Bhagavata Purana

Adhyaya - 23

Bali Free from bonds, enters Sutala

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच -
इत्युक्तवन्तं पुरुषं पुरातनं महानुभावोऽखिलसाधुसंमतः । बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो भक्त्युत्कलो गद्‍गदया गिराब्रवीत् ॥ १ ॥
ityuktavantaṃ puruṣaṃ purātanaṃ mahānubhāvo'khilasādhusaṃmataḥ | baddhāñjalirbāṣpakalākulekṣaṇo bhaktyutkalo gad‍gadayā girābravīt || 1 ||

Adhyaya:    23

Shloka :    1

श्रीबलिरुवाच -
अहो प्रणामाय कृतः समुद्यमः प्रपन्नभक्तार्थविधौ समाहितः । यल्लोकपालैस्त्वदनुग्रहोऽमरैः अलब्धपूर्वोऽपसदेऽसुरेऽर्पितः ॥ २ ॥
aho praṇāmāya kṛtaḥ samudyamaḥ prapannabhaktārthavidhau samāhitaḥ | yallokapālaistvadanugraho'maraiḥ alabdhapūrvo'pasade'sure'rpitaḥ || 2 ||

Adhyaya:    23

Shloka :    2

श्रीशुक उवाच - (अनुष्टुप्)
इत्युक्त्वा हरिमानत्य ब्रह्माणं सभवं ततः । विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः ॥ ३ ॥
ityuktvā harimānatya brahmāṇaṃ sabhavaṃ tataḥ | viveśa sutalaṃ prīto balirmuktaḥ sahāsuraiḥ || 3 ||

Adhyaya:    23

Shloka :    3

एवं इन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् । पूरयित्वादितेः कामं अशासत् सकलं जगत् ॥ ४ ॥
evaṃ indrāya bhagavān pratyānīya triviṣṭapam | pūrayitvāditeḥ kāmaṃ aśāsat sakalaṃ jagat || 4 ||

Adhyaya:    23

Shloka :    4

लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् । निशाम्य भक्तिप्रवणः प्रह्राद इदमब्रवीत् ॥ ५ ॥
labdhaprasādaṃ nirmuktaṃ pautraṃ vaṃśadharaṃ balim | niśāmya bhaktipravaṇaḥ prahrāda idamabravīt || 5 ||

Adhyaya:    23

Shloka :    5

श्रीप्रह्राद उवाच -
नेमं विरिञ्चो लभते प्रसादं न श्रीर्न शर्वः किमुतापरेऽन्ये । यन्नोऽसुराणामसि दुर्गपालो विश्वाभिवन्द्यैरभिवन्दिताङ्‌घ्रिः ॥ ६ ॥
nemaṃ viriñco labhate prasādaṃ na śrīrna śarvaḥ kimutāpare'nye | yanno'surāṇāmasi durgapālo viśvābhivandyairabhivanditāṅ‌ghriḥ || 6 ||

Adhyaya:    23

Shloka :    6

यत्पादपद्ममकरन्दनिषेवणेन ब्रह्मादयः शरणदाश्नुवते विभूतीः । कस्माद्वयं कुसृतयः खलयोनयस्ते दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ॥ ७ ॥
yatpādapadmamakarandaniṣevaṇena brahmādayaḥ śaraṇadāśnuvate vibhūtīḥ | kasmādvayaṃ kusṛtayaḥ khalayonayaste dākṣiṇyadṛṣṭipadavīṃ bhavataḥ praṇītāḥ || 7 ||

Adhyaya:    23

Shloka :    7

चित्रं तवेहितमहोऽमितयोगमाया लीलाविसृष्टभुवनस्य विशारदस्य । सर्वात्मनः समदृशोऽविषमः स्वभावो भक्तप्रियो यदसि कल्पतरुस्वभावः ॥ ८ ॥
citraṃ tavehitamaho'mitayogamāyā līlāvisṛṣṭabhuvanasya viśāradasya | sarvātmanaḥ samadṛśo'viṣamaḥ svabhāvo bhaktapriyo yadasi kalpatarusvabhāvaḥ || 8 ||

Adhyaya:    23

Shloka :    8

श्रीभगवानुवाच - (अनुष्टुप्)
वत्स प्रह्राद भद्रं ते प्रयाहि सुतलालयम् । मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह ॥ ९ ॥
vatsa prahrāda bhadraṃ te prayāhi sutalālayam | modamānaḥ svapautreṇa jñātīnāṃ sukhamāvaha || 9 ||

Adhyaya:    23

Shloka :    9

नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् । मद्दर्शनमहाह्लाद ध्वस्तकर्मनिबन्धनः ॥ १० ॥
nityaṃ draṣṭāsi māṃ tatra gadāpāṇimavasthitam | maddarśanamahāhlāda dhvastakarmanibandhanaḥ || 10 ||

Adhyaya:    23

Shloka :    10

श्रीशुक उवाच -
आज्ञां भगवतो राजन् प्रह्रादो बलिना सह । बाढमित्यमलप्रज्ञो मूर्ध्न्याधाय कृताञ्जलिः ॥ ११ ॥
ājñāṃ bhagavato rājan prahrādo balinā saha | bāḍhamityamalaprajño mūrdhnyādhāya kṛtāñjaliḥ || 11 ||

Adhyaya:    23

Shloka :    11

परिक्रम्यादिपुरुषं सर्वासुरचमूपतिः । प्रणतः तदनुज्ञातः प्रविवेश महाबिलम् ॥ १२ ॥
parikramyādipuruṣaṃ sarvāsuracamūpatiḥ | praṇataḥ tadanujñātaḥ praviveśa mahābilam || 12 ||

Adhyaya:    23

Shloka :    12

अथाहोशनसं राजन् हरिर्नारायणोऽन्तिके । आसीनं ऋत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥ १३ ॥
athāhośanasaṃ rājan harirnārāyaṇo'ntike | āsīnaṃ ṛtvijāṃ madhye sadasi brahmavādinām || 13 ||

Adhyaya:    23

Shloka :    13

ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः । यत् तत् कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ॥ १४ ॥
brahman santanu śiṣyasya karmacchidraṃ vitanvataḥ | yat tat karmasu vaiṣamyaṃ brahmadṛṣṭaṃ samaṃ bhavet || 14 ||

Adhyaya:    23

Shloka :    14

श्रीशुक्र उवाच -
कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् । यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः ॥ १५ ॥
kutastatkarmavaiṣamyaṃ yasya karmeśvaro bhavān | yajñeśo yajñapuruṣaḥ sarvabhāvena pūjitaḥ || 15 ||

Adhyaya:    23

Shloka :    15

मंत्रतः तंत्रतः छिद्रं देशकालार्हवस्तुतः । सर्वं करोति निश्छिद्रं अनुसंकीर्तनं तव ॥ १६ ॥
maṃtrataḥ taṃtrataḥ chidraṃ deśakālārhavastutaḥ | sarvaṃ karoti niśchidraṃ anusaṃkīrtanaṃ tava || 16 ||

Adhyaya:    23

Shloka :    16

तथापि वदतो भूमन् करिष्याम्यनुशासनम् । एतच्छ्रेयः परं पुंसां यत् तवाज्ञा अनुपालनम् ॥ १७ ॥
tathāpi vadato bhūman kariṣyāmyanuśāsanam | etacchreyaḥ paraṃ puṃsāṃ yat tavājñā anupālanam || 17 ||

Adhyaya:    23

Shloka :    17

श्रीशुक उवाच -
अभिनन्द्य हरेराज्ञां उशना भगवानिति । यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह ॥ १८ ॥
abhinandya harerājñāṃ uśanā bhagavāniti | yajñacchidraṃ samādhatta balerviprarṣibhiḥ saha || 18 ||

Adhyaya:    23

Shloka :    18

एवं बलेर्महीं राजम् भिक्षित्वा वामनो हरिः । ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत्परैर्हृतम् ॥ १९ ॥
evaṃ balermahīṃ rājam bhikṣitvā vāmano hariḥ | dadau bhrātre mahendrāya tridivaṃ yatparairhṛtam || 19 ||

Adhyaya:    23

Shloka :    19

प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः । दक्षभृग्वङ्‌गिरोमुख्यैः कुमारेण भवेन च ॥ २० ॥
prajāpatipatirbrahmā devarṣipitṛbhūmipaiḥ | dakṣabhṛgvaṅ‌giromukhyaiḥ kumāreṇa bhavena ca || 20 ||

Adhyaya:    23

Shloka :    20

कश्यपस्यादितेः प्रीत्यै सर्वभूतभवाय च । लोकानां लोकपालानां अकरोद् वामनं पतिम् ॥ २१ ॥
kaśyapasyāditeḥ prītyai sarvabhūtabhavāya ca | lokānāṃ lokapālānāṃ akarod vāmanaṃ patim || 21 ||

Adhyaya:    23

Shloka :    21

वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः । मंगलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥ २२ ॥
vedānāṃ sarvadevānāṃ dharmasya yaśasaḥ śriyaḥ | maṃgalānāṃ vratānāṃ ca kalpaṃ svargāpavargayoḥ || 22 ||

Adhyaya:    23

Shloka :    22

उपेन्द्रं कल्पयां चक्रे पतिं सर्वविभूतये । तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥ २३ ॥
upendraṃ kalpayāṃ cakre patiṃ sarvavibhūtaye | tadā sarvāṇi bhūtāni bhṛśaṃ mumudire nṛpa || 23 ||

Adhyaya:    23

Shloka :    23

ततस्त्विन्द्रः पुरस्कृत्य देवयानेन वामनम् । लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः ॥ २४ ॥
tatastvindraḥ puraskṛtya devayānena vāmanam | lokapālairdivaṃ ninye brahmaṇā cānumoditaḥ || 24 ||

Adhyaya:    23

Shloka :    24

प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालितः । श्रिया परमया जुष्टो मुमुदे गतसाध्वसः ॥ २५ ॥
prāpya tribhuvanaṃ cendra upendrabhujapālitaḥ | śriyā paramayā juṣṭo mumude gatasādhvasaḥ || 25 ||

Adhyaya:    23

Shloka :    25

ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप । पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥ २६ ॥
brahmā śarvaḥ kumāraśca bhṛgvādyā munayo nṛpa | pitaraḥ sarvabhūtāni siddhā vaimānikāśca ye || 26 ||

Adhyaya:    23

Shloka :    26

सुमहत्कर्म तद्विष्णोः गायन्तः परमाद्‍भुतम् । धिष्ण्यानि स्वानि ते जग्मुः अदितिं च शशंसिरे ॥ २७ ॥
sumahatkarma tadviṣṇoḥ gāyantaḥ paramād‍bhutam | dhiṣṇyāni svāni te jagmuḥ aditiṃ ca śaśaṃsire || 27 ||

Adhyaya:    23

Shloka :    27

सर्वं एतन्मयाख्यातं भवतः कुलनन्दन । उरुक्रमस्य चरितं श्रोतॄणां अघमोचनम् ॥ २८ ॥
sarvaṃ etanmayākhyātaṃ bhavataḥ kulanandana | urukramasya caritaṃ śrotṝṇāṃ aghamocanam || 28 ||

Adhyaya:    23

Shloka :    28

पारं महिम्न उरुविक्रमतो गृणानो यः पार्थिवानि विममे स रजांसि मर्त्यः । किं जायमान उत जात उपैति मर्त्य इत्याह मन्त्रदृगृषिः पुरुषस्य यस्य ॥ २९ ॥
pāraṃ mahimna uruvikramato gṛṇāno yaḥ pārthivāni vimame sa rajāṃsi martyaḥ | kiṃ jāyamāna uta jāta upaiti martya ityāha mantradṛgṛṣiḥ puruṣasya yasya || 29 ||

Adhyaya:    23

Shloka :    29

(अनुष्टुप्)
य इदं देवदेवस्य हरेरद्‍भुतकर्मणः । अवतारानुचरितं श्रृण्वन्याति परां गतिम् ॥ ३० ॥
ya idaṃ devadevasya harerad‍bhutakarmaṇaḥ | avatārānucaritaṃ śrṛṇvanyāti parāṃ gatim || 30 ||

Adhyaya:    23

Shloka :    30

क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे । यत्र यत्रानुकीर्त्येत तत्तेषां सुकृतं विदुः ॥ ३१ ॥
kriyamāṇe karmaṇīdaṃ daive pitrye'tha mānuṣe | yatra yatrānukīrtyeta tatteṣāṃ sukṛtaṃ viduḥ || 31 ||

Adhyaya:    23

Shloka :    31

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनावतारचरिते त्रयोविंशोऽध्यायः ॥ २३ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ aṣṭamaskandhe vāmanāvatāracarite trayoviṃśo'dhyāyaḥ || 23 ||

Adhyaya:    23

Shloka :    32

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    23

Shloka :    33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In