः संयोगस्य । ६.४.१० ।
sāntamahataḥ saṃyogasya | 6.4.10 ।
sāntamahataḥ saṃyogasya | 6.4.10 .
sānta (luptaṣaṣṭhyantanirdeśaḥ) mahataḥ & saṃyogasya &
अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् । ६.४.११ ।
aptṛntṛcsvasṛnaptṛneṣṭṛtvaṣṭṛkṣattṛhotṛpotṛpraśāstṝṇām | 6.4.11 ।
aptṛntṛcsvasṛnaptṛneṣṭṛtvaṣṭṛkṣattṛhotṛpotṛpraśāstṝṇām | 6.4.11 .
aptṛntṛcsvasṛnaptṛneṣṭṛtvaṣṭṛkṣattṛhotṛpotṝpraśāstṝṇām &
इन्हन्पूषार्यम्णां शौ । ६.४.१२ ।
inhanpūṣāryamṇāṃ śau | 6.4.12 ।
inhanpūṣāryamṇāṃ śau | 6.4.12 .
inhanpūṣāryamṇām & śau &
सौ च । ६.४.१३ ।
sau ca | 6.4.13 ।
sau ca | 6.4.13 .
sau & ca &
अत्वसन्तस्य चाधातोः । ६.४.१४ ।
atvasantasya cādhātoḥ | 6.4.14 ।
atvasantasya cādhātoḥ | 6.4.14 .
atvasantasya & ca & adhātoḥ &
अनुनासिकस्य क्विझलोः क्ङिति । ६.४.१५ ।
anunāsikasya kvijhaloḥ kṅiti | 6.4.15 ।
anunāsikasya kvijhaloḥ kṅiti | 6.4.15 .
anunāsikasya & kvijhaloḥ & kṅiti &
अज्झनगमां सनि । ६.४.१६ ।
ajjhanagamāṃ sani | 6.4.16 ।
ajjhanagamāṃ sani | 6.4.16 .
ajjhanagamām & sani &
तनोतेर्विभाषा । ६.४.१७ ।
tanotervibhāṣā | 6.4.17 ।
tanotervibhāṣā | 6.4.17 .
tanoteḥ & vibhāṣā &
क्रमश्च क्त्वि । ६.४.१८ ।
kramaśca ktvi | 6.4.18 ।
kramaśca ktvi | 6.4.18 .
kramaḥ & ca & ktvi &
च्छ्वोः शूडनुनासिके च । ६.४.१९ ।
cchvoḥ śūḍanunāsike ca | 6.4.19 ।
cchvoḥ śūḍanunāsike ca | 6.4.19 .
cchvoḥ & śūṭh & anunāsike & ca &
ज्वरत्वरश्रिव्यविमवामुपधायाश्च । ६.४.२० ।
jvaratvaraśrivyavimavāmupadhāyāśca | 6.4.20 ।
jvaratvaraśrivyavimavāmupadhāyāśca | 6.4.20 .
jvaratvarasrivyavimavām & upadhāyāḥ & ca &
राल्लोपः । ६.४.२१ ।
rāllopaḥ | 6.4.21 ।
rāllopaḥ | 6.4.21 .
rāt & lopaḥ &
असिद्धवदत्राभात् । ६.४.२२ ।
asiddhavadatrābhāt | 6.4.22 ।
asiddhavadatrābhāt | 6.4.22 .
asiddhavat & atra & ā & bhāt &
श्नान्नलोपः । ६.४.२३ ।
śnānnalopaḥ | 6.4.23 ।
śnānnalopaḥ | 6.4.23 .
śnāt & nalopaḥ &
अनिदितां हल उपधायाः क्ङिति । ६.४.२४ ।
aniditāṃ hala upadhāyāḥ kṅiti | 6.4.24 ।
aniditāṃ hala upadhāyāḥ kṅiti | 6.4.24 .
aniditām & halaḥ & upadhāyāḥ & kṅiti &
दन्शसञ्जस्वञ्जां शपि । ६.४.२५ ।
danśasañjasvañjāṃ śapi | 6.4.25 ।
danśasañjasvañjāṃ śapi | 6.4.25 .
danśasañjasvañjām & śapi &
रञ्जेश्च । ६.४.२६ ।
rañjeśca | 6.4.26 ।
rañjeśca | 6.4.26 .
rañjeḥ & ca &
घञि च भावकरणयोः । ६.४.२७ ।
ghañi ca bhāvakaraṇayoḥ | 6.4.27 ।
ghañi ca bhāvakaraṇayoḥ | 6.4.27 .
ghañi & ca & bhāvakaraṇayoḥ &
स्यदो जवे । ६.४.२८ ।
syado jave | 6.4.28 ।
syado jave | 6.4.28 .
syadaḥ & jave &
अवोदैधौद्मप्रश्रथहिमश्रथाः । ६.४.२९ ।
avodaidhaudmapraśrathahimaśrathāḥ | 6.4.29 ।
avodaidhaudmapraśrathahimaśrathāḥ | 6.4.29 .
avodaidhaudmapraśrathahimaśrathāḥ &
नाञ्चेः पूजायाम् । ६.४.३० ।
nāñceḥ pūjāyām | 6.4.30 ।
nāñceḥ pūjāyām | 6.4.30 .
na & añceḥ & pūjāyām &
क्त्वि स्कन्दिस्यन्दोः । ६.४.३१ ।
ktvi skandisyandoḥ | 6.4.31 ।
ktvi skandisyandoḥ | 6.4.31 .
ktvi & skandisyandoḥ &
जान्तनशां विभाषा । ६.४.३२ ।
jāntanaśāṃ vibhāṣā | 6.4.32 ।
jāntanaśāṃ vibhāṣā | 6.4.32 .
jāntanaśām & vibhāṣā &
भञ्जेश्च चिणि । ६.४.३३ ।
bhañjeśca ciṇi | 6.4.33 ।
bhañjeśca ciṇi | 6.4.33 .
bhañjeḥ & ca & ciṇi &
शास इदङ्हलोः । ६.४.३४ ।
śāsa idaṅhaloḥ | 6.4.34 ।
śāsa idaṅhaloḥ | 6.4.34 .
śāsaḥ & it & aṅ‍haloḥ &
शा हौ । ६.४.३५ ।
śā hau | 6.4.35 ।
śā hau | 6.4.35 .
śā & hau &
हन्तेर्जः । ६.४.३६ ।
hanterjaḥ | 6.4.36 ।
hanterjaḥ | 6.4.36 .
hanteḥ & jaḥ &
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति । ६.४.३७ ।
anudāttopadeśavanatitanotyādīnāmanunāsikalopo jhali kṅiti | 6.4.37 ।
anudāttopadeśavanatitanotyādīnāmanunāsikalopo jhali kṅiti | 6.4.37 .
anudāttopadeśavanatitanotyādīnām & anunāsika (luptaṣaṣṭhyantanirdeśaḥ) lopaḥ & jhali & kṅiti &
वा ल्यपि । ६.४.३८ ।
vā lyapi | 6.4.38 ।
vā lyapi | 6.4.38 .
vā & lyapi &
न क्तिचि दीर्घश्च । ६.४.३९ ।
na ktici dīrghaśca | 6.4.39 ।
na ktici dīrghaśca | 6.4.39 .
na & ktici & dīrghaḥ & ca &
गमः क्वौ । ६.४.४० ।
gamaḥ kvau | 6.4.40 ।
gamaḥ kvau | 6.4.40 .
gamaḥ & kvau &
विड्वनोरनुनासिकस्यात् । ६.४.४१ ।
viḍvanoranunāsikasyāt | 6.4.41 ।
viḍvanoranunāsikasyāt | 6.4.41 .
viḍ‍vanoḥ & anunāsikasya & āt &
जनसनखनां सञ्झलोः । ६.४.४२ ।
janasanakhanāṃ sañjhaloḥ | 6.4.42 ।
janasanakhanāṃ sañjhaloḥ | 6.4.42 .
janasanakhanām & sañjhaloḥ &
ये विभाषा । ६.४.४३ ।
ye vibhāṣā | 6.4.43 ।
ye vibhāṣā | 6.4.43 .
ye & vibhāṣā &
तनोतेर्यकि । ६.४.४४ ।
tanoteryaki | 6.4.44 ।
tanoteryaki | 6.4.44 .
tanoteḥ & yaki &
सनः क्तिचि लोपश्चास्यान्यतरस्याम् । ६.४.४५ ।
sanaḥ ktici lopaścāsyānyatarasyām | 6.4.45 ।
sanaḥ ktici lopaścāsyānyatarasyām | 6.4.45 .
sanaḥ & ktici & lopaḥ & ca & asya & anyatarasyām &
आर्धधातुके । ६.४.४६ ।
ārdhadhātuke | 6.4.46 ।
ārdhadhātuke | 6.4.46 .
ārdhadhātuke &
भ्रस्जो रोपधयोः रमन्यतरस्याम् । ६.४.४७ ।
bhrasjo ropadhayoḥ ramanyatarasyām | 6.4.47 ।
bhrasjo ropadhayoḥ ramanyatarasyām | 6.4.47 .
bhrasjaḥ & ropadhayoḥ & ram & anyatarasyām
अतो लोपः । ६.४.४८ ।
ato lopaḥ | 6.4.48 ।
ato lopaḥ | 6.4.48 .
ataḥ & lopaḥ &
यस्य हलः । ६.४.४९ ।
yasya halaḥ | 6.4.49 ।
yasya halaḥ | 6.4.49 .
yasya & halaḥ &
क्यस्य विभाषा । ६.४.५० ।
kyasya vibhāṣā | 6.4.50 ।
kyasya vibhāṣā | 6.4.50 .
kyasya & vibhāṣā &
णेरनिटि । ६.४.५१ ।
ṇeraniṭi | 6.4.51 ।
ṇeraniṭi | 6.4.51 .
ṇeḥ & aniṭi &
निष्ठायां सेटि । ६.४.५२ ।
niṣṭhāyāṃ seṭi | 6.4.52 ।
niṣṭhāyāṃ seṭi | 6.4.52 .
niṣṭhāyām & seṭi &
जनिता मन्त्रे । ६.४.५३ ।
janitā mantre | 6.4.53 ।
janitā mantre | 6.4.53 .
janitā & mantre &
शमिता यज्ञे । ६.४.५४ ।
śamitā yajñe | 6.4.54 ।
śamitā yajñe | 6.4.54 .
śamitā & yajñe &
अयामन्ताल्वाय्येत्न्विष्णुषु । ६.४.५५ ।
ayāmantālvāyyetnviṣṇuṣu | 6.4.55 ।
ayāmantālvāyyetnviṣṇuṣu | 6.4.55 .
ay & āmantālvāyyetnviṣṇuṣu &
ल्यपि लघुपूर्वात् । ६.४.५६ ।
lyapi laghupūrvāt | 6.4.56 ।
lyapi laghupūrvāt | 6.4.56 .
lyapi & laghupūrvāt &
विभाषाऽऽपः । ६.४.५७ ।
vibhāṣā''paḥ | 6.4.57 ।
vibhāṣā''paḥ | 6.4.57 .
vibhāṣā & āpaḥ &
युप्लुवोर्दीर्घश्छन्दसि । ६.४.५८ ।
yupluvordīrghaśchandasi | 6.4.58 ।
yupluvordīrghaśchandasi | 6.4.58 .
yupluvoḥ & dīrghaḥ & chandasi &
क्षियः । ६.४.५९ ।
kṣiyaḥ | 6.4.59 ।
kṣiyaḥ | 6.4.59 .
kṣiyaḥ &
निष्ठायां अण्यदर्थे । ६.४.६० ।
niṣṭhāyāṃ aṇyadarthe | 6.4.60 ।
niṣṭhāyāṃ aṇyadarthe | 6.4.60 .
niṣṭhāyām & aṇyadarthe &
वाऽऽक्रोशदैन्ययोः । ६.४.६१ ।
vā''krośadainyayoḥ | 6.4.61 ।
vā''krośadainyayoḥ | 6.4.61 .
vā & ākrośadainyayoḥ &
स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च । ६.४.६२ ।
syasicsīyuṭtāsiṣu bhāvakarmaṇorupadeśe'jjhanagrahadṛśāṃ vā ciṇvadiṭ ca | 6.4.62 ।
syasicsīyuṭtāsiṣu bhāvakarmaṇorupadeśe'jjhanagrahadṛśāṃ vā ciṇvadiṭ ca | 6.4.62 .
syasicsīyuṭ‍tāsiṣu & bhāvakarmmaṇoḥ & upadeśe & ajjhanagrahadṛśām & vā & ciṇvat & iṭ & ca &
दीङो युडचि क्ङिति । ६.४.६३ ।
dīṅo yuḍaci kṅiti | 6.4.63 ।
dīṅo yuḍaci kṅiti | 6.4.63 .
dīṅaḥ & yuṭ & aci & kṅiti &
आतो लोप इटि च । ६.४.६४ ।
āto lopa iṭi ca | 6.4.64 ।
āto lopa iṭi ca | 6.4.64 .
ātaḥ & lopa & iṭi & ca &
ईद्यति । ६.४.६५ ।
īdyati | 6.4.65 ।
īdyati | 6.4.65 .
īt & yati &
घुमास्थागापाजहातिसां हलि । ६.४.६६ ।
ghumāsthāgāpājahātisāṃ hali | 6.4.66 ।
ghumāsthāgāpājahātisāṃ hali | 6.4.66 .
ghumāsthāgāpājahātisām & hali &
एर्लिङि । ६.४.६७ ।
erliṅi | 6.4.67 ।
erliṅi | 6.4.67 .
eḥ & liṅi &
वाऽन्यस्य संयोगादेः । ६.४.६८ ।
vā'nyasya saṃyogādeḥ | 6.4.68 ।
vā'nyasya saṃyogādeḥ | 6.4.68 .
vā & anyasya & saṃyogādeḥ &
न ल्यपि । ६.४.६९ ।
na lyapi | 6.4.69 ।
na lyapi | 6.4.69 .
na & lyapi &
मयतेरिदन्यतरस्याम् । ६.४.७० ।
mayateridanyatarasyām | 6.4.70 ।
mayateridanyatarasyām | 6.4.70 .
mayateḥ & it & anyatarasyām &
लुङ्लङ्लृङ्क्ष्वडुदात्तः । ६.४.७१ ।
luṅlaṅlṛṅkṣvaḍudāttaḥ | 6.4.71 ।
luṅlaṅlṛṅkṣvaḍudāttaḥ | 6.4.71 .
luṅlaṅlṛṅkṣv & aṭ & udāttaḥ &
आडजादीनाम् । ६.४.७२ ।
āḍajādīnām | 6.4.72 ।
āḍajādīnām | 6.4.72 .
āṭ & ajādīnām &
छन्दस्यपि दृश्यते । ६.४.७३ ।
chandasyapi dṛśyate | 6.4.73 ।
chandasyapi dṛśyate | 6.4.73 .
chandasi & api & dṛśyate (kriyāpadam)
न माङ्योगे । ६.४.७४ ।
na māṅyoge | 6.4.74 ।
na māṅyoge | 6.4.74 .
na & māṅyoge &
बहुलं छन्दस्यमाङ्योगेऽपि । ६.४.७५ ।
bahulaṃ chandasyamāṅyoge'pi | 6.4.75 ।
bahulaṃ chandasyamāṅyoge'pi | 6.4.75 .
bahulam & chandasi & amāṅyoge & api &
इरयो रे । ६.४.७६ ।
irayo re | 6.4.76 ।
irayo re | 6.4.76 .
irayoḥ & re (luptaprathamāntanirdeśaḥ)
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ । ६.४.७७ ।
aci śnudhātubhruvāṃ yvoriyaṅuvaṅau | 6.4.77 ।
aci śnudhātubhruvāṃ yvoriyaṅuvaṅau | 6.4.77 .
aci & śnudhātubhruvām & yvoḥ & iyaṅuvaṅau &
अभ्यासस्यासवर्णे । ६.४.७८ ।
abhyāsasyāsavarṇe | 6.4.78 ।
abhyāsasyāsavarṇe | 6.4.78 .
abhyāsasya & āsavarṇe &
स्त्रियाः । ६.४.७९ ।
striyāḥ | 6.4.79 ।
striyāḥ | 6.4.79 .
striyāḥ &
वाऽम्शसोः । ६.४.८० ।
vā'mśasoḥ | 6.4.80 ।
vā'mśasoḥ | 6.4.80 .
vā & amśasoḥ &
इणो यण् । ६.४.८१ ।
iṇo yaṇ | 6.4.81 ।
iṇo yaṇ | 6.4.81 .
iṇaḥ & yaṇ &
एरनेकाचोऽसंयोगपूर्वस्य । ६.४.८२ ।
eranekāco'saṃyogapūrvasya | 6.4.82 ।
eranekāco'saṃyogapūrvasya | 6.4.82 .
eḥ & anekācaḥ & asaṃyogapūrvasya &
ओः सुपि । ६.४.८३ ।
oḥ supi | 6.4.83 ।
oḥ supi | 6.4.83 .
oḥ & supi &
वर्षाभ्वश्च । ६.४.८४ ।
varṣābhvaśca | 6.4.84 ।
varṣābhvaśca | 6.4.84 .
varṣābhvaḥ & ca &
न भूसुधियोः । ६.४.८५ ।
na bhūsudhiyoḥ | 6.4.85 ।
na bhūsudhiyoḥ | 6.4.85 .
na & bhūsudhiyoḥ &
छन्दस्युभयथा । ६.४.८६ ।
chandasyubhayathā | 6.4.86 ।
chandasyubhayathā | 6.4.86 .
chandasi & ubhayathā &
हुश्नुवोः सार्वधातुके । ६.४.८७ ।
huśnuvoḥ sārvadhātuke | 6.4.87 ।
huśnuvoḥ sārvadhātuke | 6.4.87 .
huśnuvoḥ & sārvadhātuke &
भुवो वुग्लुङ्लिटोः । ६.४.८८ ।
bhuvo vugluṅliṭoḥ | 6.4.88 ।
bhuvo vugluṅliṭoḥ | 6.4.88 .
bhuvaḥ & vuk & luṅliṭoḥ &
ऊदुपधाया गोहः । ६.४.८९ ।
ūdupadhāyā gohaḥ | 6.4.89 ।
ūdupadhāyā gohaḥ | 6.4.89 .
ūt & upadhāyāḥ & gohaḥ &
दोषो णौ । ६.४.९० ।
doṣo ṇau | 6.4.90 ।
doṣo ṇau | 6.4.90 .
doṣaḥ & ṇau &
वा चित्तविरागे । ६.४.९१ ।
vā cittavirāge | 6.4.91 ।
vā cittavirāge | 6.4.91 .
vā & cittavirāge &
मितां ह्रस्वः । ६.४.९२ ।
mitāṃ hrasvaḥ | 6.4.92 ।
mitāṃ hrasvaḥ | 6.4.92 .
mitām & hrasvaḥ &
चिण्णमुलोर्दीर्घोऽन्यतरस्याम् । ६.४.९३ ।
ciṇṇamulordīrgho'nyatarasyām | 6.4.93 ।
ciṇṇamulordīrgho'nyatarasyām | 6.4.93 .
ciṇṇamuloḥ & dīrghaḥ & anyatarasyām &
खचि ह्रस्वः । ६.४.९४ ।
khaci hrasvaḥ | 6.4.94 ।
khaci hrasvaḥ | 6.4.94 .
khaci & hrasvaḥ &
ह्लादो निष्ठायाम् । ६.४.९५ ।
hlādo niṣṭhāyām | 6.4.95 ।
hlādo niṣṭhāyām | 6.4.95 .
hlādaḥ & niṣṭhāyām &
छादेर्घेऽद्व्युपसर्गस्य । ६.४.९६ ।
chāderghe'dvyupasargasya | 6.4.96 ।
chāderghe'dvyupasargasya | 6.4.96 .
chādeḥ & ghe & ad‍vyupasargasya &
इस्मन्त्रन्क्विषु च । ६.४.९७ ।
ismantrankviṣu ca | 6.4.97 ।
ismantrankviṣu ca | 6.4.97 .
ismantrankviṣu & ca &
गमहनजनखनघसां लोपः क्ङित्यनङि । ६.४.९८ ।
gamahanajanakhanaghasāṃ lopaḥ kṅityanaṅi | 6.4.98 ।
gamahanajanakhanaghasāṃ lopaḥ kṅityanaṅi | 6.4.98 .
gamahanajanakhanaghasām & lopaḥ & kṅiti & anaṅi &
तनिपत्योश्छन्दसि । ६.४.९९ ।
tanipatyośchandasi | 6.4.99 ।
tanipatyośchandasi | 6.4.99 .
tanipatyoḥ & chandasi &
घसिभसोर्हलि च । ६.४.१०० ।
ghasibhasorhali ca | 6.4.100 ।
ghasibhasorhali ca | 6.4.100 .
ghasibhasoḥ & hali & ca &
हुझल्भ्यो हेर्धिः । ६.४.१०१ ।
hujhalbhyo herdhiḥ | 6.4.101 ।
hujhalbhyo herdhiḥ | 6.4.101 .
hujhalbhyaḥ & heḥ & dhiḥ &
श्रुशृणुपॄकृवृभ्यश्छन्दसि । ६.४.१०२ ।
śruśṛṇupṝkṛvṛbhyaśchandasi | 6.4.102 ।
śruśṛṇupṝkṛvṛbhyaśchandasi | 6.4.102 .
śruśṛṇupṝkṛvṛbhyaḥ & chandasi &
अङितश्च । ६.४.१०३ ।
aṅitaśca | 6.4.103 ।
aṅitaśca | 6.4.103 .
aṅitaḥ & ca &
चिणो लुक् । ६.४.१०४ ।
ciṇo luk | 6.4.104 ।
ciṇo luk | 6.4.104 .
ciṇaḥ & luk &
अतो हेः । ६.४.१०५ ।
ato heḥ | 6.4.105 ।
ato heḥ | 6.4.105 .
ataḥ & heḥ &
उतश्च प्रत्ययादसंयोगपूर्वात् । ६.४.१०६ ।
utaśca pratyayādasaṃyogapūrvāt | 6.4.106 ।
utaśca pratyayādasaṃyogapūrvāt | 6.4.106 .
utaḥ & ca & pratyayāt & asaṃyogapūrvāt &
लोपश्चास्यान्यतरस्यां म्वोः । ६.४.१०७ ।
lopaścāsyānyatarasyāṃ mvoḥ | 6.4.107 ।
lopaścāsyānyatarasyāṃ mvoḥ | 6.4.107 .
lopaḥ & ca & asya & anyatarasyām & mvoḥ &
नित्यं करोतेः । ६.४.१०८ ।
nityaṃ karoteḥ | 6.4.108 ।
nityaṃ karoteḥ | 6.4.108 .
nityam & karoteḥ &
ये च । ६.४.१०९ ।
ye ca | 6.4.109 ।
ye ca | 6.4.109 .
ye & ca &
अत उत् सार्वधातुके । ६.४.११० ।
ata ut sārvadhātuke | 6.4.110 ।
ata ut sārvadhātuke | 6.4.110 .
ataḥ & ut & sārvadhātuke &
श्नसोरल्लोपः । ६.४.१११ ।
śnasorallopaḥ | 6.4.111 ।
śnasorallopaḥ | 6.4.111 .
śnasoḥ & allopaḥ &
श्नाऽभ्यस्तयोरातः । ६.४.११२ ।
śnā'bhyastayorātaḥ | 6.4.112 ।
śnā'bhyastayorātaḥ | 6.4.112 .
śnā'bhyastayoḥ & ātaḥ &
ई हल्यघोः । ६.४.११३ ।
ī halyaghoḥ | 6.4.113 ।
ī halyaghoḥ | 6.4.113 .
ī (luptaprathamāntanirdeśaḥ) hali & aghoḥ &
इद्दरिद्रस्य । ६.४.११४ ।
iddaridrasya | 6.4.114 ।
iddaridrasya | 6.4.114 .
it & daridrasya &
भियोऽन्यतरस्याम् । ६.४.११५ ।
bhiyo'nyatarasyām | 6.4.115 ।
bhiyo'nyatarasyām | 6.4.115 .
bhiyaḥ & anyatarasyām &
जहातेश्च । ६.४.११६ ।
jahāteśca | 6.4.116 ।
jahāteśca | 6.4.116 .
jahāteḥ & ca &
आ च हौ । ६.४.११७ ।
ā ca hau | 6.4.117 ।
ā ca hau | 6.4.117 .
ā (luptaprathamāntanirdeśaḥ) ca & hau &
लोपो यि । ६.४.११८ ।
lopo yi | 6.4.118 ।
lopo yi | 6.4.118 .
lopaḥ & yi &
घ्वसोरेद्धावभ्यासलोपश्च । ६.४.११९ ।
ghvasoreddhāvabhyāsalopaśca | 6.4.119 ।
ghvasoreddhāvabhyāsalopaśca | 6.4.119 .
ghvasoḥ & et & hau & abhyāsalopaḥ & ca &
अत एकहल्मध्येऽनादेशादेर्लिटि । ६.४.१२० ।
ata ekahalmadhye'nādeśāderliṭi | 6.4.120 ।
ata ekahalmadhye'nādeśāderliṭi | 6.4.120 .
ataḥ & ekahalmadhye & anādeśādeḥ & liṭi &
थलि च सेटि । ६.४.१२१ ।
thali ca seṭi | 6.4.121 ।
thali ca seṭi | 6.4.121 .
thali & ca & seṭi &
तॄफलभजत्रपश्च । ६.४.१२२ ।
tṝphalabhajatrapaśca | 6.4.122 ।
tṝphalabhajatrapaśca | 6.4.122 .
tṝphalabhajatrapaḥ & ca
राधो हिंसायाम् । ६.४.१२३ ।
rādho hiṃsāyām | 6.4.123 ।
rādho hiṃsāyām | 6.4.123 .
rādhaḥ & hiṃsāyām &
वा जॄभ्रमुत्रसाम् । ६.४.१२४ ।
vā jṝbhramutrasām | 6.4.124 ।
vā jṝbhramutrasām | 6.4.124 .
vā & jṝbhramutrasām &
फणां च सप्तानाम् । ६.४.१२५ ।
phaṇāṃ ca saptānām | 6.4.125 ।
phaṇāṃ ca saptānām | 6.4.125 .
phaṇām & ca & saptānām &
न शसददवादिगुणानाम् । ६.४.१२६ ।
na śasadadavādiguṇānām | 6.4.126 ।
na śasadadavādiguṇānām | 6.4.126 .
na & śasadadavādiguṇānām &
अर्वणस्त्रसावनञः । ६.४.१२७ ।
arvaṇastrasāvanañaḥ | 6.4.127 ।
arvaṇastrasāvanañaḥ | 6.4.127 .
arvaṇaḥ & tṛ (luptaprathamāntanirdeśaḥ) asau & avanañaḥ &
मघवा बहुलम् । ६.४.१२८ ।
maghavā bahulam | 6.4.128 ।
maghavā bahulam | 6.4.128 .
maghavā (subvyatyayenātra ṣaṣṭyarthe prathamā ) bahulam &
भस्य । ६.४.१२९ ।
bhasya | 6.4.129 ।
bhasya | 6.4.129 .
bhasya &
पादः पत् । ६.४.१३० ।
pādaḥ pat | 6.4.130 ।
pādaḥ pat | 6.4.130 .
pādaḥ & pat &
वसोः सम्प्रसारणम् । ६.४.१३१ ।
vasoḥ samprasāraṇam | 6.4.131 ।
vasoḥ samprasāraṇam | 6.4.131 .
vasoḥ & samprasāraṇam &
वाह ऊठ् । ६.४.१३२ ।
vāha ūṭh | 6.4.132 ।
vāha ūṭh | 6.4.132 .
vāhaḥ & ūṭh &
श्वयुवमघोनामतद्धिते । ६.४.१३३ ।
śvayuvamaghonāmataddhite | 6.4.133 ।
śvayuvamaghonāmataddhite | 6.4.133 .
śvayuvamaghonām & ataddhite &
अल्लोपोऽनः । ६.४.१३४ ।
allopo'naḥ | 6.4.134 ।
allopo'naḥ | 6.4.134 .
allopaḥ & anaḥ &
षपूर्वहन्धृतराज्ञामणि । ६.४.१३५ ।
ṣapūrvahandhṛtarājñāmaṇi | 6.4.135 ।
ṣapūrvahandhṛtarājñāmaṇi | 6.4.135 .
ṣapūrvahandhṛtarājñām & aṇi &
विभाषा ङिश्योः । ६.४.१३६ ।
vibhāṣā ṅiśyoḥ | 6.4.136 ।
vibhāṣā ṅiśyoḥ | 6.4.136 .
vibhāṣā & ṅiśyoḥ &
न संयोगाद्वमन्तात् । ६.४.१३७ ।
na saṃyogādvamantāt | 6.4.137 ।
na saṃyogādvamantāt | 6.4.137 .
na & saṃyogāt & vamāntāt &
अचः । ६.४.१३८ ।
acaḥ | 6.4.138 ।
acaḥ | 6.4.138 .
acaḥ &
उद ईत् । ६.४.१३९ ।
uda īt | 6.4.139 ।
uda īt | 6.4.139 .
udaḥ & īt &
आतो धातोः । ६.४.१४० ।
āto dhātoḥ | 6.4.140 ।
āto dhātoḥ | 6.4.140 .
ātaḥ & dhātoḥ &
मन्त्रेष्वाङ्यादेरात्मनः । ६.४.१४१ ।
mantreṣvāṅyāderātmanaḥ | 6.4.141 ।
mantreṣvāṅyāderātmanaḥ | 6.4.141 .
mantreṣu & āṅi & ādeḥ & ātmanaḥ &
ति विंशतेर्डिति । ६.४.१४२ ।
ti viṃśaterḍiti | 6.4.142 ।
ti viṃśaterḍiti | 6.4.142 .
ti (luptaṣaṣṭhyantanirdeśaḥ) viṃśateḥ & ḍiti &
टेः । ६.४.१४३ ।
ṭeḥ | 6.4.143 ।
ṭeḥ | 6.4.143 .
ṭeḥ &
नस्तद्धिते । ६.४.१४४ ।
nastaddhite | 6.4.144 ।
nastaddhite | 6.4.144 .
naḥ & taddhite &
अह्नष्टखोरेव । ६.४.१४५ ।
ahnaṣṭakhoreva | 6.4.145 ।
ahnaṣṭakhoreva | 6.4.145 .
ahnaḥ & ṭakhoḥ & eva &
ओर्गुणः । ६.४.१४६ ।
orguṇaḥ | 6.4.146 ।
orguṇaḥ | 6.4.146 .
oḥ & guṇaḥ &
ढे लोपोऽकद्र्वाः । ६.४.१४७ ।
ḍhe lopo'kadrvāḥ | 6.4.147 ।
ḍhe lopo'kadrvāḥ | 6.4.147 .
ḍhe & lopaḥ & akadr‍vāḥ &
यस्येति च । ६.४.१४८ ।
yasyeti ca | 6.4.148 ।
yasyeti ca | 6.4.148 .
yasya & īti & ca &
सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः । ६.४.१४९ ।
sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ | 6.4.149 ।
sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ | 6.4.149 .
sūryatiṣyāgastyamatsyānām & yaḥ & upadhāyāḥ &
हलस्तद्धितस्य । ६.४.१५० ।
halastaddhitasya | 6.4.150 ।
halastaddhitasya | 6.4.150 .
halaḥ & taddhitasya &
आपत्यस्य च तद्धितेऽनाति । ६.४.१५१ ।
āpatyasya ca taddhite'nāti | 6.4.151 ।
āpatyasya ca taddhite'nāti | 6.4.151 .
āpatyasya & ca & taddhite & anāti &
क्यच्व्योश्च । ६.४.१५२ ।
kyacvyośca | 6.4.152 ।
kyacvyośca | 6.4.152 .
kyacvyoḥ & ca &
बिल्वकादिभ्यश्छस्य लुक् । ६.४.१५३ ।
bilvakādibhyaśchasya luk | 6.4.153 ।
bilvakādibhyaśchasya luk | 6.4.153 .
bilvakādibhyaḥ & chasya & luk &
तुरिष्ठेमेयस्सु । ६.४.१५४ ।
turiṣṭhemeyassu | 6.4.154 ।
turiṣṭhemeyassu | 6.4.154 .
tuḥ & iṣṭhemeyassu &
टेः । ६.४.१५५ ।
ṭeḥ | 6.4.155 ।
ṭeḥ | 6.4.155 .
ṭeḥ &
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः । ६.४.१५६ ।
sthūladūrayuvahrasvakṣiprakṣudrāṇāṃ yaṇādiparaṃ pūrvasya ca guṇaḥ | 6.4.156 ।
sthūladūrayuvahrasvakṣiprakṣudrāṇāṃ yaṇādiparaṃ pūrvasya ca guṇaḥ | 6.4.156 .
sthūladūrayuvahrasvakṣiprakṣudrāṇām & yaṇādiparam & pūrvasya & ca & guṇaḥ &
प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः । ६.४.१५७ ।
priyasthirasphirorubahulaguruvṛddhatṛpradīrghavṛndārakāṇāṃ prasthasphavarbaṃhigarvarṣitrabdrāghivṛndāḥ | 6.4.157 ।
priyasthirasphirorubahulaguruvṛddhatṛpradīrghavṛndārakāṇāṃ prasthasphavarbaṃhigarvarṣitrabdrāghivṛndāḥ | 6.4.157 .
priyasthirasphirorubahulaguruvṛddhatṛpradīrghavṛndārakāṇām & prasthasphavarbaṃhigarvarṣitrabdrāghivṛndāḥ &
बहोर्लोपो भू च बहोः । ६.४.१५८ ।
bahorlopo bhū ca bahoḥ | 6.4.158 ।
bahorlopo bhū ca bahoḥ | 6.4.158 .
bahoḥ & lopaḥ & bhū (luptaprathamāntanirdeśaḥ) ca & bahoḥ &
इष्ठस्य यिट् च । ६.४.१५९ ।
iṣṭhasya yiṭ ca | 6.4.159 ।
iṣṭhasya yiṭ ca | 6.4.159 .
iṣṭhasya & yiṭ & ca &
ज्यादादीयसः । ६.४.१६० ।
jyādādīyasaḥ | 6.4.160 ।
jyādādīyasaḥ | 6.4.160 .
jyāt & āt & īyasaḥ &
र ऋतो हलादेर्लघोः । ६.४.१६१ ।
ra ṛto halāderlaghoḥ | 6.4.161 ।
ra ṛto halāderlaghoḥ | 6.4.161 .
raḥ & ṛtaḥ & halādeḥ & laghoḥ &
विभाषर्जोश्छन्दसि । ६.४.१६२ ।
vibhāṣarjośchandasi | 6.4.162 ।
vibhāṣarjośchandasi | 6.4.162 .
vibhāṣā & ṛjoḥ & chandasi &
प्रकृत्यैकाच् । ६.४.१६३ ।
prakṛtyaikāc | 6.4.163 ।
prakṛtyaikāc | 6.4.163 .
prakṛtyā & ekāc &
इनण्यनपत्ये । ६.४.१६४ ।
inaṇyanapatye | 6.4.164 ।
inaṇyanapatye | 6.4.164 .
in & aṇi & anapatye &
गाथिविदथिकेशिगणिपणिनश्च । ६.४.१६५ ।
gāthividathikeśigaṇipaṇinaśca | 6.4.165 ।
gāthividathikeśigaṇipaṇinaśca | 6.4.165 .
gāthividathikeśigaṇipaṇinaḥ & ca &
संयोगादिश्च । ६.४.१६६ ।
saṃyogādiśca | 6.4.166 ।
saṃyogādiśca | 6.4.166 .
saṃyogādiḥ & ca &
अन् । ६.४.१६७ ।
an | 6.4.167 ।
an | 6.4.167 .
an &
ये चाभावकर्मणोः । ६.४.१६८ ।
ye cābhāvakarmaṇoḥ | 6.4.168 ।
ye cābhāvakarmaṇoḥ | 6.4.168 .
ye & ca & abhāvakarmaṇoḥ &
आत्माध्वानौ खे । ६.४.१६९ ।
ātmādhvānau khe | 6.4.169 ।
ātmādhvānau khe | 6.4.169 .
ātmādhvānau & khe &
न मपूर्वोऽपत्येऽवर्मणः । ६.४.१७० ।
na mapūrvo'patye'varmaṇaḥ | 6.4.170 ।
na mapūrvo'patye'varmaṇaḥ | 6.4.170 .
na & mapūrvaḥ & apatye & avarmaṇaḥ &
ब्राह्मोअजातौ । ६.४.१७१ ।
brāhmoajātau | 6.4.171 ।
brāhmoajātau | 6.4.171 .
brāhmaḥ & ajātau &
कार्मस्ताच्छील्ये । ६.४.१७२ ।
kārmastācchīlye | 6.4.172 ।
kārmastācchīlye | 6.4.172 .
kārmmaḥ & tācchīlye &
औक्षमनपत्ये । ६.४.१७३ ।
aukṣamanapatye | 6.4.173 ।
aukṣamanapatye | 6.4.173 .
aukṣam & anapatye &
दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि । ६.४.१७४ ।
dāṇḍināyanahāstināyanātharvaṇikajaihmāśineyavāśināyanibhrauṇahatyadhaivatyasāravaikṣvākamaitreyahiraṇmayāni | 6.4.174 ।
dāṇḍināyanahāstināyanātharvaṇikajaihmāśineyavāśināyanibhrauṇahatyadhaivatyasāravaikṣvākamaitreyahiraṇmayāni | 6.4.174 .
dāṇḍināyanahāstināyanātharvaṇikajaihmāśineyavāśināyanibhrauṇahatyadhaivatyasāravaikṣvākamaitreyahiraṇmayāni
ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि । ६.४.१७५ ।
ṛtvyavāstvyavāstvamādhvīhiraṇyayāni cchandasi | 6.4.175 ।
ṛtvyavāstvyavāstvamādhvīhiraṇyayāni cchandasi | 6.4.175 .
ṛtvyavāstvyavāstvamādhvīhiraṇyayāni & chandasi &

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In