| |
|

This overlay will guide you through the buttons:

णौ चङ्युपधाया ह्रस्वः । ७.४.१ ।
ṇau caṅyupadhāyā hrasvaḥ | 7.4.1 ।
ṇau caṅyupadhāyā hrasvaḥ | 7.4.1 .
ṇau & caṅi & upadhāyāḥ & hrasvaḥ &
नाग्लोपिशास्वृदिताम् । ७.४.२ ।
nāglopiśāsvṛditām | 7.4.2 ।
nāglopiśāsvṛditām | 7.4.2 .
na & aglopiśāsvṛditām &
भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् । ७.४.३ ।
bhrājabhāsabhāṣadīpajīvamīlapīḍāmanyatarasyām | 7.4.3 ।
bhrājabhāsabhāṣadīpajīvamīlapīḍāmanyatarasyām | 7.4.3 .
bhrājabhāsabhāṣadīpajīvamīlapīḍām & anyatarasyām
लोपः पिबतेरीच्चाभ्यासस्य । ७.४.४ ।
lopaḥ pibaterīccābhyāsasya | 7.4.4 ।
lopaḥ pibaterīccābhyāsasya | 7.4.4 .
lopaḥ & pibateḥ & īt & ca & abhyāsasya &
तिष्ठतेरित् । ७.४.५ ।
tiṣṭhaterit | 7.4.5 ।
tiṣṭhaterit | 7.4.5 .
tiṣṭhateḥ & it &
जिघ्रतेर्वा । ७.४.६ ।
jighratervā | 7.4.6 ।
jighratervā | 7.4.6 .
jighrateḥ & vā &
उर्ऋत् । ७.४.७ ।
urṛt | 7.4.7 ।
urṛt | 7.4.7 .
uḥ & ṛt &
नित्यं छन्दसि । ७.४.८ ।
nityaṃ chandasi | 7.4.8 ।
nityaṃ chandasi | 7.4.8 .
nityam & chandasi &
दयतेर्दिगि लिटि । ७.४.९ ।
dayaterdigi liṭi | 7.4.9 ।
dayaterdigi liṭi | 7.4.9 .
dayateḥ & digi (luptaprathamāntanirdeśaḥ) liṭi &
ऋतश्च संयोगादेर्गुणः । ७.४.१० ।
ṛtaśca saṃyogāderguṇaḥ | 7.4.10 ।
ṛtaśca saṃyogāderguṇaḥ | 7.4.10 .
ṛtaḥ & ca & saṃyogādeḥ & guṇaḥ &
ऋच्छत्यॄताम् । ७.४.११ ।
ṛcchatyṝtām | 7.4.11 ।
ṛcchatyṝtām | 7.4.11 .
ṛcchatyṝtām &
शृदॄप्रां ह्रस्वो वा । ७.४.१२ ।
śṛdṝprāṃ hrasvo vā | 7.4.12 ।
śṛdṝprāṃ hrasvo vā | 7.4.12 .
śṝdṝprām & hrasvaḥ & vā &
केऽणः । ७.४.१३ ।
ke'ṇaḥ | 7.4.13 ।
ke'ṇaḥ | 7.4.13 .
ke & aṇaḥ &
न कपि । ७.४.१४ ।
na kapi | 7.4.14 ।
na kapi | 7.4.14 .
na & kapi &
आपोऽन्यतरस्याम् । ७.४.१५ ।
āpo'nyatarasyām | 7.4.15 ।
āpo'nyatarasyām | 7.4.15 .
āpaḥ & anyatarasyām &
ऋदृशोऽङि गुणः । ७.४.१६ ।
ṛdṛśo'ṅi guṇaḥ | 7.4.16 ।
ṛdṛśo'ṅi guṇaḥ | 7.4.16 .
ṛdṛśaḥ & aṅi & guṇaḥ
अस्यतेस्थुक् । ७.४.१७ ।
asyatesthuk | 7.4.17 ।
asyatesthuk | 7.4.17 .
asyateḥ & thuk &
श्वयतेरः । ७.४.१८ ।
śvayateraḥ | 7.4.18 ।
śvayateraḥ | 7.4.18 .
śvayateḥ & aḥ &
पतः पुम् । ७.४.१९ ।
pataḥ pum | 7.4.19 ।
pataḥ pum | 7.4.19 .
pataḥ & pum &
वच उम् । ७.४.२० ।
vaca um | 7.4.20 ।
vaca um | 7.4.20 .
vacaḥ & um &
शीङः सार्वधातुके गुणः । ७.४.२१ ।
śīṅaḥ sārvadhātuke guṇaḥ | 7.4.21 ।
śīṅaḥ sārvadhātuke guṇaḥ | 7.4.21 .
śīṅaḥ & sārvadhātuke & guṇaḥ &
अयङ् यि क्ङिति । ७.४.२२ ।
ayaṅ yi kṅiti | 7.4.22 ।
ayaṅ yi kṅiti | 7.4.22 .
ayaṅ & yi & kṅiti &
उपसर्गाद्ध्रस्व ऊहतेः । ७.४.२३ ।
upasargāddhrasva ūhateḥ | 7.4.23 ।
upasargāddhrasva ūhateḥ | 7.4.23 .
upasargāt & hrasvaḥ & ūhateḥ &
एतेर्लिङि । ७.४.२४ ।
eterliṅi | 7.4.24 ।
eterliṅi | 7.4.24 .
eteḥ & liṅi &
अकृत्सार्वधातुकयोर्दीर्घः । ७.४.२५ ।
akṛtsārvadhātukayordīrghaḥ | 7.4.25 ।
akṛtsārvadhātukayordīrghaḥ | 7.4.25 .
akṛtsārvadhātukayoḥ & dīrghaḥ &
च्वौ च । ७.४.२६ ।
cvau ca | 7.4.26 ।
cvau ca | 7.4.26 .
cvau & ca &
रीङ् ऋतः । ७.४.२७ ।
rīṅ ṛtaḥ | 7.4.27 ।
rīṅ ṛtaḥ | 7.4.27 .
rīṅ & ṛtaḥ &
रिङ् शयग्लिङ्क्षु । ७.४.२८ ।
riṅ śayagliṅkṣu | 7.4.28 ।
riṅ śayagliṅkṣu | 7.4.28 .
riṅ & śayagliṅ‍kṣu &
गुणोऽर्तिसंयोगाद्योः । ७.४.२९ ।
guṇo'rtisaṃyogādyoḥ | 7.4.29 ।
guṇo'rtisaṃyogādyoḥ | 7.4.29 .
guṇaḥ & artisaṃyogādyoḥ &
यङि च । ७.४.३० ।
yaṅi ca | 7.4.30 ।
yaṅi ca | 7.4.30 .
yaṅi & ca &
ई घ्राध्मोः । ७.४.३१ ।
ī ghrādhmoḥ | 7.4.31 ।
ī ghrādhmoḥ | 7.4.31 .
ī (luptaprathamāntanirdeśaḥ) ghrādhmoḥ
अस्य च्वौ । ७.४.३२ ।
asya cvau | 7.4.32 ।
asya cvau | 7.4.32 .
asya & cvau &
क्यचि च । ७.४.३३ ।
kyaci ca | 7.4.33 ।
kyaci ca | 7.4.33 .
kyaci & ca &
अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु । ७.४.३४ ।
aśanāyodanyadhanāyā bubhukṣāpipāsāgarddheṣu | 7.4.34 ।
aśanāyodanyadhanāyā bubhukṣāpipāsāgarddheṣu | 7.4.34 .
aśanāyodanyadhanāyā & bubhukṣāpipāsāgarddheṣu &
न च्छन्दस्यपुत्रस्य । ७.४.३५ ।
na cchandasyaputrasya | 7.4.35 ।
na cchandasyaputrasya | 7.4.35 .
na & chandasi & aputrasya &
दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति । ७.४.३६ ।
durasyurdraviṇasyurvṛṣaṇyatiriṣaṇyati | 7.4.36 ।
durasyurdraviṇasyurvṛṣaṇyatiriṣaṇyati | 7.4.36 .
durasyuḥ & draviṇasyuḥ & vṛṣaṇyati (kriyāpadam) riṣaṇyati (kriyāpadam)
अश्वाघस्यात् । ७.४.३७ ।
aśvāghasyāt | 7.4.37 ।
aśvāghasyāt | 7.4.37 .
aśvāghasya & āt &
देवसुम्नयोर्यजुषि काठके । ७.४.३८ ।
devasumnayoryajuṣi kāṭhake | 7.4.38 ।
devasumnayoryajuṣi kāṭhake | 7.4.38 .
devasumnayoḥ & yajuṣi & kāṭhake &
कव्यध्वरपृतनस्यर्चि लोपः । ७.४.३९ ।
kavyadhvarapṛtanasyarci lopaḥ | 7.4.39 ।
kavyadhvarapṛtanasyarci lopaḥ | 7.4.39 .
kavyadhvarapṛtanasya & ṛci & lopaḥ &
द्यतिस्यतिमास्थामित्ति किति । ७.४.४० ।
dyatisyatimāsthāmitti kiti | 7.4.40 ।
dyatisyatimāsthāmitti kiti | 7.4.40 .
dyatisyatimāsthām & it & ti & kiti &
शाछोरन्यतरस्याम् । ७.४.४१ ।
śāchoranyatarasyām | 7.4.41 ।
śāchoranyatarasyām | 7.4.41 .
śācchoḥ & anyatarasyām &
दधातेर्हिः । ७.४.४२ ।
dadhāterhiḥ | 7.4.42 ।
dadhāterhiḥ | 7.4.42 .
dadhāteḥ & hiḥ &
जहातेश्च क्त्वि । ७.४.४३ ।
jahāteśca ktvi | 7.4.43 ।
jahāteśca ktvi | 7.4.43 .
jahāteḥ & ca & ktvi &
विभाषा छन्दसि । ७.४.४४ ।
vibhāṣā chandasi | 7.4.44 ।
vibhāṣā chandasi | 7.4.44 .
vibhāṣā & chandasi &
सुधितवसुधितनेमधितधिष्वधिषीय च । ७.४.४५ ।
sudhitavasudhitanemadhitadhiṣvadhiṣīya ca | 7.4.45 ।
sudhitavasudhitanemadhitadhiṣvadhiṣīya ca | 7.4.45 .
sudhita (luptaprathamāntanirdeśaḥ) vasudhita (luptaprathamāntanirdeśaḥ) nemadhita (luptaprathamāntanirdeśaḥ) dhiṣva (kriyāpadam) dhiṣīya (kriyāpadam) ca &
दो दद् घोः । ७.४.४६ ।
do dad ghoḥ | 7.4.46 ।
do dad ghoḥ | 7.4.46 .
daḥ & dad & ghoḥ &
अच उपसर्गात्तः । ७.४.४७ ।
aca upasargāttaḥ | 7.4.47 ।
aca upasargāttaḥ | 7.4.47 .
acaḥ & upasargāt & taḥ
अपो भि । ७.४.४८ ।
apo bhi | 7.4.48 ।
apo bhi | 7.4.48 .
apaḥ & bhi &
सः स्यार्द्धधातुके । ७.४.४९ ।
saḥ syārddhadhātuke | 7.4.49 ।
saḥ syārddhadhātuke | 7.4.49 .
saḥ & si & ārddhadhātuke &
तासस्त्योर्लोपः । ७.४.५० ।
tāsastyorlopaḥ | 7.4.50 ।
tāsastyorlopaḥ | 7.4.50 .
tāsastyoḥ & lopaḥ &
रि च । ७.४.५१ ।
ri ca | 7.4.51 ।
ri ca | 7.4.51 .
ri & ca &
ह एति । ७.४.५२ ।
ha eti | 7.4.52 ।
ha eti | 7.4.52 .
haḥ & eti &
यीवर्णयोर्दीधीवेव्योः । ७.४.५३ ।
yīvarṇayordīdhīvevyoḥ | 7.4.53 ।
yīvarṇayordīdhīvevyoḥ | 7.4.53 .
yīvarṇayoḥ & dīdhīvevyoḥ &
सनि मीमाघुरभलभशकपतपदामच इस् । ७.४.५४ ।
sani mīmāghurabhalabhaśakapatapadāmaca is | 7.4.54 ।
sani mīmāghurabhalabhaśakapatapadāmaca is | 7.4.54 .
sani & mīmāghurabhalabhaśakapatapadāmaca & is &
आप्ज्ञप्यृधामीत् । ७.४.५५ ।
āpjñapyṛdhāmīt | 7.4.55 ।
āpjñapyṛdhāmīt | 7.4.55 .
āpjñapyṛdhām & īt &
दम्भ इच्च । ७.४.५६ ।
dambha icca | 7.4.56 ।
dambha icca | 7.4.56 .
dambhaḥ & it & ca &
मुचोऽकर्मकस्य गुणो वा । ७.४.५७ ।
muco'karmakasya guṇo vā | 7.4.57 ।
muco'karmakasya guṇo vā | 7.4.57 .
mucaḥ & akarmakasya & guṇaḥ & vā &
अत्र लोपोऽभ्यासस्य । ७.४.५८ ।
atra lopo'bhyāsasya | 7.4.58 ।
atra lopo'bhyāsasya | 7.4.58 .
atra & lopaḥ & abhyāsasya &
ह्रस्वः । ७.४.५९ ।
hrasvaḥ | 7.4.59 ।
hrasvaḥ | 7.4.59 .
hrasvaḥ &
हलादिः शेषः । ७.४.६० ।
halādiḥ śeṣaḥ | 7.4.60 ।
halādiḥ śeṣaḥ | 7.4.60 .
halādiḥ & śeṣaḥ &
शर्पूर्वाः खयः । ७.४.६१ ।
śarpūrvāḥ khayaḥ | 7.4.61 ।
śarpūrvāḥ khayaḥ | 7.4.61 .
śarpūrvāḥ & khayaḥ &
कुहोश्चुः । ७.४.६२ ।
kuhoścuḥ | 7.4.62 ।
kuhoścuḥ | 7.4.62 .
kuhoḥ & cuḥ &
न कवतेर्यङि । ७.४.६३ ।
na kavateryaṅi | 7.4.63 ।
na kavateryaṅi | 7.4.63 .
na & kavateḥ & yaṅi &
कृषेश्छन्दसि । ७.४.६४ ।
kṛṣeśchandasi | 7.4.64 ।
kṛṣeśchandasi | 7.4.64 .
kṛṣeḥ & chandasi &
दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीति च । ७.४.६५ ।
dādhartidardhartidardharṣibobhūtutetikte'larṣyāpanīphaṇatsaṃsaniṣyadatkarikratkanikradadbharibhraddavidhvatodavidyutattaritrataḥsarīsṛpataṃvarīvṛjanmarmṛjyāganīgantīti ca | 7.4.65 ।
dādhartidardhartidardharṣibobhūtutetikte'larṣyāpanīphaṇatsaṃsaniṣyadatkarikratkanikradadbharibhraddavidhvatodavidyutattaritrataḥsarīsṛpataṃvarīvṛjanmarmṛjyāganīgantīti ca | 7.4.65 .
dādharti & dardharti & dardharṣi & bobhūtu & tetikte & alarṣi & āpanīphaṇat & saṃsaniṣyadat & karikrat & kanikradat & bharibhrat & davidhvataḥ & davidyutat & taritrataḥ & sarīsṛpatam & varīvṛjat & marmṛjya & āganīganti & iti & ca &
उरत् । ७.४.६६ ।
urat | 7.4.66 ।
urat | 7.4.66 .
uḥ & at &
द्युतिस्वाप्योः सम्प्रसारणम् । ७.४.६७ ।
dyutisvāpyoḥ samprasāraṇam | 7.4.67 ।
dyutisvāpyoḥ samprasāraṇam | 7.4.67 .
dyutisvāpyoḥ & samprasāraṇam &
व्यथो लिटि । ७.४.६८ ।
vyatho liṭi | 7.4.68 ।
vyatho liṭi | 7.4.68 .
vyathaḥ & liṭi &
दीर्घ इणः किति । ७.४.६९ ।
dīrgha iṇaḥ kiti | 7.4.69 ।
dīrgha iṇaḥ kiti | 7.4.69 .
dīrghaḥ & iṇaḥ & kiti &
अत आदेः । ७.४.७० ।
ata ādeḥ | 7.4.70 ।
ata ādeḥ | 7.4.70 .
ataḥ & ādeḥ &
तस्मान्नुड् द्विहलः । ७.४.७१ ।
tasmānnuḍ dvihalaḥ | 7.4.71 ।
tasmānnuḍ dvihalaḥ | 7.4.71 .
tasmāt & nuṭ & dvihalaḥ &
अश्नोतेश्च । ७.४.७२ ।
aśnoteśca | 7.4.72 ।
aśnoteśca | 7.4.72 .
aśnoteḥ & ca &
भवतेरः । ७.४.७३ ।
bhavateraḥ | 7.4.73 ।
bhavateraḥ | 7.4.73 .
bhavateḥ & aḥ &
ससूवेति निगमे । ७.४.७४ ।
sasūveti nigame | 7.4.74 ।
sasūveti nigame | 7.4.74 .
sasūva (kriyāpadam) iti & nigame &
निजां त्रयाणां गुणः श्लौ । ७.४.७५ ।
nijāṃ trayāṇāṃ guṇaḥ ślau | 7.4.75 ।
nijāṃ trayāṇāṃ guṇaḥ ślau | 7.4.75 .
nijām & trayāṇām & guṇaḥ & ślau &
भृञामित् । ७.४.७६ ।
bhṛñāmit | 7.4.76 ।
bhṛñāmit | 7.4.76 .
bhṛñām & it
अर्तिपिपर्त्योश्च । ७.४.७७ ।
artipipartyośca | 7.4.77 ।
artipipartyośca | 7.4.77 .
artipipartyoḥ & ca &
बहुलं छन्दसि । ७.४.७८ ।
bahulaṃ chandasi | 7.4.78 ।
bahulaṃ chandasi | 7.4.78 .
bahulam & chandasi &
सन्यतः । ७.४.७९ ।
sanyataḥ | 7.4.79 ।
sanyataḥ | 7.4.79 .
sani & ataḥ &
ओः पुयण्ज्यपरे । ७.४.८० ।
oḥ puyaṇjyapare | 7.4.80 ।
oḥ puyaṇjyapare | 7.4.80 .
oḥ & puyaṇji & apare &
स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा । ७.४.८१ ।
sravatiśṛṇotidravatipravatiplavaticyavatīnāṃ vā | 7.4.81 ।
sravatiśṛṇotidravatipravatiplavaticyavatīnāṃ vā | 7.4.81 .
sravatiśṛṇotidravatipravatiplavaticyavatīnām & vā &
गुणो यङ्लुकोः । ७.४.८२ ।
guṇo yaṅlukoḥ | 7.4.82 ।
guṇo yaṅlukoḥ | 7.4.82 .
guṇaḥ & yaṅlukoḥ &
दीर्घोऽकितः । ७.४.८३ ।
dīrgho'kitaḥ | 7.4.83 ।
dīrgho'kitaḥ | 7.4.83 .
dīrghaḥ & akitaḥ &
नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् । ७.४.८४ ।
nīgvañcusraṃsudhvaṃsubhraṃsukasapatapadaskandām | 7.4.84 ।
nīgvañcusraṃsudhvaṃsubhraṃsukasapatapadaskandām | 7.4.84 .
nīk & vañcusraṃsudhvaṃsubhraṃsukasapatapadaskandām &
नुगतोऽनुनासिकान्तस्य । ७.४.८५ ।
nugato'nunāsikāntasya | 7.4.85 ।
nugato'nunāsikāntasya | 7.4.85 .
nuk & ataḥ & anunāsikāntasya &
जपजभदहदशभञ्जपशां च । ७.४.८६ ।
japajabhadahadaśabhañjapaśāṃ ca | 7.4.86 ।
japajabhadahadaśabhañjapaśāṃ ca | 7.4.86 .
japajabhadahadaśabhañjapaśām & ca &
चरफलोश्च । ७.४.८७ ।
caraphalośca | 7.4.87 ।
caraphalośca | 7.4.87 .
caraphaloḥ & ca &
उत् परस्यातः । ७.४.८८ ।
ut parasyātaḥ | 7.4.88 ।
ut parasyātaḥ | 7.4.88 .
ut & parasya & ataḥ &
ति च । ७.४.८९ ।
ti ca | 7.4.89 ।
ti ca | 7.4.89 .
ti & ca &
रीगृदुपधस्य च । ७.४.९० ।
rīgṛdupadhasya ca | 7.4.90 ।
rīgṛdupadhasya ca | 7.4.90 .
rīk & ṛdupadhasya & ca &
रुग्रिकौ च लुकि । ७.४.९१ ।
rugrikau ca luki | 7.4.91 ।
rugrikau ca luki | 7.4.91 .
rugrikau & ca & luki &
ऋतश्च । ७.४.९२ ।
ṛtaśca | 7.4.92 ।
ṛtaśca | 7.4.92 .
ṛtaḥ & ca &
सन्वल्लघुनि चङ्परेऽनग्लोपे । ७.४.९३ ।
sanvallaghuni caṅpare'naglope | 7.4.93 ।
sanvallaghuni caṅpare'naglope | 7.4.93 .
sanvat & laghuni & caṅ‍pare & anaglope &
दीर्घो लघोः । ७.४.९४ ।
dīrgho laghoḥ | 7.4.94 ।
dīrgho laghoḥ | 7.4.94 .
dīrghaḥ & laghoḥ &
अत् स्मृदृत्वरप्रथम्रदस्तॄस्पशाम् । ७.४.९५ ।
at smṛdṛtvaraprathamradastṝspaśām | 7.4.95 ।
at smṛdṛtvaraprathamradastṝspaśām | 7.4.95 .
at & smṛdṛtvaraprathamradastṝspaśām &
विभाषा वेष्टिचेष्ट्योः । ७.४.९६ ।
vibhāṣā veṣṭiceṣṭyoḥ | 7.4.96 ।
vibhāṣā veṣṭiceṣṭyoḥ | 7.4.96 .
vibhāṣā & veṣṭiceṣṭyoḥ &
ई च गणः । ७.४.९७ ।
ī ca gaṇaḥ | 7.4.97 ।
ī ca gaṇaḥ | 7.4.97 .
ī (luptaprathamāntanirdeśaḥ) ca & gaṇaḥ &

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In