श्रीशुक उवाच - (अनुष्टुप्)
एवं विप्रकृतो राजन् बलिर्भगवतासुरः । भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वचः ॥ १ ॥
evaṃ viprakṛto rājan balirbhagavatāsuraḥ | bhidyamāno'pyabhinnātmā pratyāhāviklavaṃ vacaḥ || 1 ||
श्रीबलिरुवाच -
यद्युत्तमश्लोक भवान्ममेरितं वचो व्यलीकं सुरवर्य मन्यते । करोम्यृतं तन्न भवेत्प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥ २ ॥
yadyuttamaśloka bhavānmameritaṃ vaco vyalīkaṃ suravarya manyate | karomyṛtaṃ tanna bhavetpralambhanaṃ padaṃ tṛtīyaṃ kuru śīrṣṇi me nijam || 2 ||
बिभेमि नाहं निरयात् पदच्युतो न पाशबन्धाद्व्यसनाद् दुरत्ययात् । नैवार्थकृच्छ्राद्भवतो विनिग्रहाद् असाधुवादाद्भृशमुद्विजे यथा ॥ ३ ॥
bibhemi nāhaṃ nirayāt padacyuto na pāśabandhādvyasanād duratyayāt | naivārthakṛcchrādbhavato vinigrahād asādhuvādādbhṛśamudvije yathā || 3 ||
(अनुष्टुप्)
पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् । यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥ ४ ॥
puṃsāṃ ślāghyatamaṃ manye daṇḍamarhattamārpitam | yaṃ na mātā pitā bhrātā suhṛdaścādiśanti hi || 4 ||
त्वं नूनमसुराणां नः परोक्षः परमो गुरुः । यो नोऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् ॥ ५ ॥
tvaṃ nūnamasurāṇāṃ naḥ parokṣaḥ paramo guruḥ | yo no'nekamadāndhānāṃ vibhraṃśaṃ cakṣurādiśat || 5 ||
यस्मिन् वैरानुबन्धेन व्यूढेन विबुधेतराः । बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः ॥ ६ ॥
yasmin vairānubandhena vyūḍhena vibudhetarāḥ | bahavo lebhire siddhiṃ yāmu haikāntayoginaḥ || 6 ||
तेनाहं निगृहीतोऽस्मि भवता भूरिकर्मणा । बद्धश्च वारुणैः पाशैः नातिव्रीडे न च व्यथे ॥ ७ ॥
tenāhaṃ nigṛhīto'smi bhavatā bhūrikarmaṇā | baddhaśca vāruṇaiḥ pāśaiḥ nātivrīḍe na ca vyathe || 7 ||
पितामहो मे भवदीयसम्मतः प्रह्राद आविष्कृतसाधुवादः । भवद्विपक्षेण विचित्रवैशसं संप्रापितस्त्वं परमः स्वपित्रा ॥ ८ ॥
pitāmaho me bhavadīyasammataḥ prahrāda āviṣkṛtasādhuvādaḥ | bhavadvipakṣeṇa vicitravaiśasaṃ saṃprāpitastvaṃ paramaḥ svapitrā || 8 ||
किमात्मनानेन जहाति योऽन्ततः किं रिक्थहारैः स्वजनाख्यदस्युभिः । किं जायया संसृतिहेतुभूतया मर्त्यस्य गेहैः किमिहायुषो व्ययः ॥ ९ ॥
kimātmanānena jahāti yo'ntataḥ kiṃ rikthahāraiḥ svajanākhyadasyubhiḥ | kiṃ jāyayā saṃsṛtihetubhūtayā martyasya gehaiḥ kimihāyuṣo vyayaḥ || 9 ||
इत्थं स निश्चित्य पितामहो महान् अगाधबोधो भवतः पादपद्मम् । ध्रुवं प्रपेदे ह्यकुतोभयं जनाद् भीतः स्वपक्षक्षपणस्य सत्तम ॥ १० ॥
itthaṃ sa niścitya pitāmaho mahān agādhabodho bhavataḥ pādapadmam | dhruvaṃ prapede hyakutobhayaṃ janād bhītaḥ svapakṣakṣapaṇasya sattama || 10 ||
अथाहमप्यात्मरिपोस्तवान्तिकं दैवेन नीतः प्रसभं त्याजितश्रीः । इदं कृतान्तान्तिकवर्ति जीवितं ययाध्रुवं स्तब्धमतिर्न बुध्यते ॥ ११ ॥
athāhamapyātmaripostavāntikaṃ daivena nītaḥ prasabhaṃ tyājitaśrīḥ | idaṃ kṛtāntāntikavarti jīvitaṃ yayādhruvaṃ stabdhamatirna budhyate || 11 ||
तस्येत्थं भाषमाणस्य प्रह्रादो भगवत्प्रियः । आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः ॥ १२ ॥
tasyetthaṃ bhāṣamāṇasya prahrādo bhagavatpriyaḥ | ājagāma kuruśreṣṭha rākāpatirivotthitaḥ || 12 ||
तमिन्द्रसेनः स्वपितामहं श्रिया विराजमानं नलिनायतेक्षणम् । प्रांशुं पिशंगांबरमञ्जनत्विषं प्रलंबबाहुं शुभगर्षभमैक्षत ॥ १३ ॥
tamindrasenaḥ svapitāmahaṃ śriyā virājamānaṃ nalināyatekṣaṇam | prāṃśuṃ piśaṃgāṃbaramañjanatviṣaṃ pralaṃbabāhuṃ śubhagarṣabhamaikṣata || 13 ||
तस्मै बलिर्वारुणपाशयन्त्रितः समर्हणं नोपजहार पूर्ववत् । ननाम मूर्ध्नाश्रुविलोललोचनः सव्रीडनीचीनमुखो बभूव ह ॥ १४ ॥
tasmai balirvāruṇapāśayantritaḥ samarhaṇaṃ nopajahāra pūrvavat | nanāma mūrdhnāśruvilolalocanaḥ savrīḍanīcīnamukho babhūva ha || 14 ||
स तत्र हासीनमुदीक्ष्य सत्पतिं हरिं सुनन्दाद्यनुगैरुपासितम् । उपेत्य भूमौ शिरसा महामना ननाम मूर्ध्ना पुलकाश्रुविक्लवः ॥ १५ ॥
sa tatra hāsīnamudīkṣya satpatiṃ hariṃ sunandādyanugairupāsitam | upetya bhūmau śirasā mahāmanā nanāma mūrdhnā pulakāśruviklavaḥ || 15 ||
श्रीप्रह्राद उवाच -
त्वयैव दत्तं पदमैन्द्रमूर्जितं हृतं तदेवाद्य तथैव शोभनम् । मन्ये महानस्य कृतो ह्यनुग्रहो विभ्रंशितो यच्छ्रिय आत्ममोहनात् ॥ १६ ॥
tvayaiva dattaṃ padamaindramūrjitaṃ hṛtaṃ tadevādya tathaiva śobhanam | manye mahānasya kṛto hyanugraho vibhraṃśito yacchriya ātmamohanāt || 16 ||
यया हि विद्वानपि मुह्यते यतः तत् को विचष्टे गतिमात्मनो यथा । तस्मै नमस्ते जगदीश्वराय वै नारायणायाखिललोकसाक्षिणे ॥ १७ ॥
yayā hi vidvānapi muhyate yataḥ tat ko vicaṣṭe gatimātmano yathā | tasmai namaste jagadīśvarāya vai nārāyaṇāyākhilalokasākṣiṇe || 17 ||
तस्यानुश्रृवतो राजन् प्रह्रादस्य कृताञ्जलेः । हिरण्यगर्भो भगवान् उवाच मधुसूदनम् ॥ १८ ॥
tasyānuśrṛvato rājan prahrādasya kṛtāñjaleḥ | hiraṇyagarbho bhagavān uvāca madhusūdanam || 18 ||
बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला । प्राञ्जलिः प्रणतोपेन्द्रं बभाषेऽवांमुखी नृप ॥ १९ ॥
baddhaṃ vīkṣya patiṃ sādhvī tatpatnī bhayavihvalā | prāñjaliḥ praṇatopendraṃ babhāṣe'vāṃmukhī nṛpa || 19 ||
श्रीविन्ध्यावलिरुवाच -
क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युः । कर्तुः प्रभोस्तव किमस्यत आवहन्ति त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः ॥ २० ॥
krīḍārthamātmana idaṃ trijagatkṛtaṃ te svāmyaṃ tu tatra kudhiyo'para īśa kuryuḥ | kartuḥ prabhostava kimasyata āvahanti tyaktahriyastvadavaropitakartṛvādāḥ || 20 ||
श्रीब्रह्मोवाच - (अनुष्टुप्)
भूतभावन भूतेश देवदेव जगन्मय । मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् ॥ २१ ॥
bhūtabhāvana bhūteśa devadeva jaganmaya | muñcainaṃ hṛtasarvasvaṃ nāyamarhati nigraham || 21 ||
कृत्स्ना तेऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये । निवेदितं च सर्वस्वं आत्माविक्लवया धिया ॥ २२ ॥
kṛtsnā te'nena dattā bhūrlokāḥ karmārjitāśca ye | niveditaṃ ca sarvasvaṃ ātmāviklavayā dhiyā || 22 ||
यत्पादयोरशठधीः सलिलं प्रदाय दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् । अप्युत्तमां गतिमसौ भजते त्रिलोकीं दाश्वानविक्लवमनाः कथमार्तिमृच्छेत् ॥ २३ ॥
yatpādayoraśaṭhadhīḥ salilaṃ pradāya dūrvāṅkurairapi vidhāya satīṃ saparyām | apyuttamāṃ gatimasau bhajate trilokīṃ dāśvānaviklavamanāḥ kathamārtimṛcchet || 23 ||
श्रीभगवानुवाच - (अनुष्टुप्)
ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्यहम् । यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते ॥ २४ ॥
brahman yamanugṛhṇāmi tadviśo vidhunomyaham | yanmadaḥ puruṣaḥ stabdho lokaṃ māṃ cāvamanyate || 24 ||
यदा कदाचित् जीवात्मा संसरन्निजकर्मभिः । नानायोनिष्वनीशोऽयं पौरुषीं गतिमाव्रजेत् ॥ २५ ॥
yadā kadācit jīvātmā saṃsarannijakarmabhiḥ | nānāyoniṣvanīśo'yaṃ pauruṣīṃ gatimāvrajet || 25 ||
जन्मकर्मवयोरूप विद्यैश्वर्यधनादिभिः । यद्यस्य न भवेत् स्तंभः तत्रायं मदनुग्रहः ॥ २६ ॥
janmakarmavayorūpa vidyaiśvaryadhanādibhiḥ | yadyasya na bhavet staṃbhaḥ tatrāyaṃ madanugrahaḥ || 26 ||
मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः । सर्वश्रेयःप्रतीपानां हन्त मुह्येन्न मत्परः ॥ २७ ॥
mānastambhanimittānāṃ janmādīnāṃ samantataḥ | sarvaśreyaḥpratīpānāṃ hanta muhyenna matparaḥ || 27 ||
एष दानवदैत्यानामग्रनीः कीर्तिवर्धनः । अजैषीदजयां मायां सीदन्नपि न मुह्यति ॥ २८ ॥
eṣa dānavadaityānāmagranīḥ kīrtivardhanaḥ | ajaiṣīdajayāṃ māyāṃ sīdannapi na muhyati || 28 ||
क्षीणरिक्थश्च्युतः स्थानात्क्षिप्तो बद्धश्च शत्रुभिः । ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः ॥ २९ ॥
kṣīṇarikthaścyutaḥ sthānātkṣipto baddhaśca śatrubhiḥ | jñātibhiśca parityakto yātanāmanuyāpitaḥ || 29 ||
गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः । छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् ॥ ३० ॥
guruṇā bhartsitaḥ śapto jahau satyaṃ na suvrataḥ | chalairukto mayā dharmo nāyaṃ tyajati satyavāk || 30 ||
एष मे प्रापितः स्थानं दुष्प्रापं अमरैरपि । सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः ॥ ३१ ॥
eṣa me prāpitaḥ sthānaṃ duṣprāpaṃ amarairapi | sāvarṇerantarasyāyaṃ bhavitendro madāśrayaḥ || 31 ||
तावत् सुतलमध्यास्तां विश्वकर्मविनिर्मितम् । यदाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः । नोपसर्गा निवसतां सम्भवन्ति ममेक्षया ॥ ३२ ॥
tāvat sutalamadhyāstāṃ viśvakarmavinirmitam | yadādhayo vyādhayaśca klamastandrā parābhavaḥ | nopasargā nivasatāṃ sambhavanti mamekṣayā || 32 ||
इन्द्रसेन महाराज याहि भो भद्रमस्तु ते । सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः ॥ ३३ ॥
indrasena mahārāja yāhi bho bhadramastu te | sutalaṃ svargibhiḥ prārthyaṃ jñātibhiḥ parivāritaḥ || 33 ||
न त्वां अभिभविष्यन्ति लोकेशाः किमुतापरे । त्वत् शासनातिगान् दैत्यान् चक्रं मे सूदयिष्यति ॥ ३४ ॥
na tvāṃ abhibhaviṣyanti lokeśāḥ kimutāpare | tvat śāsanātigān daityān cakraṃ me sūdayiṣyati || 34 ||
रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम् । सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् ॥ ३५ ॥
rakṣiṣye sarvato'haṃ tvāṃ sānugaṃ saparicchadam | sadā sannihitaṃ vīra tatra māṃ drakṣyate bhavān || 35 ||
तत्र दानवदैत्यानां संगात् ते भाव आसुरः । दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनंक्ष्यति ॥ ३६ ॥
tatra dānavadaityānāṃ saṃgāt te bhāva āsuraḥ | dṛṣṭvā madanubhāvaṃ vai sadyaḥ kuṇṭho vinaṃkṣyati || 36 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भवे बलिवामनसंवादे द्वाविंशोऽध्यायः ॥ २२ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ aṣṭamaskandhe vāmanaprādurbhave balivāmanasaṃvāde dvāviṃśo'dhyāyaḥ || 22 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः