Bhagavata Purana

Adhyaya - 11

End of the Battle between Gods and Asurasa at Narada's Mediation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच।
अथो सुराः प्रत्युपलब्धचेतसः परस्य पुंसः परयानुकम्पया । जघ्नुर्भृशं शक्रसमीरणादयस्तांस्तान्रणे यैरभिसंहताः पुरा १ ।
atho surāḥ pratyupalabdhacetasaḥ parasya puṃsaḥ parayānukampayā | jaghnurbhṛśaṃ śakrasamīraṇādayastāṃstānraṇe yairabhisaṃhatāḥ purā 1 |

Adhyaya:    11

Shloka :    1

वैरोचनाय संरब्धो भगवान्पाकशासनः । उदयच्छद्यदा वज्रं प्रजा हा हेति चुक्रुशुः २ ।
vairocanāya saṃrabdho bhagavānpākaśāsanaḥ | udayacchadyadā vajraṃ prajā hā heti cukruśuḥ 2 |

Adhyaya:    11

Shloka :    2

वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरःस्थितम् । मनस्विनं सुसम्पन्नं विचरन्तं महामृधे ३ ।
vajrapāṇistamāhedaṃ tiraskṛtya puraḥsthitam | manasvinaṃ susampannaṃ vicarantaṃ mahāmṛdhe 3 |

Adhyaya:    11

Shloka :    3

नटवन्मूढ मायाभिर्मायेशान्नो जिगीषसि । जित्वा बालान्निबद्धाक्षान्नटो हरति तद्धनम् ४ ।
naṭavanmūḍha māyābhirmāyeśānno jigīṣasi | jitvā bālānnibaddhākṣānnaṭo harati taddhanam 4 |

Adhyaya:    11

Shloka :    4

आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् । तान्दस्यून्विधुनोम्यज्ञान्पूर्वस्माच्च पदादधः ५ ।
ārurukṣanti māyābhirutsisṛpsanti ye divam | tāndasyūnvidhunomyajñānpūrvasmācca padādadhaḥ 5 |

Adhyaya:    11

Shloka :    5

सोऽहं दुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा । शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह ६ ।
so'haṃ durmāyinaste'dya vajreṇa śataparvaṇā | śiro hariṣye mandātmanghaṭasva jñātibhiḥ saha 6 |

Adhyaya:    11

Shloka :    6

श्रीबलिरुवाच।
सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम् । कीर्तिर्जयोऽजयो मृत्युः सर्वेषां स्युरनुक्रमात् ७ ।
saṅgrāme vartamānānāṃ kālacoditakarmaṇām | kīrtirjayo'jayo mṛtyuḥ sarveṣāṃ syuranukramāt 7 |

Adhyaya:    11

Shloka :    7

तदिदं कालरशनं जगत्पश्यन्ति सूरयः । न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः ८ ।
tadidaṃ kālaraśanaṃ jagatpaśyanti sūrayaḥ | na hṛṣyanti na śocanti tatra yūyamapaṇḍitāḥ 8 |

Adhyaya:    11

Shloka :    8

न वयं मन्यमानानामात्मानं तत्र साधनम् । गिरो वः साधुशोच्यानां गृह्णीमो मर्मताडनाः ९ ।
na vayaṃ manyamānānāmātmānaṃ tatra sādhanam | giro vaḥ sādhuśocyānāṃ gṛhṇīmo marmatāḍanāḥ 9 |

Adhyaya:    11

Shloka :    9

श्रीशुक उवाच।
इत्याक्षिप्य विभुं वीरो नाराचैर्वीरमर्दनः । आकर्णपूर्णैरहनदाक्षेपैराह तं पुनः १० ।
ityākṣipya vibhuṃ vīro nārācairvīramardanaḥ | ākarṇapūrṇairahanadākṣepairāha taṃ punaḥ 10 |

Adhyaya:    11

Shloka :    10

एवं निराकृतो देवो वैरिणा तथ्यवादिना । नामृष्यत्तदधिक्षेपं तोत्राहत इव द्विपः ११ ।
evaṃ nirākṛto devo vairiṇā tathyavādinā | nāmṛṣyattadadhikṣepaṃ totrāhata iva dvipaḥ 11 |

Adhyaya:    11

Shloka :    11

प्राहरत्कुलिशं तस्मा अमोघं परमर्दनः । सयानो न्यपतद्भूमौ छिन्नपक्ष इवाचलः १२ ।
prāharatkuliśaṃ tasmā amoghaṃ paramardanaḥ | sayāno nyapatadbhūmau chinnapakṣa ivācalaḥ 12 |

Adhyaya:    11

Shloka :    12

सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत् । अभ्ययात्सौहृदं सख्युर्हतस्यापि समाचरन् १३ ।
sakhāyaṃ patitaṃ dṛṣṭvā jambho balisakhaḥ suhṛt | abhyayātsauhṛdaṃ sakhyurhatasyāpi samācaran 13 |

Adhyaya:    11

Shloka :    13

स सिंहवाह आसाद्य गदामुद्यम्य रंहसा । जत्रावताडयच्छक्रं गजं च सुमहाबलः १४ ।
sa siṃhavāha āsādya gadāmudyamya raṃhasā | jatrāvatāḍayacchakraṃ gajaṃ ca sumahābalaḥ 14 |

Adhyaya:    11

Shloka :    14

गदाप्रहारव्यथितो भृशं विह्वलितो गजः । जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ १५ ।
gadāprahāravyathito bhṛśaṃ vihvalito gajaḥ | jānubhyāṃ dharaṇīṃ spṛṣṭvā kaśmalaṃ paramaṃ yayau 15 |

Adhyaya:    11

Shloka :    15

ततो रथो मातलिना हरिभिर्दशशतैर्वृतः । आनीतो द्विपमुत्सृज्य रथमारुरुहे विभुः १६ मातलि उपरि टिप्पणी ।
tato ratho mātalinā haribhirdaśaśatairvṛtaḥ | ānīto dvipamutsṛjya rathamāruruhe vibhuḥ 16 mātali upari ṭippaṇī |

Adhyaya:    11

Shloka :    16

तस्य तत्पूजयन्कर्म यन्तुर्दानवसत्तमः । शूलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे १७ ।
tasya tatpūjayankarma yanturdānavasattamaḥ | śūlena jvalatā taṃ tu smayamāno'hananmṛdhe 17 |

Adhyaya:    11

Shloka :    17

सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलिः । इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच्छिरः १८ ।
sehe rujaṃ sudurmarṣāṃ sattvamālambya mātaliḥ | indro jambhasya saṅkruddho vajreṇāpāharacchiraḥ 18 |

Adhyaya:    11

Shloka :    18

जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः । नमुचिश्च बलः पाकस्तत्रापेतुस्त्वरान्विताः १९ ।
jambhaṃ śrutvā hataṃ tasya jñātayo nāradādṛṣeḥ | namuciśca balaḥ pākastatrāpetustvarānvitāḥ 19 |

Adhyaya:    11

Shloka :    19

वचोभिः परुषैरिन्द्र मर्दयन्तोऽस्य मर्मसु । शरैरवाकिरन्मेघा धाराभिरिव पर्वतम् २० ।
vacobhiḥ paruṣairindra mardayanto'sya marmasu | śarairavākiranmeghā dhārābhiriva parvatam 20 |

Adhyaya:    11

Shloka :    20

हरीन्दशशतान्याजौ हर्यश्वस्य बलः शरैः । तावद्भिरर्दयामास युगपल्लघुहस्तवान् २१ ।
harīndaśaśatānyājau haryaśvasya balaḥ śaraiḥ | tāvadbhirardayāmāsa yugapallaghuhastavān 21 |

Adhyaya:    11

Shloka :    21

शताभ्यां मातलिं पाको रथं सावयवं पृथक् । सकृत्सन्धानमोक्षेण तदद्भुतमभूद्रणे २२ ।
śatābhyāṃ mātaliṃ pāko rathaṃ sāvayavaṃ pṛthak | sakṛtsandhānamokṣeṇa tadadbhutamabhūdraṇe 22 |

Adhyaya:    11

Shloka :    22

नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः । आहत्य व्यनदत्सङ्ख्ये सतोय इव तोयदः २३ ।
namuciḥ pañcadaśabhiḥ svarṇapuṅkhairmaheṣubhiḥ | āhatya vyanadatsaṅkhye satoya iva toyadaḥ 23 |

Adhyaya:    11

Shloka :    23

सर्वतः शरकूटेन शक्रं सरथसारथिम् । छादयामासुरसुराः प्रावृट्सूर्यमिवाम्बुदाः २४ ।
sarvataḥ śarakūṭena śakraṃ sarathasārathim | chādayāmāsurasurāḥ prāvṛṭsūryamivāmbudāḥ 24 |

Adhyaya:    11

Shloka :    24

अलक्षयन्तस्तमतीव विह्वला विचुक्रुशुर्देवगणाः सहानुगाः । अनायकाः शत्रुबलेन निर्जिता वणिक्पथा भिन्ननवो यथार्णवे २५ ।
alakṣayantastamatīva vihvalā vicukruśurdevagaṇāḥ sahānugāḥ | anāyakāḥ śatrubalena nirjitā vaṇikpathā bhinnanavo yathārṇave 25 |

Adhyaya:    11

Shloka :    25

ततस्तुराषाडिषुबद्धञ्जराद्विनिर्गतः साश्वरथध्वजाग्रणीः । बभौ दिशः खं पृथिवीं च रोचयन्स्वतेजसा सूर्य इव क्षपात्यये २६ ।
tatasturāṣāḍiṣubaddhañjarādvinirgataḥ sāśvarathadhvajāgraṇīḥ | babhau diśaḥ khaṃ pṛthivīṃ ca rocayansvatejasā sūrya iva kṣapātyaye 26 |

Adhyaya:    11

Shloka :    26

निरीक्ष्य पृतनां देवः परैरभ्यर्दितां रणे । उदयच्छद्रि पुं हन्तुं वज्रं वज्रधरो रुषा २७ ।
nirīkṣya pṛtanāṃ devaḥ parairabhyarditāṃ raṇe | udayacchadri puṃ hantuṃ vajraṃ vajradharo ruṣā 27 |

Adhyaya:    11

Shloka :    27

स तेनैवाष्टधारेण शिरसी बलपाकयोः । ज्ञातीनां पश्यतां राजन्जहार जनयन्भयम् २८ ।
sa tenaivāṣṭadhāreṇa śirasī balapākayoḥ | jñātīnāṃ paśyatāṃ rājanjahāra janayanbhayam 28 |

Adhyaya:    11

Shloka :    28

नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः । जिघांसुरिन्द्रं नृपते चकार परमोद्यमम् २९ ।
namucistadvadhaṃ dṛṣṭvā śokāmarṣaruṣānvitaḥ | jighāṃsurindraṃ nṛpate cakāra paramodyamam 29 |

Adhyaya:    11

Shloka :    29

अश्मसारमयं शूलं घण्टावद्धेमभूषणम् । प्रगृह्याभ्यद्र वत्क्रुद्धो हतोऽसीति वितर्जयन् । प्राहिणोद्देवराजाय निनदन्मृगराडिव ३० ।
aśmasāramayaṃ śūlaṃ ghaṇṭāvaddhemabhūṣaṇam | pragṛhyābhyadra vatkruddho hato'sīti vitarjayan | prāhiṇoddevarājāya ninadanmṛgarāḍiva 30 |

Adhyaya:    11

Shloka :    30

तदापतद्गगनतले महाजवं विचिच्छिदे हरिरिषुभिः सहस्रधा । तमाहनन्नृप कुलिशेन कन्धरे रुषान्वितस्त्रिदशपतिः शिरो हरन् ३१ ।
tadāpatadgaganatale mahājavaṃ vicicchide haririṣubhiḥ sahasradhā | tamāhanannṛpa kuliśena kandhare ruṣānvitastridaśapatiḥ śiro haran 31 |

Adhyaya:    11

Shloka :    31

न तस्य हि त्वचमपि वज्र ऊर्जितो बिभेद यः सुरपतिनौजसेरितः । तदद्भुतं परमतिवीर्यवृत्रभित्तिरस्कृतो नमुचिशिरोधरत्वचा ३२ ।
na tasya hi tvacamapi vajra ūrjito bibheda yaḥ surapatinaujaseritaḥ | tadadbhutaṃ paramativīryavṛtrabhittiraskṛto namuciśirodharatvacā 32 |

Adhyaya:    11

Shloka :    32

तस्मादिन्द्रो ऽबिभेच्छत्रोर्वज्रः प्रतिहतो यतः । किमिदं दैवयोगेन भूतं लोकविमोहनम् ३३ ।
tasmādindro 'bibhecchatrorvajraḥ pratihato yataḥ | kimidaṃ daivayogena bhūtaṃ lokavimohanam 33 |

Adhyaya:    11

Shloka :    33

येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये । कृतो निविशतां भारैः पतत्त्रैः पततां भुवि ३४ ।
yena me pūrvamadrīṇāṃ pakṣacchedaḥ prajātyaye | kṛto niviśatāṃ bhāraiḥ patattraiḥ patatāṃ bhuvi 34 |

Adhyaya:    11

Shloka :    34

तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः । अन्ये चापि बलोपेताः सर्वास्त्रैरक्षतत्वचः ३५ ।
tapaḥsāramayaṃ tvāṣṭraṃ vṛtro yena vipāṭitaḥ | anye cāpi balopetāḥ sarvāstrairakṣatatvacaḥ 35 |

Adhyaya:    11

Shloka :    35

सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके । नाहं तदाददे दण्डं ब्रह्मतेजोऽप्यकारणम् ३६ ।
so'yaṃ pratihato vajro mayā mukto'sure'lpake | nāhaṃ tadādade daṇḍaṃ brahmatejo'pyakāraṇam 36 |

Adhyaya:    11

Shloka :    36

इति शक्रं विषीदन्तमाह वागशरीरिणी । नायं शुष्कैरथो नाद्रैर्वधमर्हति दानवः ३७ ।
iti śakraṃ viṣīdantamāha vāgaśarīriṇī | nāyaṃ śuṣkairatho nādrairvadhamarhati dānavaḥ 37 |

Adhyaya:    11

Shloka :    37

मयास्मै यद्वरो दत्तो मृत्युर्नैवार्द्र शुष्कयोः । अतोऽन्यश्चिन्तनीयस्ते उपायो मघवन्रिपोः ३८ ।
mayāsmai yadvaro datto mṛtyurnaivārdra śuṣkayoḥ | ato'nyaścintanīyaste upāyo maghavanripoḥ 38 |

Adhyaya:    11

Shloka :    38

तां दैवीं गिरमाकर्ण्य मघवान्सुसमाहितः । ध्यायन्फेनमथापश्यदुपायमुभयात्मकम् ३९ ।
tāṃ daivīṃ giramākarṇya maghavānsusamāhitaḥ | dhyāyanphenamathāpaśyadupāyamubhayātmakam 39 |

Adhyaya:    11

Shloka :    39

न शुष्केण न चाद्रेर्ण जहार नमुचेः शिरः । तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन्विभुम् ४० ।
na śuṣkeṇa na cādrerṇa jahāra namuceḥ śiraḥ | taṃ tuṣṭuvurmunigaṇā mālyaiścāvākiranvibhum 40 |

Adhyaya:    11

Shloka :    40

गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू । देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा ४१ ।
gandharvamukhyau jagaturviśvāvasuparāvasū | devadundubhayo nedurnartakyo nanṛturmudā 41 |

Adhyaya:    11

Shloka :    41

अन्येऽप्येवं प्रतिद्वन्द्वान्वाय्वग्निवरुणादयः । सूदयामासुरसुरान्मृगान्केसरिणो यथा ४२ ।
anye'pyevaṃ pratidvandvānvāyvagnivaruṇādayaḥ | sūdayāmāsurasurānmṛgānkesariṇo yathā 42 |

Adhyaya:    11

Shloka :    42

ब्रह्मणा प्रेषितो देवान्देवर्षिर्नारदो नृप । वारयामास विबुधान्दृष्ट्वा दानवसङ्क्षयम् ४३ ।
brahmaṇā preṣito devāndevarṣirnārado nṛpa | vārayāmāsa vibudhāndṛṣṭvā dānavasaṅkṣayam 43 |

Adhyaya:    11

Shloka :    43

श्रीनारद उवाच।
भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयैः । श्रिया समेधिताः सर्व उपारमत विग्रहात् ४४ ।
bhavadbhiramṛtaṃ prāptaṃ nārāyaṇabhujāśrayaiḥ | śriyā samedhitāḥ sarva upāramata vigrahāt 44 |

Adhyaya:    11

Shloka :    44

श्रीशुक उवाच।
संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः । उपगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम् ४५ ।
saṃyamya manyusaṃrambhaṃ mānayanto munervacaḥ | upagīyamānānucarairyayuḥ sarve triviṣṭapam 45 |

Adhyaya:    11

Shloka :    45

येऽवशिष्टा रणे तस्मिन्नारदानुमतेन ते । बलिं विपन्नमादाय अस्तं गिरिमुपागमन् ४६ ।
ye'vaśiṣṭā raṇe tasminnāradānumatena te | baliṃ vipannamādāya astaṃ girimupāgaman 46 |

Adhyaya:    11

Shloka :    46

तत्राविनष्टावयवान्विद्यमानशिरोधरान् । उशना जीवयामास संजीवन्या स्वविद्यया ४७ ।
tatrāvinaṣṭāvayavānvidyamānaśirodharān | uśanā jīvayāmāsa saṃjīvanyā svavidyayā 47 |

Adhyaya:    11

Shloka :    47

बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः । पराजितोऽपि नाखिद्यल्लोकतत्त्वविचक्षणः ४८ ।
baliścośanasā spṛṣṭaḥ pratyāpannendriyasmṛtiḥ | parājito'pi nākhidyallokatattvavicakṣaṇaḥ 48 |

Adhyaya:    11

Shloka :    48

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे देवासुरसंग्रामे एकादशोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmaṣṭamaskandhe devāsurasaṃgrāme ekādaśo'dhyāyaḥ|

Adhyaya:    11

Shloka :    49

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In