Bhagavata Purana

Adhyaya - 1

Description of Manvantaras

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीराजोवाच।
स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छ्रुतः । यत्र विश्वसृजां सर्गो मनूनन्यान्वदस्व नः १ ।
svāyambhuvasyeha guro vaṃśo'yaṃ vistarācchrutaḥ | yatra viśvasṛjāṃ sargo manūnanyānvadasva naḥ 1 |

Adhyaya:    1

Shloka :    1

मन्वन्तरे हरेर्जन्म कर्माणि च महीयसः । गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम् २ ।
manvantare harerjanma karmāṇi ca mahīyasaḥ | gṛṇanti kavayo brahmaṃstāni no vada śṛṇvatām 2 |

Adhyaya:    1

Shloka :    2

यद्यस्मिन्नन्तरे ब्रह्मन्भगवान्विश्वभावनः । कृतवान्कुरुते कर्ता ह्यतीतेऽनागतेऽद्य वा ३ ।
yadyasminnantare brahmanbhagavānviśvabhāvanaḥ | kṛtavānkurute kartā hyatīte'nāgate'dya vā 3 |

Adhyaya:    1

Shloka :    3

श्रीऋषिरुवाच । मनवोऽस्मिन्व्यतीताः षट्कल्पे स्वायम्भुवादयः ।
śrīṛṣiruvāca | manavo'sminvyatītāḥ ṣaṭkalpe svāyambhuvādayaḥ |

Adhyaya:    1

Shloka :    4

मनवोऽस्मिन्व्यतीताः षट्कल्पे स्वायम्भुवादयः । आद्यस्ते कथितो यत्र देवादीनां च सम्भवः ४ ।
manavo'sminvyatītāḥ ṣaṭkalpe svāyambhuvādayaḥ | ādyaste kathito yatra devādīnāṃ ca sambhavaḥ 4 |

Adhyaya:    1

Shloka :    5

आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः । धर्मज्ञानोपदेशार्थं भगवान्पुत्रतां गतः ५ ।
ākūtyāṃ devahūtyāṃ ca duhitrostasya vai manoḥ | dharmajñānopadeśārthaṃ bhagavānputratāṃ gataḥ 5 |

Adhyaya:    1

Shloka :    6

कृतं पुरा भगवतः कपिलस्यानुवर्णितम् । आख्यास्ये भगवान्यज्ञो यच्चकार कुरूद्वह ६ ।
kṛtaṃ purā bhagavataḥ kapilasyānuvarṇitam | ākhyāsye bhagavānyajño yaccakāra kurūdvaha 6 |

Adhyaya:    1

Shloka :    7

विरक्तः कामभोगेषु शतरूपापतिः प्रभुः । विसृज्य राज्यं तपसे सभार्यो वनमाविशत् ७ ।
viraktaḥ kāmabhogeṣu śatarūpāpatiḥ prabhuḥ | visṛjya rājyaṃ tapase sabhāryo vanamāviśat 7 |

Adhyaya:    1

Shloka :    8

सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् । तप्यमानस्तपो घोरमिदमन्वाह भारत ८ ।
sunandāyāṃ varṣaśataṃ padaikena bhuvaṃ spṛśan | tapyamānastapo ghoramidamanvāha bhārata 8 |

Adhyaya:    1

Shloka :    9

श्रीमनुरुवाच।
येन चेतयते विश्वं विश्वं चेतयते न यम् । यो जागर्ति शयानेऽस्मिन्नायं तं वेद वेद सः ९ ।
yena cetayate viśvaṃ viśvaṃ cetayate na yam | yo jāgarti śayāne'sminnāyaṃ taṃ veda veda saḥ 9 |

Adhyaya:    1

Shloka :    10

आत्मावास्यमिदं विश्वं यत्किञ्चिज्जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् १० ।
ātmāvāsyamidaṃ viśvaṃ yatkiñcijjagatyāṃ jagat | tena tyaktena bhuñjīthā mā gṛdhaḥ kasya sviddhanam 10 |

Adhyaya:    1

Shloka :    11

यं पश्यति न पश्यन्तं चक्षुर्यस्य न रिष्यति । तं भूतनिलयं देवं सुपर्णमुपधावत ११ ।
yaṃ paśyati na paśyantaṃ cakṣuryasya na riṣyati | taṃ bhūtanilayaṃ devaṃ suparṇamupadhāvata 11 |

Adhyaya:    1

Shloka :    12

न यस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः । विश्वस्यामूनि यद्यस्माद्विश्वं च तदृतं महत् १२ ।
na yasyādyantau madhyaṃ ca svaḥ paro nāntaraṃ bahiḥ | viśvasyāmūni yadyasmādviśvaṃ ca tadṛtaṃ mahat 12 |

Adhyaya:    1

Shloka :    13

स विश्वकायः पुरुहूतईशः सत्यः स्वयंज्योतिरजः पुराणः । धत्तेऽस्य जन्माद्यजयात्मशक्त्या तां विद्ययोदस्य निरीह आस्ते १३ ।
sa viśvakāyaḥ puruhūtaīśaḥ satyaḥ svayaṃjyotirajaḥ purāṇaḥ | dhatte'sya janmādyajayātmaśaktyā tāṃ vidyayodasya nirīha āste 13 |

Adhyaya:    1

Shloka :    14

अथाग्रे ऋषयः कर्माणीहन्तेऽकर्महेतवे । ईहमानो हि पुरुषः प्रायोऽनीहां प्रपद्यते १४ ।
athāgre ṛṣayaḥ karmāṇīhante'karmahetave | īhamāno hi puruṣaḥ prāyo'nīhāṃ prapadyate 14 |

Adhyaya:    1

Shloka :    15

ईहते भगवानीशो न हि तत्र विसज्जते । आत्मलाभेन पूर्णार्थो नावसीदन्ति येऽनु तम् १५ ।
īhate bhagavānīśo na hi tatra visajjate | ātmalābhena pūrṇārtho nāvasīdanti ye'nu tam 15 |

Adhyaya:    1

Shloka :    16

तमीहमानं निरहङ्कृतं बुधं निराशिषं पूर्णमनन्यचोदितम् । नॄन्शिक्षयन्तं निजवर्त्मसंस्थितं प्रभुं प्रपद्येऽखिलधर्मभावनम् १६ ।
tamīhamānaṃ nirahaṅkṛtaṃ budhaṃ nirāśiṣaṃ pūrṇamananyacoditam | nṝnśikṣayantaṃ nijavartmasaṃsthitaṃ prabhuṃ prapadye'khiladharmabhāvanam 16 |

Adhyaya:    1

Shloka :    17

श्रीशुक उवाच।
इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् । दृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन्क्षुधा १७ ।
iti mantropaniṣadaṃ vyāharantaṃ samāhitam | dṛṣṭvāsurā yātudhānā jagdhumabhyadravankṣudhā 17 |

Adhyaya:    1

Shloka :    18

तांस्तथावसितान्वीक्ष्य यज्ञः सर्वगतो हरिः । यामैः परिवृतो देवैर्हत्वाशासत्त्रिविष्टपम् १८ ।
tāṃstathāvasitānvīkṣya yajñaḥ sarvagato hariḥ | yāmaiḥ parivṛto devairhatvāśāsattriviṣṭapam 18 |

Adhyaya:    1

Shloka :    19

स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतोऽभवत् । द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्य चात्मजाः १९ ।
svārociṣo dvitīyastu manuragneḥ suto'bhavat | dyumatsuṣeṇarociṣmatpramukhāstasya cātmajāḥ 19 |

Adhyaya:    1

Shloka :    20

तत्रेन्द्रो रोचनस्त्वासीद्देवाश्च तुषितादयः । ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः २० ।
tatrendro rocanastvāsīddevāśca tuṣitādayaḥ | ūrjastambhādayaḥ sapta ṛṣayo brahmavādinaḥ 20 |

Adhyaya:    1

Shloka :    21

ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्यभूत् । तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुतः २१ ।
ṛṣestu vedaśirasastuṣitā nāma patnyabhūt | tasyāṃ jajñe tato devo vibhurityabhiviśrutaḥ 21 |

Adhyaya:    1

Shloka :    22

अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः । अन्वशिक्षन्व्रतं तस्य कौमारब्रह्मचारिणः २२ ।
aṣṭāśītisahasrāṇi munayo ye dhṛtavratāḥ | anvaśikṣanvrataṃ tasya kaumārabrahmacāriṇaḥ 22 |

Adhyaya:    1

Shloka :    23

तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः । पवनः सृञ्जयो यज्ञ होत्राद्यास्तत्सुता नृप २३ ।
tṛtīya uttamo nāma priyavratasuto manuḥ | pavanaḥ sṛñjayo yajña hotrādyāstatsutā nṛpa 23 |

Adhyaya:    1

Shloka :    24

वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः । सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् २४ ।
vasiṣṭhatanayāḥ sapta ṛṣayaḥ pramadādayaḥ | satyā vedaśrutā bhadrā devā indrastu satyajit 24 |

Adhyaya:    1

Shloka :    25

धर्मस्य सूनृतायां तु भगवान्पुरुषोत्तमः । सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह २५ ।
dharmasya sūnṛtāyāṃ tu bhagavānpuruṣottamaḥ | satyasena iti khyāto jātaḥ satyavrataiḥ saha 25 |

Adhyaya:    1

Shloka :    26

सोऽनृतव्रतदुःशीलानसतो यक्षराक्षसान् । भूतद्रुहो भूतगणांश्चावधीत्सत्यजित्सखः २६ ।
so'nṛtavrataduḥśīlānasato yakṣarākṣasān | bhūtadruho bhūtagaṇāṃścāvadhītsatyajitsakhaḥ 26 |

Adhyaya:    1

Shloka :    27

चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः । पृथुः ख्यातिर्नरः केतुरित्याद्या दश तत्सुताः २७ ।
caturtha uttamabhrātā manurnāmnā ca tāmasaḥ | pṛthuḥ khyātirnaraḥ keturityādyā daśa tatsutāḥ 27 |

Adhyaya:    1

Shloka :    28

सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः । ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे २८ ।
satyakā harayo vīrā devāstriśikha īśvaraḥ | jyotirdhāmādayaḥ sapta ṛṣayastāmase'ntare 28 |

Adhyaya:    1

Shloka :    29

देवा वैधृतयो नाम विधृतेस्तनया नृप । नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा २९ ।
devā vaidhṛtayo nāma vidhṛtestanayā nṛpa | naṣṭāḥ kālena yairvedā vidhṛtāḥ svena tejasā 29 |

Adhyaya:    1

Shloka :    30

तत्रापि जज्ञे भगवान्हरिण्यां हरिमेधसः । हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात् ३० ।
tatrāpi jajñe bhagavānhariṇyāṃ harimedhasaḥ | harirityāhṛto yena gajendro mocito grahāt 30 |

Adhyaya:    1

Shloka :    31

श्रीराजोवाच।
बादरायण एतत्ते श्रोतुमिच्छामहे वयम् । हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् ३१ ।
bādarāyaṇa etatte śrotumicchāmahe vayam | hariryathā gajapatiṃ grāhagrastamamūmucat 31 |

Adhyaya:    1

Shloka :    32

तत्कथासु महत्पुण्यं धन्यं स्वस्त्ययनं शुभम् । यत्र यत्रोत्तमश्लोको भगवान्गीयते हरिः ३२ ।
tatkathāsu mahatpuṇyaṃ dhanyaṃ svastyayanaṃ śubham | yatra yatrottamaśloko bhagavāngīyate hariḥ 32 |

Adhyaya:    1

Shloka :    33

श्रीसूत उवाच।
परीक्षितैवं स तु बादरायणिः प्रायोपविष्टेन कथासु चोदितः । उवाच विप्राः प्रतिनन्द्य पार्थिवं मुदा मुनीनां सदसि स्म शृण्वताम् ३३ ।
parīkṣitaivaṃ sa tu bādarāyaṇiḥ prāyopaviṣṭena kathāsu coditaḥ | uvāca viprāḥ pratinandya pārthivaṃ mudā munīnāṃ sadasi sma śṛṇvatām 33 |

Adhyaya:    1

Shloka :    34

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मन्वन्तरानुचरिते प्रथमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmaṣṭamaskandhe manvantarānucarite prathamo'dhyāyaḥ |

Adhyaya:    1

Shloka :    35

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In